ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page155.

12. Mahāparivāravagga 113. 1. Mahāparivārakattherāpadānavaṇṇanā vipassī nāma bhagavātiādikaṃ āyasmato mahāparivārakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni upacinanto vipassissa bhagavato uppannasamaye yakkhayoniyaṃ nibbatto anekayakkhasatasahassaparivāro ekasmiṃ khuddakadīpe dibbasukhaṃ anubhavanto viharati. Tasmiñca dīpe cetiyābhisobhito vihāro atathi, tattha bhagavā agamāsi. Atha kho 1- yakkhasenādhipati tattha katabhāvaṃ disvā dibbavatthāni gahetvā gantvā bhagavantaṃ vanditvā dibbavatthehi pūjesi, saparivāro saraṇaṃ agamāsi. So tena puññakammena tato cuto devaloke nibbattitvā tattha chakāmāvacarasukhaṃ anubhavitvā tato cuto manussesu aggacakkavattiādisukhamanubhavitvā aparabhāge imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajitvā 2- nacirasseva arahā ahosi. [1-2] So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassī nāma bhagavātiādimāha. Tattha visesaṃ paramatthaṃ nibbānaṃ passatīti vipassī, vividhe satipaṭṭhānādayo sattatiṃsabodhipakkhiyadhamme passatīti vā vipassī, vividhe anekappakāre bodhaneyyasatte visuṃ visuṃ passatīti vā vipassī, so vipassī bhagavā dīpacetiyaṃ dīpe pūjanīyaṭṭhānaṃ vihāramagamāsīti attho. Sesaṃ sabbattha uttānamevāti. Mahāparivārakattherāpadānavaṇṇanā niṭṭhitā. ------------ @Footnote: 1 cha.Ma. so. 2 cha.Ma. pabbajito.


             The Pali Atthakatha in Roman Book 50 page 155. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=3349&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=3349&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=113              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3469              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=4267              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=4267              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]