ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page170.

128. 6. Kusumāsaniyattherāpadānavaṇṇanā nagare dhaññavatiyātiādikaṃ āyasmato kusumāsaniyattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto mahaddhano mahābhogo tiṇṇaṃ vedānaṃ pāraṃ gato brāhmaṇasippesu koṭippatto sakaparasamayakusalo mātāpitaro pūjetukāmo pañca uppalakalāpe attano samīpe ṭhapetvā nisinno bhikkhusaṃghaparivutaṃ vipassiṃ bhagavantaṃ āgacchantaṃ disvā nīlapītādighanabuddharasmiyo ca disvā pasannamānaso āsanaṃ paññāpetvā tattha tāni pupphāni santharitvā bhagavantaṃ tattha nisīdāpetvā sakaghare mātu atthāya paṭiyattāni sabbāni khādanīyabhojanīyāni gahetvā saparivāraṃ bhagavantaṃ sahatthena santappento bhojesi. Bhojanāvasāne ekaṃ uppalahatthaṃ adāsi. Tena somanassajāto patthanaṃ akāsi. Bhagavāpi anumodanaṃ katvā pakkāmi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto bhogayasehi vaḍḍhito kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya pabbajito nacirasseva arahā ahosi. [65] So aparabhāge pubbe katakusalaṃ pubbenivāsañāṇena saritvā somanassajāto 1- pubbacaritāpadānaṃ pakāsento nagare dhaññavatiyātiādimāha. Dhaññānaṃ puññavantānaṃ khattiyabrāhmaṇagahapatimahāsālānaṃ anekesaṃ kulānaṃ ākarattā dhaññavatī, atha vā muttāmaṇiādisattaratanānaṃ sattavidhadhaññānaṃ upabhogaparibhogānaṃ ākarattā dhaññavatī, atha vā dhaññānaṃ @Footnote: 1 cha.Ma. somanassappatto.

--------------------------------------------------------------------------------------------- page171.

Buddhapaccekabuddhakhīṇāsavānaṃ vasanaṭṭhānaṃ ārāmavihārādīnaṃ ākarattā dhaññavatī, tassā dhaññavatiyā. Nagaranti patthenti ettha upabhogaparibhogatthikā janāti nagaraṃ, na gacchatīti vā nagaṃ, rājayuvarājamahāmattādīnaṃ vasanaṭṭhānaṃ. Nagaṃ rāti ādadāti gaṇhātīti nagaraṃ, rājādīnaṃ vasanaṭṭhānasamūhabhūtaṃ pākāraparikhādīhi parikkhittaṃ paricchinnaṭṭhānaṃ nagaraṃ nāmāti attho. Tasmiṃ nagare yadā ahaṃ vipassissa bhagavato santike byākaraṇaṃ alabhiṃ, tadā tasmiṃ dhaññavatiyā nagare brāhmaṇo ahosinti sambandho. Sesaṃ sabbattha uttānamevāti. Kusumāsaniyattherāpadānavaṇṇanā niṭṭhitā. -----------


             The Pali Atthakatha in Roman Book 50 page 170-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3683&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3683&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3811              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4661              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]