ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page218.

176. 4. Udapānadāyakattherāpadānavaṇṇanā vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ. Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto "pānīyadānaṃ mayā dātabbaṃ, tañca nirantaraṃ 1- katvā pavattetuṃ vaṭṭatī"ti cintetvā ekaṃ kūpaṃ khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā pānīyadānānisaṃsadīpakaṃ akāsi. So tena puññena devamanussesu saṃsaranto nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi. [10] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho. Sesaṃ uttānatthamevāti. Udapānadāyakattherāpadānavaṇṇanā niṭṭhitā. ----------------


             The Pali Atthakatha in Roman Book 50 page 218. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4691&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4691&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=176              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4586              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5529              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5529              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]