ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page93.

6. Vījanivagga 1- 53. 1. Vidhūpanadāyakattherāpadānavaṇṇanā padumuttarabuddhassātiādikaṃ āyasmato vidhūpanadāyakattherassa apadānaṃ. Ayampi purimajinavaresu pūritapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto vibhavasampanno saddhājāto bhagavati pasanno gimhakāle suvaṇṇarajatamuttāmaṇimayaṃ vījaniṃ kāretvā bhagavato adāsi. So tena puññakammena devesu ca manussesu ca saṃsaranto dve sampattiyo anubhavitvā imassa amhākaṃ sammāsambuddhassa uppannakāle ekasmiṃ kulagehe nibbatto gharabandhanena bandhitvā gharāvāse ādīnavaṃ disvā pabbajjāya ca ānisaṃsaṃ disvā saddhāsampanno sāsane pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. [1] So "kena mayā puññakammena ayaṃ lokuttarasampatti laddhā"ti attano pubbakammaṃ anussaranto taṃ paccakkhato ñatvā pubbacaritāpadānaṃ pakāsento padumuttarabuddhassātiādimāha. Taṃ heṭṭhā vuttatthameva. Vījanikā mayā dinnāti visesena santāpayantānaṃ sattānaṃ santāpaṃ nibbāpenti sītalaṃ vātaṃ janetīti vījanī, vījanīyeva vījanikā, sā sattaratanamayā vijjotamānā vījanikā mayā kārāpetvā dinnāti attho. Vidhūpanadāyakattherāpadānavaṇṇanā niṭṭhitā. ---------- @Footnote: 1 cha.Ma. bījanivagga.


             The Pali Atthakatha in Roman Book 50 page 93. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2045&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2045&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=53              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2424              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3059              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3059              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]