ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page191.

149. 7. Maggadāyakattherāpadānavaṇṇanā uttaritvāna nadikantiādikaṃ āyasmato maggadāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekesu bhavesu nibbānādhigamatthāya puññāni upacinanto siddhatthassa bhagavato kāle lokasammate kule nibbatto vuddhimanvāya gharāvāsaṃ vasanto ekadivasaṃ bhagavantaṃ ekaṃ nadiṃ uttaritvā vanantaraṃ gacchantaṃ disvā pasannamānaso "idāni mayā bhagavato maggaṃ samaṃ kātuṃ vaṭṭatī"ti cintetvā kudālañca piṭakañca ādāya bhagavato gamanamaggaṃ samaṃ katvā vālukaṃ okiritvā bhagavato pāde vanditvā "bhante iminā maggālaṅkārakaraṇena nibbattanibbattaṭṭhāne pūjanīyo bhaveyyaṃ, nibbānañca pāpuṇeyyan"ti patthanaṃ akāsi. Bhagavā "yathāpatthanaṃ 1- samijjhatū"ti anumodanaṃ katvā pakkāmi. [32-3] So tena puññena devamanussesu saṃsaranto sabbattha pūjito ahosi. Imasmiṃ pana buddhuppāde pākaṭe ekasmiṃ kule nibbatto satthari pasanno pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ patvā attano pubbakammaṃ paccakkhato ñatvā somanassajāto pubbacaritāpadānaṃ pakāsento uttaritvāna nadikantiādimāha. Tattha nadati saddaṃ karoti gacchatīti nadī, nadīyeva nadikā, taṃ nadikaṃ uttaritvā atikkamitvāti attho. Kudālapiṭakamādāyāti ku vuccati paṭhavī, taṃ vidālane padālane chindane alanti kudālaṃ, piṭakaṃ vuccati paṃsuvālikādivāhakaṃ, tālapaṇṇavettalatādīhi katabhājanaṃ, kudālañca piṭakañca kudālapiṭakaṃ, taṃ ādāya gahetvāti attho. Sesaṃ uttānatthamevāti. Maggadāyakattherāpadānavaṇṇanā niṭṭhitā. ----------------- @Footnote: 1 cha.Ma. yathādhippāyaṃ.


             The Pali Atthakatha in Roman Book 50 page 191. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4135&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4135&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=149              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4178              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=5075              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=5075              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]