ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   134. 2. Sudassanattherāpadānavaṇṇanā
     vitthatāya nadītīretiādikaṃ 1- āyasmato sudassanattherassa apadānaṃ. Ayampi
purimajinavaresu katādhikāro tattha tattha bhave katapuññūpacayo sikhissa bhagavato
kāle kulagehe nibbatto vuddhippatto gharāvāsaṃ saṇṭhapetvā vasanto vitthatāya
nāma gaṅgāya samīpe pilakkhuphalitaṃ pariyesanto tassā tīre nisinnaṃ jalamānaaggisikhaṃ
iva sikhiṃ sammāsambuddhaṃ disvā pasannamānaso ketakīpupphaṃ vaṇṭeneva
@Footnote: 1 pāḷiyaṃ nadiyā tīreti dissati.

--------------------------------------------------------------------------------------------- page177.

Chinditvā pūjento evamāha "bhante yena ñāṇena tvaṃ evaṃ mahānubhāvo sabbaññubuddho jāto, taṃ ñāṇaṃ ahaṃ pūjemī"ti. Atha bhagavā anumodanaṃ akāsi. So tena puññena devamanussesu jāto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto satthari pasanno pabbajitvā nacirasseva arahā ahosi. [10] So attano katakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vitthatāya nadītīreti 1- ādimāha. Tattha vitthatāyāti vittharati pattharati vitthiṇṇā hotīti vitthatā, nadanti saddaṃ karonti itā gatā pavattāti nadī, nadiṃ tarantā etaṃ patvā tiṇṇā nāma hontīti tīraṃ, tassā vitthatāya nadiyā tīre tīrasamīpeti attho. [11] Ketakiṃ pupphitaṃ disvāti kucchitākārena gaṇhantānaṃ hatthaṃ kaṇṭhako chindati vijjhatīti ketaṃ, ketassa esā ketakīpupphaṃ, taṃ disvā vaṇṭaṃ chinditvāti sambandho. Sikhino lokabandhunoti sikhī vuccati aggi, sikhīsadisā nīlapītādibhedā jalamānā chabbaṇṇaghanaraṃsiyo yassa so sikhī, lokassa sakalalokattayassa bandhu ñātakoti lokabandhu, tassa sikhino lokabandhuno ketakīpupphaṃ vaṇṭe chinditvā pūjesinti sambandho. Sesaṃ uttānatthamevāti. Sudassanattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 176-177. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3819&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3819&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=134              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3938              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4800              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4800              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]