ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  55. 3. Sayanadāyakattherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto
padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto
gharāvāsaṃ saṇṭhapetvā sukhamanubhavanto satthu dhammadesanaṃ sutvā satthari pasanno
dantasuvaṇṇarajatamuttamaṇimayaṃ mahārahaṃ mañcaṃ kārāpetvā cīnapaṭṭakambalādīni
attharitvā sayanatthāya bhagavato adāsi. Bhagavā tassa anuggahaṃ karonto tattha
sayi. So tena puññakammena devamanussesu saṃsaranto tadanurūpaṃ ākāsagamanasukha-
seyyādisukhaṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kule
nibbattitvā viññutaṃ pāpuṇitvā satthu dhammadesanaṃ sutvā pasannamānaso
pabbajitvā vipassanto nacirasseva arahā ahosi.
     [20] So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva.
     [21] Sukhette bījasampadāti yathā tiṇakacavararahite kaddamādisampanne
sukhette vuttabījāni sāduphalāni nipphādenti, evameva
Rāgadosādidiyaḍḍhasahassakilesasaṅkhātatiṇakacavararahite suddhasantāne puññakkhette vutta-
dānāni appānipi samānāni mahapphalāni hontīti attho. Sesaṃ suviññeyyamevāti.
                  Sayanadāyakattherāpadānavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 95-96. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2095              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2095              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=55              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2464              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3109              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3109              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]