ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  128. 6. Kusumāsaniyattherāpadānavaṇṇanā
     nagare dhaññavatiyātiādikaṃ āyasmato kusumāsaniyattherassa apadānaṃ.
Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patto
mahaddhano mahābhogo tiṇṇaṃ vedānaṃ pāraṃ gato brāhmaṇasippesu koṭippatto
sakaparasamayakusalo mātāpitaro pūjetukāmo pañca uppalakalāpe attano samīpe
ṭhapetvā nisinno bhikkhusaṃghaparivutaṃ vipassiṃ bhagavantaṃ āgacchantaṃ disvā
nīlapītādighanabuddharasmiyo ca disvā pasannamānaso āsanaṃ paññāpetvā tattha
tāni pupphāni santharitvā bhagavantaṃ tattha nisīdāpetvā sakaghare mātu
atthāya paṭiyattāni sabbāni khādanīyabhojanīyāni gahetvā saparivāraṃ bhagavantaṃ
sahatthena santappento bhojesi. Bhojanāvasāne ekaṃ uppalahatthaṃ adāsi.
Tena somanassajāto patthanaṃ akāsi. Bhagavāpi anumodanaṃ katvā pakkāmi. So
tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde
sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto bhogayasehi
vaḍḍhito kāmesu ādīnavaṃ disvā gharāvāsaṃ pahāya pabbajito nacirasseva
arahā ahosi.
     [65] So aparabhāge pubbe katakusalaṃ pubbenivāsañāṇena saritvā
somanassajāto 1- pubbacaritāpadānaṃ pakāsento nagare dhaññavatiyātiādimāha.
Dhaññānaṃ puññavantānaṃ khattiyabrāhmaṇagahapatimahāsālānaṃ anekesaṃ kulānaṃ
ākarattā dhaññavatī, atha vā muttāmaṇiādisattaratanānaṃ sattavidhadhaññānaṃ
upabhogaparibhogānaṃ ākarattā dhaññavatī, atha vā dhaññānaṃ
@Footnote: 1 cha.Ma. somanassappatto.
Buddhapaccekabuddhakhīṇāsavānaṃ vasanaṭṭhānaṃ ārāmavihārādīnaṃ ākarattā dhaññavatī, tassā
dhaññavatiyā. Nagaranti patthenti ettha upabhogaparibhogatthikā janāti nagaraṃ,
na gacchatīti vā nagaṃ, rājayuvarājamahāmattādīnaṃ vasanaṭṭhānaṃ. Nagaṃ rāti
ādadāti gaṇhātīti nagaraṃ, rājādīnaṃ vasanaṭṭhānasamūhabhūtaṃ pākāraparikhādīhi
parikkhittaṃ paricchinnaṭṭhānaṃ nagaraṃ nāmāti attho. Tasmiṃ nagare yadā ahaṃ
vipassissa bhagavato santike byākaraṇaṃ alabhiṃ, tadā tasmiṃ dhaññavatiyā nagare
brāhmaṇo ahosinti sambandho. Sesaṃ sabbattha uttānamevāti.
                  Kusumāsaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 170-171. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3683              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3683              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=128              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3811              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4661              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4661              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]