ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 136. 4. Pupphacchadaniyattherāpadānavaṇṇanā
     sunando nāma nāmenātiādikaṃ āyasmato pupphacchadaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā
Sakasippesu nipphattiṃ patto mahābhogo mahāyaso dānābhirato ahosi. Ekadivasaṃ
so "sakalajambudīpe ime yācakā nāma `ahaṃ dānaṃ na laddhosmī'ti vattuṃ mā
labhantū"ti mahādānaṃ sajjesi. Tadā padumuttaro bhagavā saparivāro ākāsena
gacchati. Brāhmaṇo taṃ disvā pasannacitto sakasisse pakkosāpetvā pupphāni
āharāpetvā ākāse ukkhipitvā pūjesi. Tāni sakalanagaraṃ chādetvā satta
divasāni aṭṭhaṃsu.
     [26] So tena puññakammena devamanussesu sukhaṃ anubhavitvā imasmiṃ
buddhuppāde sāvatthiyaṃ ekasmiṃ kulagehe nibbatto saddhājāto pabbajitvā
khuraggeyeva arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubba-
caritāpadānaṃ pakāsento sunando nāma nāmenātiādimāha. Taṃ heṭṭhā vuttanayattā
suviññeyyamevāti.
                  Pupphacchadaniyattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 178-179. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3868              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3868              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=136              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3975              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4845              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4845              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]