ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  86. 4. Adhopupphiyattherāpadānavaṇṇanā
     abhibhū nāma so bhikkhūtiādikaṃ āyasmato adhopupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni
puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto vuddhippatto
gharāvāsaṃ saṇṭhapetvā aparabhāge kāmesu ādīnavaṃ disvā taṃ pahāya isipabbajjaṃ
pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī iddhīsu ca vasībhāvaṃ patvā himavantasmiṃ
paṭivasati. Tassa sikhissa bhagavato abhibhū nāma aggasāvako vivekābhirato
himavantamagamāsi. Atha so tāpaso taṃ aggasāvakattheraṃ disvā therassa ṭhitapabbataṃ
āruhanto pabbatassa heṭṭhātalato sugandhāni vaṇṇasampannāni satta pupphāni
gahetvā pūjesi. Atha so thero tassānumodanamakāsi. Sopi tāpaso sakassamaṃ
agamāsi. Tattha ekena ajagarena pīḷito aparabhāge aparihīnajjhāno teneva
upaddavena upadduto kālaṃ katvā brahmalokaparāyano hutvā brahmasampattiṃ
@Footnote: 1 pāḷi. paramenahaṃ.

--------------------------------------------------------------------------------------------- page132.

Chakāmāvacarasampattiñca anubhavitvā manussesu manussasampattiyo ca khepetvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto bhagavato dhammaṃ sutvā pasannamānaso pabbajitvā nacirasseva arahā ahosi. So aparabhāge attano katapuññanāmena adhopupphiyattheroti pākaṭo. [22] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhibhū nāma so bhikkhūtiādimāha. Tattha sīlasamādhīhi pare abhibhavatīti abhibhū, khandhamārādimāre abhibhavati ajjhottharatīti vā abhibhū, sasantānaparasantānagatakilese abhibhavati viheseti viddhaṃsetīti vā abhibhū. Bhikkhanasīlo yācanasīloti bhikkhu, chinnabhinnapaṭadharoti vā bhikkhu. Abhibhū nāma aggasāvako so bhikkhūti attho, sikhissa bhagavato aggasāvakoti sambandho. [27] Ajagaro maṃ pīḷesīti tathārūpaṃ sīlasampannaṃ tāpasaṃ pubbe katapāpena verena ca mahanto ajagarasappo pīḷesi. 1- So teneva upaddavena upadduto aparihīnajjhāno kālaṃ katvā brahmalokaparāyano āsi. Sesaṃ sabbattha uttānamevāti. Adhopupphiyattherāpadānavaṇṇanā niṭṭhitā. --------------


             The Pali Atthakatha in Roman Book 50 page 131-132. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2843&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2843&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=86              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3039              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3783              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3783              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]