ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page205.

17. Supāricariyavagga 163. 1. supāricariyattherāpadānavaṇṇanā padumo nāma nāmenātiādikaṃ āyasmato supāricariyattherassa apadānaṃ. Ayampi purimamunipuṅgavesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle yakkhayoniyaṃ nibbatto himavati yakkhasamāgamaṃ gato bhagavato devayakkhagandhabbanāgānaṃ dhammadesanaṃ sutvā pasannamānaso ubho hatthe ābhujitvā apphoṭesi namassi ca. So tena puññena tato cuto upari devaloke uppanno tattha dibbasukhaṃ anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto aḍḍho mahaddhano mahābhogo ratanattaye pasanno satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi. [1] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumo nāma nāmenātiādimāha. Tattha padumoti yassa pādanikkhepasamaye paṭhaviṃ bhinditvā padumaṃ uggantvā pādatalaṃ sampaṭicchati, tena saññāṇena so bhagavā padumoti saṅkhaṃ gato, idha padumuttaro bhagavā adhippeto. So bhagavā pavanā vasanavihārā abhinikkhamma vanamajjhaṃ pavisitvā dhammaṃ desesīti 1- sambandho. Yakkhānaṃ samayoti devānaṃ samāgamo āsi ahosīti attho. Ajjhāpekkhiṃsu tāvadeti tasmiṃ desanākāle adhiapekkhiṃsu, visesena passanasīlā ahesunti attho. Sesaṃ pākaṭamevāti. Supāricariyattherāpadānavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. desetīti.


             The Pali Atthakatha in Roman Book 50 page 205. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4419&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4419&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5314              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]