ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                         17.  Supāricariyavagga
                 163.  1.  supāricariyattherāpadānavaṇṇanā
     padumo nāma nāmenātiādikaṃ āyasmato supāricariyattherassa apadānaṃ.
Ayampi purimamunipuṅgavesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto padumuttarassa bhagavato kāle yakkhayoniyaṃ nibbatto
himavati yakkhasamāgamaṃ gato bhagavato devayakkhagandhabbanāgānaṃ dhammadesanaṃ sutvā
pasannamānaso ubho hatthe ābhujitvā apphoṭesi namassi ca. So tena
puññena tato cuto upari devaloke uppanno tattha dibbasukhaṃ anubhavitvā
manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ
gahapatikule nibbatto aḍḍho mahaddhano mahābhogo ratanattaye pasanno satthu
dhammadesanaṃ sutvā saddhājāto pabbajitvā nacirasseva arahattaṃ pāpuṇi.
     [1]  So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumo nāma nāmenātiādimāha. Tattha padumoti
yassa pādanikkhepasamaye paṭhaviṃ bhinditvā padumaṃ uggantvā pādatalaṃ sampaṭicchati,
tena saññāṇena so bhagavā padumoti saṅkhaṃ gato, idha padumuttaro bhagavā
adhippeto. So bhagavā pavanā vasanavihārā abhinikkhamma vanamajjhaṃ pavisitvā
dhammaṃ desesīti 1- sambandho. Yakkhānaṃ samayoti devānaṃ samāgamo āsi ahosīti
attho. Ajjhāpekkhiṃsu tāvadeti tasmiṃ desanākāle adhiapekkhiṃsu, visesena
passanasīlā ahesunti attho. Sesaṃ pākaṭamevāti.
                  Supāricariyattherāpadānavaṇṇanā niṭṭhitā.
                          ------------
@Footnote: 1 cha.Ma. desetīti.



             The Pali Atthakatha in Roman Book 50 page 205. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4419              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4419              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4392              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5314              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5314              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]