ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   20. 8. Raṭṭhapālattherāpadānavaṇṇanā
     padumuttarassa bhagavatotiādikaṃ āyasmato raṭṭhapālattherassa apadānaṃ.
Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato uppattito puretarameva haṃsavatīnagare
gahapatimahāsālakule nibbattitvā vayappatto pitu accayena gharāvāse patiṭṭhito
@Footnote: 1 pāḷi. kaṇikāraṃ pupphitaṃ.     2 pāḷi. chetvāna taṃ.         3 Sī. sādhetvā.
Ratanakoṭṭhāgārakammikena dassitaṃ aparimāṇaṃ vaṃsānugataṃ dhanaṃ disvā "imaṃ ettakaṃ
dhanarāsiṃ mayhaṃ pituayyakapayyakādayo attanā saddhiṃ gahetvā gantuṃ nāsakkhiṃsu,
mayā pana gahetvā gantuṃ vaṭṭatī"ti cintetvā kapaṇaddhikādīnaṃ mahādānaṃ
adāsi. So abhiññālābhiṃ  ekaṃ tāpasaṃ upasaṅkamitvā tena devalokādhipacce
niyojito yāvajīvaṃ puññāni katvā tato cuto devaloke nibbattitvā
dibbasampattiṃ anubhavanto tattha yāvatāyukaṃ ṭhatvā tato cuto manussaloke bhinnaṃ
raṭṭhaṃ sandhāretuṃ samatthassa kulassa ekaputtako hutvā nibbatti. Tena samayena
padumuttaro bhagavā loke uppajjitvā pavattitavaradhammacakko veneyyasatte
nibbānamahānagarasaṅkhātaṃ khemantabhūmiṃ sampāpesi. Atha so kulaputto anukkamena
viññutaṃ patto ekadivasaṃ upāsakehi saddhiṃ vihāraṃ gantvā satthāraṃ dhammaṃ
desentaṃ disvā pasannacitto parisapariyante nisīdi.
     Tena kho pana samayena satthā ekaṃ bhikkhuṃ saddhāpabbajitānaṃ
aggaṭṭhāne ṭhapesi. So taṃ disvā pasannamānaso satasahassabhikkhuparivutassa 1-
bhagavato sattāhaṃ mahādānaṃ datvā taṃ ṭhānaṃ patthesi. Satthā anantarāyena
samijjhanabhāvaṃ disvā "ayaṃ anāgate gotamassa nāma sammāsambuddhassa sāsane
saddhāpabbajitānaṃ aggo bhavissatī"ti byākāsi. So satthāraṃ bhikkhusaṃghañca
vanditvā uṭṭhāyāsanā pakkāmi. So yāvatāyukaṃ puññāni katvā tato cavitvā
devamanussesu saṃsaranto ito dvenavute kappe phussassa bhagavato kāle satthu
vemātikesu tīsu rājaputtesu satthāraṃ upaṭṭhahantesu tesaṃ puññakiriyāsu
sahāyakiccaṃ akāsi. Evaṃ tattha tattha bhave bahuṃ kusalaṃ upacinitvā sugatīsuyeva
saṃsaranto imasmiṃ buddhuppāde kururaṭṭhe thullakoṭṭhikanigame raṭṭhapālaseṭṭhino
@Footnote: 1 Ma.,i. parivārassa.
Gehe nibbatti. Tassa bhinnaṃ raṭṭhaṃ sandhāretuṃ samatthakule nibbattattā
raṭṭhapāloti vaṃsānugatameva nāmaṃ ahosi. So mahatā parivārena vaḍḍhanto
anukkamena yobbanappatto mātāpitūhi patirūpena dārena saṃyojito mahante ca
yase patiṭṭhāpito dibbasampattisadisasampattiṃ paccanubhoti.
     Atha bhagavā kururaṭṭhe janapadacārikaṃ caranto thullakoṭṭhikaṃ anupāpuṇi.
Taṃ sutvā raṭṭhapālo kulaputto satthāraṃ upasaṅkamitvā satthu santike dhammaṃ
sutvā paṭiladdhasaddho pabbajitukāmo sattāhaṃ bhattacchedaṃ katvā kicchena kasirena
mātāpitaro anujānāpetvā satthāraṃ upasaṅkamitvā pabbajjaṃ yācitvā satthu
āṇattiyā aññatarassa santike pabbajitvā yonisomanasikārena kammaṃ karonto
vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. Arahattaṃ pana patvā satthāraṃ
anujānāpetvā mātāpitaro passituṃ thullakoṭṭhikaṃ gantvā tattha sapadānaṃ
piṇḍāya caranto pitu nivesane ābhidosikaṃ kummāsaṃ labhitvā taṃ amataṃ viya
paribhuñjanto pitarā nimantito svātanāya adhivāsetvā dutiyadivase pitu
nivesane piṇḍapātaṃ paribhuñjitvā alaṅkatapaṭiyatte itthāgārajane upagantvā
"kīdisā nāma tā ayyaputta accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasī"ti-
ādīni 1- vatvā palobhanakammaṃ kātuṃ āraddhe tassādhippāyaṃ viparivattetvā
aniccatādipaṭisaṃyuttaṃ dhammaṃ kathento:-
             "passa cittakataṃ bimbaṃ       arukāyaṃ samussitaṃ
             āturaṃ bahusaṅkappaṃ         yassa natthi dhuvaṃ ṭhiti.
             Passa cittakataṃ rūpaṃ         maṇinā kuṇḍalena ca
             aṭṭhiṃ tacena onaddhaṃ       saha vatthehi sobhati.
@Footnote: 1 Ma.Ma. 13/301/276.
             Alattakakatā pādā        mukhaṃ cuṇṇakamakkhitaṃ
             alaṃ bālassa mohāya       no ca pāragavesino.
             Aṭṭhāpadakatā kesā       nettā añjanamakkhitā
             alaṃ bālassa mohāya       no ca pāragavesino.
             Añjanīva navā cittā       pūtikāyo alaṅkato
             alaṃ bālassa mohāya       no ca pāragavesino.
             Odahi migavo pāsaṃ        nāsadā vāguraṃ migo
             bhutvā nivāpaṃ gacchāma      kandante migabandhake.
             Chinno pāso migavassa      nāsadā vāguraṃ migo
             bhutvā nivāpaṃ gacchāma      socante migaluddake"ti 1-
imā gāthāyo abhāsi. Imā gāthā vatvā vehāsaṃ abbhggantvā rañño
korabyassa migājinavanuyyāne 2- maṅgalasilāpaṭṭe nisīdi. Therassa kira pitā sattasu
dvārakoṭṭhakesu aggaḷaṃ dāpetvā malle āṇāpesi "nikkhamituṃ mā detha,
kāsāyāni apanetvā setakāni nivāsāpethā"ti. Tasmā thero ākāsena
agamāsi. Atha rājā korabyo therassa tattha nisinnabhāvaṃ sutvā taṃ upasaṅkamitvā
sammodanīyaṃ kathaṃ sāraṇīyaṃ vītisāretvā "idha bho raṭṭhapāla pabbajanto
byādhipārijuññaṃ vā jarābhogañātipārijuññaṃ vā patto pabbajati, tvaṃ pana
kiñcipi pārijuññaṃ anupagato eva kasmā pabbajasī"ti pucchi. Athassa thero
"upaniyyati loko addhuvo, atāṇo loko anabhissaro, asaraṇo loko sabbaṃ
pahāya gamanīyaṃ, ūno loko atitto taṇhādāso"ti 3- imesaṃ catunnaṃ
@Footnote: 1 Ma.Ma. 13/302/277, khu.thera. 26/769/374.
@2 Sī. migācīra...              3 Ma.Ma. 13/305/281.
Dhammuddesānaṃ attanā viditabhāvaṃ kathetvā tassā desanāya anugītiṃ 1- kathento:-
                   "passāmi loke sadhane manusse
                   laddhāna vittaṃ na dadanti mohā
                   luddhā dhanaṃ 2- sannicayaṃ karonti
                   bhiyyova kāme abhipatthayanti.
                   Rājā pasayhappaṭhaviṃ vijetvā
                   sasāgarantaṃ mahimāvasanto 3-
                   oraṃ samuddassa atittarūpo
                   pāraṃ samuddassapi patthayetha.
                   Rājā ca aññe ca bahū manussā
                   avītataṇhā maraṇaṃ upenti
                   ūnāva hutvāna jahanti dehaṃ
                   kāmehi lokamhi na hatthi titti.
                   Kandanti naṃ ñātī pakiriya kese
                   `aho vatā no amarā'ti cāhu
                   vatthena naṃ pārutaṃ nīharitvā
                   citaṃ samodhāya tato ḍahanti.
                   So ḍayhati sūlehi tujjamāno
                   ekena vatthena pahāya bhoge
                   na mīyamānassa 4- kavanti tāṇā
                   ñātī ca mittā atha vā sahāyā.
@Footnote: 1 Ma. anuthutiṃ.       2 ka. laddhā dhanaṃ.
@3 Sī. mahiyāvasanto.     4 pāḷi. miyyamānassa, evamuparipi.
                   Dāyādakā tassa dhanaṃ haranti
                   satto pana gacchati yena kammaṃ
                   na mīyamānaṃ dhanamanveti kiñci
                   puttā ca dārā ca dhanañca raṭṭhaṃ.
                   Na dīghamāyuṃ labhate dhanena
                   na cāpi vittena jaraṃ vihanti
                   appaṃ hidaṃ jīvitamāhu dhīrā
                   asassataṃ vippariṇāmadhammaṃ.
                   Aḍḍhā daliddā ca phusanti phassaṃ
                   bālo ca dhīro ca tatheva phuṭṭho
                   bālo hi bālyā vadhitova seti
                   dhīro ca no 1- vedhati phassaphuṭṭho.
                   Tasmā hi paññāva dhanena seyyā
                   yāya vosānamidhādhigacchati
                   abyositattā hi bhavābhavesu
                   pāpāni kammāni karonti 2- mohā.
                   Saṃsāramāpajja paramparāya
                   tassappapañño abhisaddahanto
                   upeti gabbhañca parañca lokaṃ.
                   Coro yathā sandhimukhe gahīto
                   sakammunā haññati pāpadhammo
@Footnote: 1 pāḷi. na.                        2 cha.Ma. karoti.
                   Evaṃ pajā pecca paramhi loke
                   sakammunā haññati pāpadhammo.
                   Kāmā hi citrā madhurā manoramā
                   virūparūpena mathenti cittaṃ
                   ādīnavaṃ kāmaguṇesu disvā
                   tasmā ahaṃ pabbajitomhi rāja.
                   Dumapphalānīva patanti māṇavā
                   daharā ca vuḍḍhā ca sarīrabhedā
                   etampi disvāna pabbajitomhi rāja
                   apaṇṇakaṃ sāmaññameva seyyo.
             Saddhāyāhaṃ pabbajito       upeto jinasāsane
             avañjhā 1- mayhaṃ pabbajjā  anaṇo bhuñjāmi bhojanaṃ.
             Kāme ādittato disvā    jātarūpāni satthato
             gabbhāvokkantito 2- dukkhaṃ  nirayesu mahabbhayaṃ.
             Etamādīnavaṃ ñatvā 3-     saṃvegaṃ alabhiṃ tadā
             sohaṃ viddho tadā santo    sampatto āsavakkhayaṃ.
             Pariciṇṇo mayā satthā      kataṃ buddhassa sāsanaṃ
             ohito garuko bhāro      bhavanetti samūhatā.
             Yassatthāya pabbajito       agārasmā anagāriyaṃ
             so me attho anuppatto   sabbasaṃyojanakkhayo"ti 4-
@Footnote: 1 pāḷi. avajjā.                 2 pāḷi. gabbhe vokkantito.
@3 pāḷi. disvā.                  4 khu.thera. 26/776-93/375-7.
Imā gāthā avoca. Evaṃ thero rañño korabyassa dhammaṃ desetvā satthu
santikameva gato. Satthā ca aparabhāge ariyagaṇamajjhe nisinno theraṃ saddhā-
pabbajitānaṃ aggaṭṭhāne ṭhapesi.
     [97-8] Evaṃ so thero pattaetadaggaṭṭhāno pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa bhagavatotiādimāha.
Varanāgo mayā dinnoti tassa bhagavato rūpakāye pasīditvā varo uttamo
seṭṭho īsādanto rathīsāsadisadanto urūḷhavā bhāravaho 1- rājāraho vā.
Setacchattopasobhitoti hatthikkhandhe ussāpitasetacchattena upasevito sobhamāno.
Punapi kiṃ visiṭṭho varanāgo? sakappano 2- hatthālaṅkārasahito. Saṃghārāmaṃ
Buddhappamukhassa bhikkhusaṃghassa vasanatthāya ārāmaṃ vihāraṃ akārayiṃ kāresiṃ.
     [99] Catupaññāsasahassānīti tasmiṃ kārāpite vihārabbhantare
catupaññāsasahassāni pāsādāni ca ahaṃ akārayiṃ kāresinti attho.
Mahoghadānaṃ karitvānāti sabbaparikkhārasahitaṃ mahoghasadisaṃ mahādānaṃ sajjetvā
mahesino munino niyyādesinti attho.
     [100] Anumodi mahāvīroti caturāsaṅkhyeyyasatasahassesu kappesu
abbocchinnaussāhasaṅkhātena vīriyena mahāvīro sayambhū sayameva bhūto jāto
laddhasabbaññutaññāṇo aggo seṭṭho puggalo anumodi vihārānumodanaṃ akāsi.
Sabbe jane hāsayantoti sakalānantāparimāṇe devamanusse hāsayanto
santuṭṭhe kurumāno amatanibbānapaṭisaṃyuttaṃ catusaccadhammadesanaṃ desesi pakāsesi
vivari vibhaji uttānī akāsīti attho.
@Footnote: 1 i. sāravaho.                    2 pāḷi. sāthabbaṇo.
     [101] Taṃ me viyākāsīti taṃ mayhaṃ katapuññaṃ balaṃ visesena pākaṭaṃ
akāsi. Jalajuttamanāmakoti jale jātaṃ jalajaṃ padumaṃ, padumuttaranāmakoti attho.
"jalanuttamanāyako"tipi pāṭho. Tattha attano pabhāya jālantīti jalanā,
candimasūriyadevabrahmāno, tesaṃ jalanānaṃ uttamoti jalanuttamo. Sabbasattānaṃ
nāyako uttamoti nāyako, sambhāravante satte nibbānaṃ neti pāpetīti vā
nāyako, jalanuttamo ca so nāyako cāti jalanuttamanāyako. Bhikkhusaṃghe nisīditvāti
bhikkhusaṃghassa majjhe nisinno imā gāthā abhāsatha pākaṭaṃ katvā kathesīti
attho. Sesaṃ uttānatthamevāti.
                   Raṭṭhapālattherāpadānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 22-30. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=480              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=480              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=20              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1404              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1847              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1847              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]