ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page166.

124. 2. Pupphathūpiyattherāpadānavaṇṇanā himavantassāvidūretiādikaṃ āyasmato pupphathūpiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassibuddhassa bhagavato kāle brāhmaṇakule nibbatto viññutaṃ patvā sakasippe nipphattiṃ patto tattha sāraṃ apassanto gehaṃ pahāya himavantaṃ pavisitvā attanā sahagatehi pañcasissasahassehi saddhiṃ pañcābhiññā aṭṭha samāpattiyo nibbattetvā kukkuranāmapabbatasamīpe paṇṇasālaṃ kāretvā paṭivasati. Tadā buddhuppādabhāvaṃ sutvā sissehi saha buddhassa santikaṃ gantukāmo kenaci byādhinā pīḷito paṇṇasālaṃ pavisitvā sissasantikā buddhassānubhāvaṃ lakkhaṇañca sutvā pasannamānaso himavantato campakāsokatilakakoṭakādyaneke pupphe āharāpetvā thūpaṃ katvā buddhaṃ viya pūjetvā kālaṃ katvā brahmalokūpago ahosi. Atha te sissā tassa āḷāhanaṃ katvā buddhasantikaṃ gantvā taṃ pavattiṃ ārocesuṃ. Atha bhagavā buddhacakkhunā oloketvā anāgataṃsañāṇena pākaṭīkaraṇamakāsi. So aparabhāge imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto viññutaṃ patto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi. [10] Atha so attano pubbakusalaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento himavantassāvidūretiādimāha. Taṃ heṭṭhā vuttatthameva. Kukkuro nāma pabbatoti pabbatassa sikharaṃ kukkurākārena sunakhākārena saṇṭhitattā "kukkurapabbato"ti saṅkhyaṃ gato, tattha samīpe paṇṇasālaṃ katvā pañcatāpasasahassehi saha vasamānoti attho. Nayānusārena sesaṃ sabbaṃ uttānatthamevāti. Pupphathūpiyattherāpadānavaṇṇanā niṭṭhitā. -------------- @Footnote: 1 pūjetukāmatāya (?).


             The Pali Atthakatha in Roman Book 50 page 166. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3592&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3592&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=124              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3699              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4527              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4527              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]