ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 127. 5. Sammukhāthavikattherāpadānavaṇṇanā
     jhāyamāne vipassimhītiādikaṃ āyasmato sammukhāthavikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle brāhmaṇakule nibbatto sattavassika-
kāleyeva sakasippe nipphattiṃ patto gharāvāsaṃ saṇṭhapetvā vasanto vipassimhi
bodhisatte uppanne sabbabuddhānaṃ lakkhaṇāni  vedattaye dissamānāni tāni
rājappamukhassa janakāyassa vipassībodhisattassa lakkhaṇañca buddhabhāvañca byākaritvā
janānaṃ mānasaṃ nibbāpesi, anekāni ca thutivacanāni nivedesi. So tena
kusalakammena cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattisampattiyo
anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto saddhājāto
pabbajitvā nacirasseva arahā ahosi. Katakusalanāmena sammukhāthavikattheroti
pākaṭo.
     [41] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento jhāyamāne vipassimhītiādimāha. Vipassimhi sammāsambuddhe jhāyamāne
uppajjamāne mātukucchito nikkhante ahaṃ pātubhūtaṃ nimittaṃ kāraṇaṃ budadhabhāvassa
hetuṃ byākariṃ kathesiṃ, anekāni acchariyāni pākaṭāni akāsinti attho. Sesaṃ
vuttanayānusārena suviññeyyamevāti.
                  Sammukhāthavikattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 169. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3664              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3664              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=127              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3764              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4607              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4607              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]