ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 155. 3. Vīthisammajjakattherāpadānavaṇṇanā
    udentaṃ sataraṃsiṃvātiādikaṃ āyasmato vīthisammajjakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro anekesu jātisatesu katapuññasañcayo sikhissa bhagavato
kāle kulagehe nibbatto gharāvāsaṃ vasanto nagaravāsīhi saddhiṃ vīthiṃ sajjetvā
nīyamānaṃ bhagavantaṃ disvā pasannamānaso vīthiṃ samaṃ katvā dhajaṃ tattha ussāpesi.
     [15] So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto viññutaṃ patvā satthu
dhammadesanaṃ sutvā paṭiladdhasaddho bahumānahadayo pabbajitvā laddhūpasampado
nacirasseva arahā hutvā attano pubbakammaṃ anussaranto paccakkhato jānitvā
pubbacaritāpadānaṃ pakāsento udentaṃ sataraṃsiṃvātiādimāha. Tattha udentaṃ
uggacchantaṃ sataraṃsiṃ satapabhaṃ. Sataraṃsīti desanāsīsamattaṃ, anekasatasahassapabhaṃ sūriyaṃ
ivāti attho. Pītaraṃsiṃva bhāṇumanti pītaraṃsiṃ saṅkucitapabhaṃ bhāṇumaṃ pabhāvantaṃ
candamaṇḍalaṃ iva sambuddhaṃ disvāti attho. Sesaṃ suviññeyyamevāti.
                  Vīthisammajjakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 197. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4270              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4270              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=155              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4275              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5181              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5181              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]