ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 72. 10. Pupphacaṅkoṭiyattherāpadānavaṇṇanā
     abhītarūpaṃ sīhaṃvātiādikaṃ āyasmato pupphacaṅkoṭiyattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto
mahāvibhavasampanno satthari pasīditvā pasannākāraṃ dassento suvaṇṇavaṇṇaṃ
anojapupphamocinitvā 1- caṅkoṭakaṃ pūretvā bhagavantaṃ pūjetvā "bhagavā imassa
nissandena nibbattanibbattaṭṭhāne suvaṇṇavaṇṇo pūjanīyo hutvā nibbānaṃ
pāpuṇeyyan"ti patthanamakāsi. So tena puññakammena devamanussesu nibbatto
sabbattha pūjito suvaṇṇavaṇṇo abhirūpo ahosi. So aparabhāge imasmiṃ
buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhippatto satthari
pasīditvā pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.
     [68-9] So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento abhītarūpaṃ sīhaṃvātiādimāha. Tattha sīhanti
dvipadacatuppadādayo satte abhibhavati ajjhottharatīti sīho, abhītarūpo abhītasabhāvo,
taṃ abhītarūpaṃ sīhaṃ iva nisinnaṃ pūjesinti sambandho. Pakkhīnaṃ aggaṃ garuḷarājaṃ
@Footnote: 1 Sī. pupphaṃ okaritvā.
Iva pavaraṃ uttamaṃ byaggharājaṃ iva abhi visesena jātaṃ sabbasīhānaṃ visesaṃ
kesarasīhaṃ iva tilokassa saraṇaṃ sikhiṃ sammāsambuddhaṃ. Kiṃ bhūtaṃ? anejaṃ nikkilesaṃ
khandhamārādīhi aparājitaṃ nisinnaṃ sikhinti sambandho. Māraṇānagganti 1-
sabbakilesānaṃ māraṇe sosane viddhaṃsane aggaṃ seṭṭhaṃ kilese mārentānaṃ
paccekabuddhabuddhasāvakānaṃ vijjamānānampi tesaṃ agganti attho. Bhikkhusaṃghapurakkhataṃ
parivāritaṃ 2- parivāretvā nisinnaṃ sikhinti sambandho.
     [70] Caṅkoṭake ṭhapetvānāti uttamaṃ anojapupphaṃ karaṇḍake pūretvā
sikhīsambuddhaṃ seṭṭhaṃ samokiriṃ pūjesinti attho.
                 Pupphacaṅkoṭiyattherāpadānavaṇṇanā niṭṭhitā.
                       Sattamavaggavaṇṇanā niṭṭhitā.
                           -----------
@Footnote: 1 pāḷi. samaṇanaggaṃ.                    2 bhikkhusaṃghena parivāritaṃ (?).



             The Pali Atthakatha in Roman Book 50 page 116-117. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2534              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2534              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=72              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2783              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3487              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3487              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]