ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   59. 7. Pañcadīpakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato pañcadīpakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro uppannuppannabhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto vuddhimanvāya
gharāvāse vasanto bhagavato dhammaṃ sutvā sammādiṭṭhiyaṃ patiṭṭhito saddho pasanno
mahājanehi bodhipūjaṃ kayiramānaṃ disvā sayampi bodhiṃ parivāretvā dīpaṃ jāletvā
pūjesi. So tena puññakammena devamanussesu saṃsaranto cakkavattisampattiādayo
anubhavitvā sabbattheva uppannabhave jalamāno jotisampannavimānādīsu vasitvā
imasmiṃ buddhuppāde ekasmiṃ vibhavasampanne kulagehe nibbatto vuddhippatto
Saddhājāto pabbajitvā nacirasseva arahā ahosi, dīpapūjānissandena
dīpakattheroti pākaṭo.
     [50] So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva.
Ujudiṭṭhi ahosahanti vaṅkaṃ micchādiṭṭhiṃ chaḍḍetvā uju avaṅkaṃ nibbānābhimukhaṃ
pāpuṇanasammādiṭṭhi ahosinti attho.
     [51] Padīpadānaṃ pādāsinti ettha pakārena dibbati jotatīti padīpo,
tassa dānaṃ padīpadānaṃ, taṃ adāsiṃ padīpapūjaṃ akāsinti attho. Sesaṃ sabbattha
uttānatthamevāti.
                   Pañcadīpakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 99-100. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2190              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2190              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=59              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2530              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3191              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3191              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]