ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page211.

169. 7. Yūthikapupphiyattherāpadānavaṇṇanā 1- candabhāgānadītīretiādikaṃ āyasmato yūthikapupphiyattherassa apadānaṃ. Ayampi āyasmā purimamunindesu katādhikāro anekesu ca jātisatesu vivaṭṭūpanissayāni puññāni upacinanto phussasseva bhagavato kāle suddakule nibbatto vuddhippatto candabhāgāya nadiyā tīre kenacideva karaṇīyena anusotaṃ caramāno phussaṃ bhagavantaṃ nhāyitukāmaṃ aggikkhandhaṃ viya jalamānaṃ disvā somanassajāto tattha jātaṃ yūthikapupphaṃ ocinitvā bhagavantaṃ pūjesi. Bhagavā tassa anumodanaṃ akāsi. [33] So tattha tena puññakoṭṭhāsena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto bhagavato dhammadesanaṃ sutvā pasannamānaso pabbajitvā vattapaṭipattiyā sāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento candabhāgānadītīretiādimāha. Taṃ sabbaṃ uttānatthamevāti. Yūthikapupphiyattherāpadānavaṇṇanā niṭṭhitā. ------------


             The Pali Atthakatha in Roman Book 50 page 211. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4548&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4548&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=169              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4475              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5407              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5407              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]