ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page195.

16. Bandhujīvakavagga 153. 1. Bandhujīvakattherāpadānavaṇṇanā candaṃva vimalaṃ suddhantiādikaṃ āyasmato bandhujīvakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ saṇṭhapetvā vasanto sikhissa bhagavato rūpakāyasampattiṃ disvā pasannamānaso bandhujīvakapupphāni gahetvā bhagavato pādamūle pūjesi. Bhagavā tassa cittappasāda- vaḍḍhanatthāya anumodanaṃ akāsi. So yāvatāyukaṃ ṭhatvā tena eva puññena devaloke nibbatto cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavatti- ādisampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle gahapatikule nibbatto satthu dhammadesanaṃ sutvā saddhājāto gehaṃ pahāya pabbajito arahattaṃ pāpuṇi. [1] So pubbenivāsañāṇena pubbe katakusalakammaṃ anussaritvā somanassajāto pubbacaritāpadānaṃ pakāsento candaṃva vimalaṃ suddhantiādimāha. Tattha candaṃva vimalaṃ suddhanti abbhā, mahikā, dhumo, rajo, rāhūti imehi upakkilesamalehi vimuttaṃ candaṃ iva diyaḍḍhasahassupakkilesamalānaṃ pahīnattā vimalaṃ nikkilesattā suddhaṃ pasannaṃ sikhiṃ sambuddhanti sambandho. Kilesakaddamānaṃ abhāvena anāvilaṃ. Nandībhavasaṅkhātāya balavasnehāya 1- parisamantato khīṇattā nandībhavaparikkhīṇaṃ tiṇṇaṃ. Loketi lokattayato tiṇṇaṃ uttiṇṇaṃ atikkantaṃ. Visattikanti visattikaṃ vuccati taṇhā, nittaṇhanti attho. [2] Nibbāpayantaṃ janatanti dhammavassaṃ vassanto janataṃ janasamūhaṃ kilesapariḷāhābhāvena nibbāpayantaṃ vūpasamentaṃ. Sayaṃ saṃsārato tiṇṇaṃ, sabbasatte @Footnote: 1 Sī. phalavisesāYu.

--------------------------------------------------------------------------------------------- page196.

Saṃsārato tārayantaṃ atikkamentaṃ catunnaṃ saccānaṃ munanato jānanato muniṃ, sikhiṃ sambuddhanati sambandho. Vanasmiṃ jhāyamānanti 2- ārammaṇūpanijjhānalakkhaṇūpanijjhānehi jhāyantaṃ cintentaṃ cittena bhāventaṃ vanamajjheti attho. Ekaggaṃ ekaggacittaṃ susamāhitaṃ suṭṭhu ārammaṇe āhitaṃ ṭhapitacittaṃ sikhiṃ muniṃ disvāti sambandho. [3] Bandhujīvakapupphānīti bandhūnaṃ ñātīnaṃ jīvakaṃ jīvitanissayaṃ hadayamaṃsalohitaṃ bandhujīvakaṃ hadayamaṃsalohitasamānavaṇṇaṃ pupphaṃ bandhujīvakapupphaṃ gahetvā sikhino lokabandhuno pūjesinti attho. Sesaṃ uttānatthamevāti. Bandhujīvakattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 195-196. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4216&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4216&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=153              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4242              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5141              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5141              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]