ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                    51. 9. Subhaddattherāpadānavaṇṇanā
     padumuttaro lokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni
upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ
kulagehe nibbatto viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno
parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassa-
cakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi
Sugandhapupphehi pūjesi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cavitvā
tusitādīsu dibbasampattiyo anubhavitvā tato manussesu manussasampattiyo
anubhavitvā nibbattanibbattaṭṭhānesu ca sugandhehi pupphehi pūjito ahosi. Imasmiṃ
pana buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto kāmesu
ādīnavaṃ disvāpi yāva buddhassa bhagavato parinibbānakālo tāva aladdhabuddha-
dassano bhagavato parinibbānamañce nipannakāleyeva pabbajitvā arahattaṃ
pāpuṇi. Pubbe katapuññanāmena subhaddoti pākaṭo ahosi.
     [101] So attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
pakāsento padumuttaro lokavidūtiādimāha. Taṃ uttānatthameva. Suṇātha mama
bhāsato .pe. Nibbāyissatināsavoti idaṃ parinibbānamañce nipannova
padumuttaro bhagavā byākāsi.
                     Pañcamabhāṇavāravaṇṇanā niṭṭhitā.
                          ------------
     [115] So attano paṭipattiṃ dassento pubbakammena saṃyuttotiādimāha.
Ekaggoti ekaggacitto. Susamāhitoti suṭṭhu samāhito, santakāyacittoti attho.
Buddhassa oraso puttoti buddhassa urasā hadayena niggataovādānusāsaniṃ sutvā
pattaarahattaphaloti attho. Dhammajomhi sunimmitoti dhammato kammaṭṭhānakammato 1-
jāto ariyāya jātiyā sunimmito suṭṭhu nipphāditasabbakicco amhi bhavāmīti attho.
     [116] Dhammarājaṃ upagammāti dhammena sabbasattānaṃ rājānaṃ issarabhūtaṃ
bhagavantaṃ upagantvā samīpaṃ gantvāti attho. Apucchiṃ pañhamuttamanti uttamaṃ
khandhāyatanadhātusaccasamuppādādipaṭisaṃyuttaṃ pañhaṃ apucchinti attho. Kathayanto ca
@Footnote: 1 cha.Ma. kammaṭṭhānadhammato.
Me pañhanti eso amhākaṃ bhagavā me mayhaṃ pañhaṃ kathayanto byākaronto.
Dhammasotaṃ upānayīti anupādisesanibbānadhātusaṅkhātaṃ dhammasotaṃ dhammapavāhaṃ
upānayi pāvisīti attho.
     [118] Jalajuttamanāyakoti padumuttaranāmako makārassa yakāraṃ katvā
katavohāro. Nibbāyi anupādānoti upādāne pañcakkhandhe aggahetvā
nibbāyi na paññāyi adassanaṃ agamāsi, manussalokādīsu katthacipi apatiṭṭhitoti
attho. Dīpova telasaṅkhayāti vaṭṭitelānaṃ saṅkhayā abhāvā padīpo iva nibbāyīti
sambandho.
     [119] Sattayojanikaṃ āsīti tassa parinibbutassa padumuttarassa bhagavato
ratanamayaṃ thūpaṃ sattayojanubbedhaṃ āsi ahosīti attho. Dhajaṃ tattha apūjesinti
tattha tasmiṃ cetiye sabbabhaddaṃ sabbato bhaddaṃ sabbaso manoramaṃ dhajaṃ pūjesinti
attho.
     [120] Kassapassa ca buddhassāti padumuttarassa bhagavato kālato paṭṭhāya
āgatassa devamanussesu saṃsarato me mayhaṃ oraso putto tisso nāma kassapassa
sammāsambuddhassa aggasāvako jinasāsane buddhasāsane dāyādo āsi ahosīti
sambandho.
     [121] Tassa hīnena manasāti tassa mama puttassa tissassa
aggasāvakassa hīnena lāmakena manasā cittena abhaddakaṃ asundaraṃ ayuttakaṃ
"antako pacchimo"ti vācaṃ vacanaṃ abhāsiṃ kathesinti attho. Tena kammavipākenāti
tena arahantabhakkhānasaṅkhātassa akusalakammassa vipākena. Pacchime addasaṃ jinanti
pacchime pariyosāne parinibbānakāle mallānaṃ upavattane sālavane
Parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ 1- amhākaṃ gotamasammāsambuddhaṃ
addasaṃ ahanti attho. "pacchā me āsi bhaddakan"tipi pāṭho. Tassa pacchā
tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ
catusaccapaṭivijjhanaṃ āsi ahosīti attho.
     [122] Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto
jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce
sayitova maṃ pabbājesīti sambandho.
     [123] Ajjeva dāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva
mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā
parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti.
                    Subhaddattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 87-90. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1943              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1943              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=51              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2334              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2956              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2956              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]