ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  85. 3. Nipannañjalikattherāpadānavaṇṇanā
     rukkhamūle nisinnohantiādikaṃ āyasmato nipannañjalikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro anekesu bhavesu vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle kulagehe nibbatto vuddhippatto pabbajitvā
rukkhamūlikaṅgaṃ pūrayamāno araññe viharati. Tasmiṃ samaye kharo ābādho uppajji,
tena pīḷito 2- paramakāruññappatto ahosi. Tadā bhagavā tassa kāruññena
tattha agamāsi. Atha so nipannakova uṭṭhituṃ asakkonto sirasi añjaliṃ katvā
bhagavato paṇāmaṃ akāsi. So tato cuto tusitabhavane uppanno tattha sampattiṃ
anubhavitvā evaṃ cha kāmāvacarasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ
kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito nacirasseva arahā
ahosi, purākatapuññavasena nipannañjalikattheroti pākaṭo.
     [16] So aparabhāge attano puññasampattiyo oloketvā somanassajāto
pubbacaritāpadānaṃ pakāsento rukkhamūle nisinnohantiādimāha. Tattha ruhati
@Footnote: 1 Sī.,Ma. agāriyaṃ.  2 i.,Ma. rogapīḷito.
Paṭiruhati uddhamuddhaṃ ārohatīti rukkho, tassa rukkhassa mūle samīpeti attho.
Byādhito paramena cāti 1- paramena adhikena kharena kakkhaḷena byādhinā rogena
byādhito, byādhinā ahaṃ samannāgatoti attho. Paramakāruññappattomhīti paramaṃ
adhikaṃ kāruññaṃ dīnabhāvaṃ dukkhitabhāvaṃ pattomhi araññe kānaneti sambandho.
     [20] Pañcevāsuṃ mahāsikhāti sirasi piḷandhanatthena sikhā vuccati cūḷā.
Maṇīhi jotamānaṃ makuṭaṃ tassa atthīti sikho, cakkavattino ekanāmakā pañceva
cakkavattino āsuṃ ahesunti attho. Sesaṃ sabbattha uttānatthamevāti.
                  Nipannañjalikattherāpadānavaṇṇanā niṭṭhitā.
                        -----------------



             The Pali Atthakatha in Roman Book 50 page 130-131. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2820              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2820              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=85              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=3025              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3767              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3767              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]