ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 172. 10. Pañcaṅguliyattherāpadānavaṇṇanā
     tisso nāmāsi bhagavātiādikaṃ āyasmato pañcaṅguliyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya
@Footnote: 1 i.,Ma. māti bandhati.
Gharāvāsaṃ saṇṭhapetvā vibhavasampanno saddho pasanno vīthito vihāraṃ paṭipannaṃ
bhagavantaṃ disvā jātisumanādianekāni sugandhapupphāni candanādīni ca vilepanāni
gāhāpetvā vihāraṃ gato pupphehi bhagavantaṃ pūjetvā vilepanehi bhagavato sarīre
pañcaṅgulikaṃ katvā vanditvā pakkāmi.
     [50] So tena puññena devamanussesu ubhayasampattiyo anubhavitvā
imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule nibbattitvā vuddhimanvāya
satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva
arahā hutvā pubbakammaṃ saranto paccakkhato ñatvā "imaṃ nāma kusalakammaṃ
katvā īdisaṃ lokuttarasampattiṃ pattomhī"ti pubbacaritāpadānaṃ pakāsento tisso
nāmāsi bhagavātiādimāha. Taṃ sabbaṃ uttānatthamevāti.
                  Pañcaṅguliyattherāpadānavaṇṇanā niṭṭhitā.
                      Sattarasamavaggavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 213-214. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4609              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4609              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=172              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4519              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5455              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5455              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]