ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                          8. Nāgasamālavagga
                  73. 1. Nāgasamālattherāpadānavaṇṇanā
     āpāṭaliṃ 1- ahaṃ pupphantiādikaṃ āyasmato nāgasamālattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto
gharāvāsaṃ saṇṭhapetvā tathārūpasajjanasaṃsaggassa alābhena satthari dharamānakāle
dassanasavanapūjākammamakaritvā parinibbutakāle tassa bhagavato sārīrikadhātuṃ
nidahitvā katacetiyamhi cittaṃ pasādetvā pāṭalipupphaṃ pūjetvā somanassaṃ
uppādetvā yāvatāyukaṃ ṭhatvā teneva somanassena tato kālaṃ kato tusitādīsu
chasu devalokesu sukhamanubhavitvā aparabhāge manussesu manussasampattiṃ anubhavitvā
imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto nāgarukkhapallavakomaḷa-
sadisasarīrattā nāgasamāloti mātāpitūhi katanāmadheyyo bhagavati pasanno
pabbajitvā nacirasseva arahā ahosi.
     [1] So pacchā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento āpāṭaliṃ ahaṃ pupphantiādimāha. Tattha āpāṭalinti ā samantato,
ādarena vā pāṭalipupphaṃ gahetvā ahaṃ thūpamhi abhiropesiṃ pūjesinti attho.
Ujjhitaṃ sumahāpatheti sabbanagaravāsīnaṃ vandanapūjanatthāya mahāpathe nagaramajjhe
vīthiyaṃ ujjhitaṃ uṭṭhāpitaṃ, iṭṭhakakammasudhākammādīhi nipphāditanti attho. Sesaṃ
heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.
                  Nāgasamālattherāpadānavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 pāḷi. apāṭaliṃ.



             The Pali Atthakatha in Roman Book 50 page 118. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2562              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2562              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=73              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2810              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3513              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3513              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]