ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                 58. 6. Saparivārāsanattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato saparivārāsanattherassa apadānaṃ.
Sopi purimabuddhesu katādhikāro tattha tattha bhavesu vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne kulagehe nibbatto
vuddhippatto saddhājāto sāsane pasanno dānaphalaṃ saddahanto nānaggarasabhojanena
bhagavato piṇḍapātaṃ adāsi, datvā ca pana bhojanasālāyaṃ bhojanatthāya nisinnāsanaṃ
jātisumanamallikādīhi alaṅkari. Bhagavā ca bhattānumodanamakāsi. So tena puññakammena
devamanussesu saṃsaranto anekavidhaṃ sampattiṃ anubhavitvā imasmiṃ buddhuppāde
vibhavasampanne kulagehe nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva
arahā ahosi.
@Footnote: 1 pāḷi. ājānīyaṃ adāsahaṃ.
@2 pāḷi. sabbatthahāro,     3 pāḷi. khamanīyaṃ adāsahaṃ.
     [43] So evaṃ pattasantipado "kena nu kho puññena idaṃ santipadaṃ
anuppattan"ti ñāṇena upadhārento pubbakammaṃ disvā somanassajāto
pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ vuttatthameva.
Piṇḍapātaṃ adāsahanti tattha tattha laddhānaṃ piṇḍānaṃ kabaḷaṃ kabaḷaṃ katvā
pātabbato khāditabbato āhāro piṇḍapāto, taṃ piṇḍapātaṃ bhagavato adāsiṃ,
bhagavantaṃ bhojesinti attho.
     [44] Akittayi piṇḍapātanti mayā dinnapiṇḍapātassa guṇaṃ ānisaṃsaṃ
pakāsesīti attho.
     [48] Saṃvuto pātimokkhasminti pātimokkhasaṃvarasīlena saṃvuto pihito
paṭicchannoti attho. Indriyesu ca pañcasūti cakkhundriyādīsu pañcasu
indriyesu rūpādīhi gopito indriyasaṃvarasīlañca gopitoti attho. Sesaṃ
suviññeyyamevāti.
                 Saparivārāsanattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 98-99. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2164              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2164              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=58              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2515              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3172              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3172              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]