ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  132. 10. Padumapūjakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato padumapūjakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe
nipphattiṃ patvā tattha sāraṃ apassanto buddhuppattito puretaraṃ uppannattā
ovādānusāsaniṃ alabhitvā gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavantassa
avidūre gotamakaṃ nāma pabbataṃ nissāya assamaṃ kāretvā pañcābhiññāaṭṭha-
samāpattiyo nibbattetvā jhānasukheneva vihāsi. Tadā padumuttaro bhagavā buddho
hutvā satte saṃsārato uddharanto tassānukampāya himavantaṃ agamāsi. Tāpaso
bhagavantaṃ disvā pasannamānaso sakasisse samānetvā tehi padumapupphāni
āharāpetvā pūjesi. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo
anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto saddho pasanno
pabbajitvā nacirasseva arahā ahosi.
     [97] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento himavantassāvidūretiādimāha. Gotamo nāma pabbatoti anekāsaṃ
yakkhadevatānaṃ āvāsabhāvena adhiṭṭhānavasena gotamassa bhavanattā gotamoti
pākaṭo ahosi. Pavattati tiṭṭhatīti pabbato. Nāgarukkhehi sañchannoti ruhati
tiṭṭhatīti rukkho. Atha vā paṭhaviṃ khananto uddhaṃ ruhatīti rukkho, nānā
anekappakārā campakakappūranāgaagarucandanādayo rukkhāti nānārukkhā, tehi
nānārukkhehi sañchanno parikiṇṇo gotamo pabbatoti sambandho. Mahābhūtagaṇālayoti
bhavanti jāyanti uppajjanti vaḍḍhanti cāti bhūtā, mahantā ca te bhūtā cāti
Mahābhūtā, mahābhūtānaṃ gaṇo samūhoti mahābhūtagaṇo, mahābhūtagaṇassa ālayo
patiṭṭhāti mahābhūtagaṇālayo.
     [98] Vemajjhamhi ca tassāsīti tassa gotamassa pabbatassa
vemajjhe abbhantare assamo abhinimmito nipphādito katoti attho. Sesaṃ
uttānamevāti.
                   Padumapūjakattherāpadānavaṇṇanā niṭṭhitā.
                      Terasamavaggavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 174-175. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3775              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3775              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=132              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3882              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4744              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4744              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]