ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 167. 5. Kaṇikārachattiyattherāpadānavaṇṇanā
     vessabhū nāma sambuddhotiādikaṃ āyasmato kaṇikārachattiyattherassa
apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto vessabhussa bhagavato kāle kulagehe nibbatto
viññutaṃ patto saddhāsampanno  ahosi. Tasmiṃ samaye vessabhū bhagavā vivekakāmo
mahāvanaṃ pavisitvā nisīdi. Atha sopi upāsako kenacideva karaṇīyena tattha
gantvā bhagavantaṃ aggikkhandhaṃ viya jalamānaṃ nisinnaṃ disvā pasannamānaso
kaṇikārapupphaṃ ocinitvā chattaṃ katvā bhagavato nisinnaṭṭhāne vitānaṃ katvā
@Footnote: 1 cha.Ma. pūjento.       2 khu.cūḷa. 30/568/277 (syā).
Pūjesi, taṃ bhagavato ānubhāvena sattāhaṃ amilātaṃ hutvā tatheva aṭṭhāsi.
Bhagavāpi phalasamāpattiṃ nirodhasamāpattiñca samāpajjitvā vihāsi. So taṃ acchariyaṃ
disvā somanassajāto bhagavantaṃ vanditvā añjaliṃ paggayha aṭṭhāsi. Bhagavā
samāpattito vuṭṭhahitvā vihārameva agamāsi.
     [23] So tena puññena devamanussesu sampattiyo anubhavitvā imasmiṃ
buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhimanvāya saddhāsampanno
satthu dhammadesanaṃ sutvā gharāvāse anallīno pabbajitvā vattapaṭipattiyā
jinasāsanaṃ sobhento nacirasseva arahā hutvā attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento vessabhū nāma sambuddhotiādimāha.
Tattha vessabhūti vesse vessajane bhunāti abhibhavatīti vessabhū. Atha vā vesse
pañcavidhamāre abhibhunāti ajjhottharatīti vessabhū. Sāmaṃyeva bujjhitā saccānīti
sambuddho, nāmena vessabhū nāma sambuddhoti attho. Divāvihārāya munīti
dibbati pakāseti taṃ taṃ vatthuṃ  pākaṭaṃ karotīti divā. Sūriyuggamanato paṭṭhāya
yāva atthaṅgamo, tāva paricchinnakālo, viharaṇaṃ catūhi iriyāpathehi pavattanaṃ
vihāro, divāya vihāro divāvihāro, tassa divāvihārāya lokajeṭṭho narāsabho
buddhamuni mahāvanaṃ ogāhitvā pavisitvāti attho. Sesaṃ uttānatthamevāti.
                 Kaṇikārachattiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 208-209. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4497              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4497              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=167              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4449              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5378              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5378              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]