ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page183.

141. 9. Sālapupphadāyakattherāpadānavaṇṇanā 1- migarājā tadā āsintiādikaṃ āyasmato sālapupphadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave katakusalasañcayo kenaci kammacchiddena himavante sīhayoniyaṃ nibbatto anekasīhaparivāro vihāsi. Tadā sikhī bhagavā tassānukampāya himavantaṃ agamāsi. Sīho taṃ upagataṃ disvā pasannamānaso sākhābhaṅgena sakaṇṇikasālapupphaṃ gahetvā pūjesi. Bhagavā tassa anumodanaṃ akāsi. [60] So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthari pasanno pabbajitvā arahattaṃ patto attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migarājā tadā āsintiādimāha. Tattha maraṇaṃ gacchantīti migā, atha vā ghāsaṃ magganti gavesantīti migā, migānaṃ rājā migarājā. Sakalacatuppadānaṃ rājabhāve satipi gāthābandhasukhatthaṃ mige ādiṃ katvā migarājāti vuttaṃ. Yadā bhagavantaṃ disvā sapupphaṃ sālasākhaṃ bhañjitvā pūjesiṃ, tadā ahaṃ migarājā ahosinti attho. [62] Sakosaṃ pupphamāharinti sakaṇṇikaṃ sālapupphaṃ āhariṃ pūjesinti attho. Sesaṃ uttānatthamevāti. Sālapupphadāyakattherāpadānavaṇṇanā niṭṭhitā. 2- --------------


             The Pali Atthakatha in Roman Book 50 page 183. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3961&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3961&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=141              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=4055              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4937              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4937              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]