ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 144. 2. Thambhāropakattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato thambhāropakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto dhammadassissa bhagavato kāle kulagehe nibbatto saddho pasanno
parinibbute bhagavati tassa bhagavato dhātugabbhamāḷake thambhaṃ nikhanitvā dhajaṃ āropesi.
Bahūni jātisumanapupphāni ganthitvā nisseṇiyā ārohitvā pūjesi.
     [5] So yāvatāyukaṃ ṭhatvā kālaṃ katvā devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
daharakālato pabhuti pūjanīyo sāsane baddhasaddho pabbajitvā saha paṭisambhidāhi
arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbute lokanāthamhīti
sakalalokassa nāthe padhānabhūte paṭisaraṇe ca satthari khandhaparinibbānena nibbute
nibbutadīpasikhā viya adassanaṃ gateti attho. Dhammadassīnarāsabheti catusaccadhammaṃ
passatīti dhammadassī, atha vā satipaṭṭhānādike sattatiṃsabodhipakkhiyadhamme dassanasīlo
passanasīloti dhammadassī, narānaṃ āsabho pavaro uttamoti narāsabho, dhammadassī
ca so narāsabho ceti dhammadassīnarāsabho, tasmiṃ dhammadassīnarāsabhe. Āropesiṃ
dhajaṃ thambhanti 1- cetiyamāḷake thambhaṃ nikhanitvā tattha dhajaṃ āropesiṃ bandhitvā
ṭhapesinti attho.
     [6] Nisseṇiṃ māpayitvānāti nissāya taṃ iṇanti gacchanti ārohanti uparīti
nisseṇi, taṃ nisseṇiṃ māpayitvā kāretvā bandhitvā thūpaseṭṭhaṃ samāruhinti
sambandho. Jātipupphaṃ gahetvānāti jāyamānameva janānaṃ sundaraṃ manaṃ karotīti
@Footnote: 1 pāḷiyaṃ āropesiṃ dhajatthambhanti dissati.
Jātisumanaṃ, jātisumanameva pupphaṃ "jātisumanapupphan"ti vattabbe gāthābandhasukhatthaṃ
sumanasaddassa lopaṃ katvā "jātipupphan"ti vuttaṃ, taṃ jātisumanapupphaṃ gahetvā
ganthitvā thūpamhi āropayiṃ, āropetvā pūjesinti attho. Sesaṃ
suviññeyyamevāti.
                  Thambhāropakattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 186-187. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=4025              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=4025              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=144              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4108              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4996              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4996              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]