ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  62. 10. Asanabodhiyattherāpadānavaṇṇanā
     jātiyā sattavassohantiādikaṃ āyasmato asanabodhiyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto tissassa bhagavato kāle aññatarasmiṃ kulagehe nibbatto vuddhippatto
sukhappatto sāsane pasanno asanabodhito phalaṃ gahetvā tato vuṭṭhitabodhitaruṇe
gahetvā bodhiṃ ropesi, yathā na vinassati tathā udakāsiñcanādikammena
rakkhitvā pūjesi. So tena puññena devamanussesu sampattiyo anubhavitvā
@Footnote: 1 pāḷi. varadhammaṃ pavattako.
Imasmiṃ buddhuppāde kulagehe nibbatto paripakkasambhārattā sattavassikova
samāno pabbajitvā khuraggeyeva arahattaṃ pāpuṇi, purākatapuññanāmena
asanabodhiyattheroti pākaṭo.
     [78] So pubbasambhāramanussaritvā somanassajāto pubbacaritāpadānaṃ
pakāsento jātiyā sattavassohantiādimāha. Tattha jātiyāti mātugabbhato
nikkhantakālato paṭṭhāyāti attho. Sattavasso paripuṇṇasarado 1- ahaṃ lokanāyakaṃ
tissaṃ bhagavantaṃ addasanti sambandho. Pasannacitto sumanoti pakārena
pasannaanāluḷitaavikampitacitto, sumano sundaramano somanassasahagatacittoti
attho.
     [79] Tissassāhaṃ bhagavatoti tikkhattuṃ jātoti tisso, so mātugabbhato,
manussajātito, pañcakkhandhato ca mutto hutvā jāto nibbatto buddho
jātoti attho. Tassa tissassa bhagavato tādino, lokajeṭṭhassa asanabodhiṃ
uttamaṃ ropayinti sambandho.
     [80] Asano nāmadheyyenāti nāmapaññattiyā nāmasaññāya asano
nāma asanarukkho bodhi ahosīti attho. Dharaṇīruhapādapoti vallirukkhapabbatagaṅgā-
sāgarādayo 2- dhāretīti dharaṇī, kā sā? paṭhavī, tassaṃ ruhati patiṭṭhahatīti
dharaṇīruho, pādena pivatīti pādapo, pādasaṅkhātena mūlena siñcitodakaṃ pivati
āporasaṃ sinehaṃ dhāretīti attho, dharaṇīruho ca so pādapo cāti
dharaṇīruhapādapo, taṃ uttamaṃ asanaṃ bodhiṃ pañca vassāni paricariṃ posesinti
attho.
@Footnote: 1 Sī. paripuṇṇasamupado.          2 Ma. vasurukkha...
     [81] Pupphitaṃ pādapaṃ disvāti taṃ mayā positaṃ asanabodhirukkhaṃ pupphitaṃ
accharayoggabhūtapupphattā abbhutaṃ lomahaṃsakaraṇaṃ disvā sakaṃ kammaṃ attano kammaṃ
pakittento pakārena kathayanto buddhaseṭṭhassa santikaṃ agamāsinti attho, sesaṃ
sabbattha uttānatthamevāti.
                  Asanabodhiyattherāpadānavaṇṇanā niṭṭhitā.
                       Chaṭṭhavaggavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 102-104. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2257              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2257              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=62              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2590              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3264              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]