ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  65. 3. Paccāgamaniyattherāpadānavaṇṇanā
     sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
@Footnote: 1 abbhuṭaṭhāsiṃ ca caṅkame, pāḷi. abbhuṭṭhāhiya caṅkame.     2 Sī. uṭaṭhāsiṃ.
Upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ
nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto
carati. Tasmiṃ samaye vipassī bhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ
khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena
sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena
tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato
cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ
buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena
satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā
bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena
paccāgamaniyattheroti pākaṭo.
      [13] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti
kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti
cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti
cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti
attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto
ahaṃ vasāmi pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu
saññato tīhi dvārehi saññato susikkhito.
     [14] Addasaṃ virajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ
buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ
Buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena sālaṃ sālapupphaṃ paggayha paggahetvā
vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.
                  Paccāgamaniyattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 107-109. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2354              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2354              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=65              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2661              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3340              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3340              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]