ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  399. 7. Girimānandattherāpadānavaṇṇanā
     sattamāpadāne bhariyā me kālaṅkatā 1- tiādikaṃ āyasmato girimānandat-
therassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto sumedhassa bhagavato kāle kulagehe nibbatto vayappatto
gharāvāsaṃ saṇṭhapetvā vasanto attano bhariyāya ca putte ca kālaṅkate
sokasallasamappito araññaṃ pavisitvā pavattaphalabhojano rukkhamūle vihāsi. Tadā
sumedho bhagavā tassānukampāya tattha gantvā dhammaṃ desetvā sokasallaṃ
abbūḷhesi. So dhammaṃ sutvā pasannamānaso sugandhapupphehi bhagavantaṃ pūjetvā
pañcapatiṭṭhitena vanditvā sirasi añjaliṃ katvā abhitthavi.
     So tena puññena devamanussesu saṃsaranto ubhayattha sukhaṃ anubhavitvā
imasmiṃ buddhuppāde rājagahe bimbisārarañño purohitassa putto hutvā
nibbatti, girimānandotissa nāmaṃ ahosi. So viññutaṃ patvā satthu
rājagahāgamane buddhānubhāvaṃ disvā paṭiladdhasaddho pabbajitvā samaṇadhammaṃ
karonto katipayaṃ divasaṃ gāmakāvāse vasitvā satthāraṃ vandituṃ rājagahaṃ agamāsi.
Bimbisāramahārājā tassa āgamanaṃ sutvā taṃ upasaṅkamitvā "idheva bhante vasatha,
ahaṃ catūhi paccayehi upaṭṭhahāmī"ti sampavāretvā gatopi bahukiccattā taṃ na
@Footnote: 1 pāḷi. kālaṃ katā.
Sari. "thero abbhokāseyeva vasatī"ti. Devatā therassa temanabhayena vassadhāraṃ
vāresuṃ. Rājā avassanakāraṇaṃ upadhāretvā ñatvā therassa kuṭikaṃ kārāpesi.
Thero kuṭikāyaṃ vasanto senāsanasappāyalābhena cittasamādhānaṃ labhitvā vīriyasamataṃ
yojetvā vipassanaṃ ussukkāpetvā arahattaṃ pāpuṇi.
     [419] So arahattaṃ patvā attano pubbakammaṃ saritvā
sañjātasomanasso pubbacaritāpadānaṃ pakāsento bhariyā me kālaṅkatātiādimāha.
Taṃ bhagavato nivedanañca bhagavatā katānusāsanañca maggaṃ phalādhigamāpadānañca
pāṭhānusārena suviññeyyamevāti.
                  Girimānandattherāpadānavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 50 page 252-253. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5375              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5375              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=399              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=8669              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=10263              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=10263              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]