ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  154. 2. Tambapupphiyattherāpadānavaṇṇanā
     parakammāyane yuttotiādikaṃ āyasmato tambapupphiyattherassa apadānaṃ.
Ayampi āyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni
puññāni upacinanto piyadassissa bhagavato kāle kenaci pure katena akusalakammena
duggatakule nibbatto vuddhippatto paresaṃ kammaṃ katvā bhatiyā jīvikaṃ kappesi.
So evaṃ dukkhena vasanto paresaṃ aparādhaṃ katvā maraṇabhayena palāyitvā vanaṃ
pāvisi. Tattha gataṭṭhāne pāṭalibodhiṃ disvā vanditvā sammajjitvā ekasmiṃ
rukkhe tambavaṇṇaṃ pupphaṃ disvā taṃ sabbaṃ kaṇṇike ocinitvā bodhipūjaṃ akāsi.
Tattha cittaṃ pasādetvā vanditvā pallaṅkamābhujitvā nisīdi. Tasmiṃ khaṇe te
manussā padānupadikaṃ anubandhitvā tattha agamaṃsu. So te disvā bodhiṃ
āvajjentova palāyitvā bhayānake gīriduggapapāte patitvā mari.
@Footnote: 1 pāḷi. jhāyamānantaṃ.
     [7] So bodhipūjāya anussaritattā taneva pītisomanassena tāvatiṃsādīsu
upapanno chakāmāvacarasampattiṃ anubhavitvā manussesu ca cakkavattiādisampattiṃ
anubhavitvā imasmiṃ buddhuppāde vibhavasampanne kule nibbatto vuddhippatto
satthu dhammadesanaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā hutvā
attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento
parakammāyane yuttotiādimāha. Tattha paresaṃ kammāni parakammāni, parakammānaṃ
āyane karaṇe vāhane dhāraṇe yutto yojito ahosinti attho. Sesaṃ
pākaṭamevāti.
                  Tambapupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 196-197. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4248              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4248              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=154              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4258              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5159              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5159              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]