ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  17. 5. Pilindavacchattherāpadānavaṇṇanā
     nibbute lokanāthamhītiādikaṃ āyasmato pilindavacchattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto
heṭṭhā vuttanayena satthu santike dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ devatānaṃ
Piyamanāpabhāvena aggaṭṭhāne ṭhapentaṃ disvā taṃ ṭhānantaraṃ patthetvā yāvajīvaṃ
kusalaṃ katvā tato cuto devamanussesu saṃsaranto sumedhassa bhagavato kāle
kulagehe nibbatto. Parinibbute bhagavati tassa thūpaṃ pūjetvā saṃghassa mahādānaṃ
pavattetvā tato cavitvā devamanussesu ubhayasampattiyo anubhavitvā anuppanne
buddhe cakkavattī rājā hutvā mahājanaṃ pañcasīlesu patiṭṭhāpetvā saggaparāyanaṃ
akāsi. So anuppanneyeva amhākaṃ bhagavati sāvatthiyaṃ brāhmaṇakule nibbatti,
pilindotissa nāmaṃ akaṃsu. Vacchoti gottaṃ. So aparabhāge pilindavacchoti
paññāyittha. Saṃsāre pana 1- saṃvegabahulatāya paribbājakapabbajjaṃ pabbajitvā
cūḷagandhāraṃ nāma vijjaṃ sādhetvā tāya vijjāya ākāsacārī paracittavidū ca
hutvā rājagahe lābhaggayasaggapatto paṭivasati.
     Atha amhākaṃ bhagavā abhisambuddho hutvā anukkamena rājagahaṃ upagato.
Tato paṭṭhāya buddhānubhāvena tassa sā vijjā na sampajjati, attano kiccaṃ
na sādheti. So cintesi "sutaṃ kho panetaṃ ācariyapācariyānaṃ bhāsamānānaṃ `yattha
mahāgandhāravijjā dharati, tattha cūḷagandhāravijjā na sampajjatī'ti samaṇassa
pana gotamassa āgatakālato paṭṭhāya nāyaṃ mama vijjā sampajjati, nissaṃsayaṃ
samaṇo gotamo mahāgandhāravijjaṃ jānāti, yannūnāhaṃ taṃ payirupāsitvā tassa
santike taṃ vijjaṃ pariyāpuṇeyyan"ti so bhagavantaṃ upasaṅkamitvā etadavoca
"ahaṃ mahāsamaṇa tava santike ekaṃ vijjaṃ pariyāpuṇitukāmo, okāsaṃ me
karohī"ti. "tena hi mama santike pabbajāhī"ti āha. So "vijjāya parikammaṃ
pabbajjā"ti maññamāno pabbaji. Tassa bhagavā dhammaṃ kathetvā caritānukūlaṃ
kammaṭṭhānaṃ adāsi. So upanissayasampannatāya nacirasseva vipassanaṃ paṭṭhapetvā
arahattaṃ pāpuṇi.
@Footnote: 1 Sī.,i. saṃsaraṇena.
     [55] Yā pana purimajātiyaṃ tassovāde ṭhatvā sagge nibbattā devatā,
tā kataññutaṃ nissāya tasmiṃ sañjātabahumānā sāyaṃ pātaṃ theraṃ payirupāsitvā
gacchanti. Tasmā naṃ bhagavā devatānaṃ ativiya piyamanāpabhāvena aggabhāve ṭhapesi
"etadaggaṃ bhikkhave mama sāvakānaṃ bhikkhūnaṃ devatānaṃ piyamanāpānaṃ yadidaṃ
pilindavaccho"ti. 1- Evaṃ so pattaaggaṭṭhāno attano pubbakammaṃ anussaritvā
pītisomanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhīti-
ādimāha.
     Tattha kāmarūpārūpalokassa nātho padhānoti lokanātho. Medhā vuccanti
sabbaññutaññāṇaanāvaraṇañāṇādayo, sundarā, pasatthā vā medhā yassa so
sumedho, aggo ca so puggalo cāti aggapuggalo, tasmiṃ sumedhe lokanāyake
aggapuggale khandhaparinibbānena nibbute satīti sambandho. Pasannacitto sumanoti
saddhāya pasāditacitto somanassena sundaramano ahaṃ tassa sumedhassa bhagavato
thūpapūjaṃ cetiyapūjaṃ akāsinti attho.
     [56] Ye ca khīṇāsavā tatthāti tasmiṃ samāgame ye ca khīṇāsavā
pahīnakilesā chaḷabhiññā chahi abhiññāhi samannāgatā mahiddhikā mahantehi
iddhīhi samannāgatā santi, te sabbe khīṇāsave ahaṃ tattha samānetvā suṭṭhu
ādarena ānetvā saṃghabhattaṃ sakalasaṃghassa dātabbabhattaṃ akāsiṃ tesaṃ bhojesinti
attho.
     [57] Upaṭṭhāko tadā ahūti mama saṃghabhattadānakāle sumedhassa bhagavato
nāmena sumedho nāma upaṭṭhākasāvako ahu ahosīti attho. So sāvako mayhaṃ
pūjāsakkāraṃ anumodittha anumodito ānisaṃsaṃ kathesīti attho.
@Footnote: 1 aṅ. ekaka. 20/215/24.
     [58] Tena cittappasādenāti tena thūpapūjākaraṇavasena uppannena
cittappasādena devaloke dibbavimānaṃ upapajjiṃ upagato asmīti attho, tattha
nibbattomhīti vuttaṃ hoti. Chaḷāsītisahassānīti tasmiṃ vimāne cha asītisahassāni
devaccharāyo me mayhaṃ cittaṃ ramiṃsu ramāpesunti sambandho.
     [59] Mameva anuvattantīti tā accharāyo sabbakāmehi dibbehi
rūpādivatthukāmehi upaṭṭhahantiyo mamaṃ eva anuvattanti mama vacanaṃ anukaronti
sadā niccakālanti attho. Sesaṃ suviññeyyamevāti.
                  Pilindavacchattherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 14-17. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=305              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=305              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=17              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1320              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1745              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1745              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]