ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  398. 6. Bākulattherāpadānavaṇṇanā 1-
     chaṭṭhāpadāne himavantassāvidūretiādikaṃ āyasmato 2- bākulattherassa
apadānaṃ. Ayaṃ kira thero atīte ito kappasatasahassādhikassa asaṅkhyeyyassa matthake
anomadassissa bhagavato uppattito puretarameva brāhmaṇakule nibbattitvā
vayappatto tayo vede uggaṇhitvā tattha sāraṃ apassanto "samparāyikatthaṃ
gavesissāmī"ti isipabbajjaṃ pabbajitvā pabbatapāde viharanto pañcābhiññā-
aṭṭhasamāpattīnaṃ lābhī hutvā viharanto buddhuppādaṃ sutvā satthu santikaṃ gantvā
dhammaṃ sutvā saraṇesu patiṭṭhito satthu vātābādhe uppanne araññato bhesajjāni
ānetvā taṃ vūpasametvā taṃ puññaṃ ārogyatthāya pariṇāmetvā tato cuto
brahmaloke nibbatto ekaṃ asaṅkhyeyyaṃ devamanussesu saṃsaranto padumuttarabuddha-
kāle haṃsavatīnagare ekasmiṃ kule nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā
satthāraṃ ekaṃ bhikkhuṃ appābādhānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayaṃ taṃ ṭhānantaraṃ
ākaṅkhanto paṇidhānaṃ katvā yāvajīvaṃ kusalakammaṃ upacinitvā sugatīsuyeva saṃsaranto
vipassissa bhagavato uppattito puretarameva bandhumatīnagare brāhmaṇakule nibbatto
sabbasippesu nipphattiṃ patto ttatha sāraṃ apassanto isipabbajjaṃ pabbajitvā
jhānābhiññālābhī hutvā pabbatapāde vasanto buddhuppādaṃ sutvā satthu santikaṃ
@Footnote: 1 pāḷi. bakkala...  2 cha.Ma. ayaṃ pāṭho na dissati.
Gantvā saraṇesu patiṭṭhāya bhikkhūnaṃ tiṇapupphakaroge uppanne taṃ vūpasametvā
tattha yāvatāyukaṃ ṭhatvā tato cuto brahmaloke nibbattitvā tato ekanavutikappe
devamanussesu saṃsaranto kassapassa bhagavato kāle bārāṇasiyaṃ kulagehe nibbattitvā
gharāvāsaṃ vasanto ekaṃ jiṇṇaṃ vinassamānaṃ mahāvihāraṃ disvā tattha uposathāgārādikaṃ
sabbaṃ āvasathaṃ kārāpetvā tattha bhikkhusaṃghassa sabbaṃ bhesajjaṃ paṭiyādetvā
yāvajīvaṃ kusalaṃ katvā ekaṃ buddhantaraṃ devamanussesu saṃsaranto amhākaṃ bhagavato
uppattito puretarameva kosambiyaṃ seṭṭhikule nibbatti.
     So mātukucchito nikkhamitvā dhātīhi arogabhāvāya yamunāyaṃ nhāpiyamāno
tāsaṃ hatthato muccitvā macchena gilito ahosi. Kevaṭṭā taṃ macchaṃ jālāya
gahetvā bārāṇasiyaṃ seṭṭhibhariyāya vikkiṇiṃsu. Sā taṃ gahetvā phālayamānā pubbe
katapuññaphalena arogaṃ dārakaṃ disvā "putto me laddho"ti gahetvā posesi.
So janakehi mātāpitūhi taṃ pavattiṃ sutvā āgantvā "ayaṃ amhākaṃ putto,
detha no puttan"ti anuyoge kate raññā "ubhayesampi sādhāraṇo hotū"ti
dvinnaṃ kulānaṃ dāyādabhāvena vinicchayaṃ katvā ṭhapitattā bākuloti laddhanāmo
vayappatto mahāsampattiṃ anubhavanto dvīsu seṭṭhikulesu ekekasmiṃ chamāsaṃ chamāsaṃ
vasati. Te attano vāre sampatte nāvāsaṅghāṭaṃ bandhitvā tatrūpari ratanamaṇḍapaṃ
kāretvā pañcaṅgikatūriye nipphādetvā kumāraṃ tattha nisīdāpetvā ubhayanagara-
majjhaṭṭhānaṃ gaṅgāya āgacchanti, aparaseṭṭhimanussāpi evameva sajjetvā taṃ ṭhānaṃ
gantvā kumāraṃ tattha āropetvā gacchanti. So evaṃ vaḍḍhamāno āsītiko
hutvā ubhayaseṭṭhiputtoti pākaṭo. Satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdha-
saddho pabbajitvā sattāhaṃ vāyamanto aṭṭhame divase saha paṭisambhidāya
arahattaṃ pāpuṇi.
     [386] So arahā hutvā attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Tassattho heṭṭhā
vuttova. Apadānapāḷiatthopi suviññeyyova. So arahattaṃ patvā vimuttisukhena
viharanto saṭṭhivassasatāyuko hutvā parinibbāyīti.
                    Bākulattherāpadānavaṇṇanā niṭṭhitā.



             The Pali Atthakatha in Roman Book 50 page 250-252. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=5331              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=5331              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=398              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=8613              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=10184              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=10184              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]