ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   60. 8. Dhajadāyakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato dhajadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya
satthari pasīditvā sundarehi anekehi vatthehi dhajaṃ kārāpetvā dhajapūjaṃ akāsi.
So tena puññakammena uppannuppannabhave uccakule nibbatto pūjaniyo
ahosi. Aparabhāge imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto
vuddhimanvāya puttadārehi vaḍḍhitvā mahābhogo yasavā saddhājāto satthari
pasanno gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā ahosi.
     [57] So pattaarahattaphalo pubbakammaṃ saritvā somanassajāto attano
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Tassattho pubbe
Vuttoyeva. Haṭṭho haṭṭhena cittenāti somanassasahagatacittayuttattā haṭṭho
paripuṇṇarūpakāyo saddhāsampayuttacittatāya haṭṭhena cittena santuṭṭhena
cittenāti attho. Dhajamāropayiṃ ahanti dhunāti kampati calatīti dhajaṃ, taṃ dhajaṃ
āropayiṃ veḷagge laggetvā pūjesinti attho.
     [58-9] Patitapattāni 1- gaṇhitvāti patitāni bodhipattāni gahetvā ahaṃ
bahi chaḍḍesinti attho. Antosuddhaṃ bahisuddhanti antocittasantānanāmakāyato
ca bahi cakkhusotādirūpakāyato ca suddhiṃ adhi visesena muttaṃ kilesato vimuttaṃ
anāsavaṃ sambuddhaṃ viya sammukhā uttamaṃ bodhiṃ avandiṃ paṇāmamakāsinti attho.
Sesaṃ sabbattha uttānatthamevāti.
                   Dhajadāyakattherāpadānavaṇṇanā niṭṭhitā.
                         --------------



             The Pali Atthakatha in Roman Book 50 page 100-101. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2210              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2210              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=60              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2546              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3210              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3210              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]