ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    52. 10. Cundattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato cundattherassa apadānaṃ. Ayampi
purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbatto viññutaṃ
patvā satthari pasīditvā sattaratanamayaṃ suvaṇṇagghiyaṃ kāretvā sumanapupphehi
chādetvā bhagavantaṃ pūjesi. Tāni pupphāni ākāsaṃ samuggantvā vitānākārena
aṭṭhaṃsu. Atha naṃ bhagavā "anāgate gotamassa nāma bhagavato sāsane cundo
nāma sāvako bhavissatī"ti byākāsi. So tena puññakammena tato cuto
@Footnote: 1 i. jitapañcamāraṃ
Devaloke uppanno 1- kāmena chasu kāmāvacaradevesu sukhaṃ anubhavitvā manussesu
cakkavattiādisampattiyo ca anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule
rūpasāriyā putto sāriputtattherassa kaniṭṭho hutvā nibbatti. Tassa viññutaṃ
pattassa ārohapariṇāharūpavayānaṃ sundaratāya sakārassa cakāraṃ katvā cundoti
nāmaṃ kariṃsu. So vayappatto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ disvā
bhātuttherassa santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ
pāpuṇi.
     [125] So pattaarahattaphalo ekadivasaṃ attano pubbakammaṃ saritvā
somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ
heṭṭhā vuttatthameva. Agghiyantiādayopi uttānatthāyeva.
     [128] Vitiṇṇakaṅkho sambuddhoti visesena maggādhigamena vicikicchāya
khepitattā vitiṇṇakaṅkho asaṃsayo sambuddho. Tiṇṇoghehi purakkhatoti kāmoghādīnaṃ
catunnaṃ oghānaṃ tiṇṇattā atikkantattā oghatiṇṇehi khīṇāsavehi purakkhato
parivāritoti attho. Byākaraṇagāthā uttānatthāyeva.
     [139] Upaṭṭhahiṃ mahāvīranti uttamatthassa nibbānassa pattiyā
pāpuṇanatthāya kappasatasahassādhikesu caturāsaṅkhyeyyesu kappesu pāramiyo
pūrentena katavīriyattā mahāvīraṃ buddhaṃ upaṭṭhahiṃ upaṭṭhānaṃ akāsinti attho.
Aññe ca pesale bahūti na kevalameva buddhaṃ upaṭṭhahiṃ, pesale piyasīle
sīlavante aññe ca bahuaggappatte sāvake, me mayhaṃ bhātaraṃ sāriputtattherañca
upaṭṭhahinti sambandho.
@Footnote: 1 cha.Ma. upapanno
     [140] Bhātaraṃ me upaṭṭhahitvāti mayhaṃ bhātaraṃ upaṭṭhahitvā vattapaṭivattaṃ
katvā tassa parinibbutakāle bhagavato paṭhamaṃ parinibbutattā tassa dhātuyo
gahetvā pattamhi okiritvā lokajeṭṭhassa narānaṃ āsabhassa buddhassa
upanāmesiṃ adāsinti attho.
     [141] Ubho hatthehi paggayhāti taṃ mayā dinnaṃ dhātuṃ so bhagavā
attano ubhohi hatthehi pakārena gahetvā taṃ dhātuṃ saṃ suṭṭhu dassayanto
aggasāvakaṃ sāriputtattheraṃ kittayi pakāsesīti attho. Sesaṃ uttānatthamevāti.
                    Cundattherāpadānavaṇṇanā niṭṭhitā.
                       Pañcamavaggavaṇṇanā niṭṭhitā.
                          ------------



             The Pali Atthakatha in Roman Book 50 page 90-92. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=2005              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=2005              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=52              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2381              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=3011              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=3011              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]