ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 64. 2. Avopupphiyattherāpadānavaṇṇanā 2-
     vihārā abhinikkhammātiādikaṃ āyasmato avopupphiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto
saddhāsampanno dhammaṃ sutvā somanassappatto nānāpupphāni ubhohi hatthehi
gahetvā buddhassa upari abbhukkiri. So tena puññena devamanussesu
saṃsaranto saggasampattiñca cakkavattisampattiñca anubhavitvā sabbattha pūjito
imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto sāsane
pasīditvā pabbajitvā nacirasseva arahā ahosi. Ā samantato kāsati dippatīti
ākāso, tasmiṃ ākāse pupphānaṃ avakiritattā 3- avopupphiyattheroti pākaṭo.
     [7] Evaṃ pattasantipado attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento vihārā  abhinikkhammātiādimāha. Tattha vihārāti
@Footnote: 1 pāḷi. veḷinaṃ.               2 pāḷiyaṃ āpopupphiyattherāpadānanti dissati.
@           3 Sī. pupphāni ākiriṃ tato.
Visesena harati catūhi iriyāpathehi apatantaṃ attabhāvaṃ āharati pavatteti etthāti
vihāro, tasmā vihārā abhi visesena nikkhamma nikkhamitvā. Abbhuṭṭhāsi ca
caṅkameti 1- caṅkamanatthāya saṭṭhiratane caṅkame abhivisesena uṭṭhāsi, 2- abhiruhīti
attho. Catusaccaṃ pakāsentoti tasmiṃ caṅkame caṅkamanto dukkhasamudayanirodhamagga-
saccasaṅkhātaṃ catusaccaṃ pakāsento pākaṭaṃ karonto amataṃ padaṃ nibbānaṃ
desento vibhajanto uttānīkaronto tasmiṃ caṅkameti sambandho.
     [8] Sikhissa giramaññāya buddhaseṭṭhassa tādinoti seṭṭhassa
tādiguṇasamaṅgissa sikhissa buddhassa giraṃ saddaṃ ghosaṃ aññāya jānitvā.
Nānapupphaṃ gahetvānāti nāgapunnāgādianekāni pupphāni gahetvā āharitvā.
Ākāsamhi samokirinti caṅkamantassa bhagavato muddhani ākāse okiriṃ pūjesiṃ.
     [9] Tena kammena dvipadindāti dvipadānaṃ devabrahmamanussānaṃ
inda padhānabhūta. Narāsabha narānaṃ āsabhabhūta. Pattomhi acalaṃ ṭhānanti tumhākaṃ
santike pabbajitvā acalaṃ ṭhānaṃ nibbānaṃ patto amhi bhavāmi. Hitvā
jayaparājayanti dibbamanussasampattisaṅkhātaṃ jayañca caturāpāyadukkhasaṅkhātaṃ parājayañca
hitvā chaḍḍetvā nibbānaṃ pattosmīti attho. Sesaṃ suviññeyyamevāti.
                  Avopupphiyattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 106-107. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2323              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2323              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=64              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2645              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3322              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3322              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]