ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   16. 4. Cūḷapanthakattherāpadānavaṇṇanā
     padumuttaro nāma jinotiādikaṃ āyasmato cūḷapanthakattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭupanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle yadettha aṭṭhuppattivasena vattabbaṃ,
taṃ aṭṭhakanipāte mahāpanthakavatthusmiṃ 2- vuttameva. Ayaṃ pana viseso:-
mahāpanthakatthero arahattaṃ patvā phalasamāpattisukhena vītināmento cintesi
"kathaṃ nu kho sakkā cūḷapanthakampi imasmiṃ sukhe patiṭṭhāpetun"ti. So attano
ayyakaṃ dhanaseṭṭhiṃ upasaṅkamitvā āha "sace  mahāseṭṭhi anujānātha, ahaṃ
cūḷapanthakaṃ pabbājeyyan"ti. Pabbājetha bhanteti. Thero taṃ pabbājesi. So
dasasu sīlesu patiṭṭhito bhātu santike:-
                "padumaṃ yathā kokanadaṃ sugandhaṃ
                pāto siyā phullamavītagandhaṃ
                aṅgīrasaṃ passa virocamānaṃ
                tapantamādiccamivantalikkhe"ti 3-
@Footnote: 1 cha.Ma....aparagoyāna...          2. khu.thera. 26/510/345.
@1 saṃ.sa. 15/123/97, aṅ. pañcaka. 22/195/266 (syā).
Gāthaṃ uggaṇhanto catūhi māsehi uggahetuṃ nāsakkhi, gahitampi hadaye na
tiṭṭhati. Atha naṃ mahāpanthako "cūḷapanthaka tvaṃ imasmiṃ sāsane abhabbo, catūhi
māsehi ekaṃ gāthampi gahetuṃ na sakkosi, pabbajitakiccaṃ pana tvaṃ kathaṃ matthakaṃ
pāpessasi, nikkhama ito"ti so therena paṇāmito dvārakoṭṭhakasamīpe rodamāno
aṭṭhāsi.
     Tena ca samayena satthā jīvakambavane viharati. Atha jīvako purisaṃ pesesi
"gaccha pañcahi bhikkhusatehi saddhiṃ satthāraṃ nimantehī"ti. Tena ca samayena
āyasmā mahāpanthako bhattuddesako hoti. So "pañcannaṃ bhikkhusatānaṃ bhikkhaṃ
paṭicchathā"ti vutto "cūḷapanthakaṃ ṭhapetvā sesānaṃ paṭicchāmī"ti āha. Taṃ sutvā
cūḷapanthako bhiyyoso mattāya domanassappatto ahosi. Satthā tassa cittakkhedaṃ
ñatvā "cūḷapanthako mayā katena upāyena bujjhissatī"ti tassa avidūraṭṭhāne
attānaṃ dassetvā "kiṃ panthaka rodasī"ti pucchi. "bhātā maṃ bhante paṇāmetī"ti
āha. "panthaka mā cintayi, mama sāsane tuyhaṃ pabbajjā, ehi imaṃ gahetvā
`rajoharaṇaṃ, rajoharaṇan'ti manasi karohī"ti iddhiyā 1- suddhaṃ coḷakkhaṇḍaṃ
abhisaṅkharitvā adāsi. So satthārā dinnaṃ coḷakkhaṇḍaṃ "rajoharaṇaṃ,
rajoharaṇan"ti hatthena parimajjanto nisīdi. Tassa taṃ parimajjantassa
kiliṭṭhadhātukaṃ jātaṃ, puna parimajjantassa ukkhaliparipuñchanasadisaṃ jātaṃ. So
ñāṇaparipākattā evaṃ cintesi "idaṃ coḷakkhaṇḍaṃ pakatiyā parisuddhaṃ, imaṃ
upādinnakasarīraṃ nissāya kiliṭṭhaṃ aññathā jātaṃ, tasmā aniccaṃ yathāpetaṃ, evaṃ
cittampī"ti khayavayaṃ paṭṭhapetvā tasmiṃyeva nimitte jhānāni nibbattetvā
jhānapādakaṃ katvā vipassanaṃ paṭṭhapetvā saha paṭisambhidāhi arahattaṃ pāpuṇi.
Arahattapattassevassa tepiṭakaṃ pañcābhiññā ca āgamiṃsu.
@Footnote: 1 Ma. iddhimayaṃ.
     Satthā ekūnehi pañcabhikkhusatehi saddhiṃ gantvā jīvakassa nivesane
paññatte āsane nisīdi. Cūḷapanthako pana attano bhikkhāya appaṭicchitattā
eva na gato. Jīvako yāguṃ dātuṃ ārabhi. Satthā hatthena pattaṃ pidahi. "kasmā
bhante na gaṇhathā"ti vutte vihāre eko bhikkhu atthi jīvakāti. So purisaṃ
pesesi "gaccha bhaṇe vihāre nisinnaṃ ayyaṃ gahetvā ehī"ti. Cūḷapanthakattheropi
rūpena kiriyāya ca ekampi ekena asadisaṃ bhikkhusahassaṃ nimminitvā nisīdi. So
puriso vihāre bhikkhūnaṃ bahubhāvaṃ disvā gantvā jīvakassa kathesi "imasmā
bhikkhusaṃghā vihāre bhikkhusaṃgho bahutaro, pakkositabbaṃ ayyaṃ na jānāmī"ti.
Jīvako satthāraṃ pucchi "ko nāmo bhante vihāre nisinno bhikkhū"ti. Cūḷapanthako
nāma jīvakāti. Gaccha bhaṇe "cūḷapanthako nāma kataro"ti pucchitvā taṃ ānehīti.
So vihāraṃ gantvā "cūḷapanthako nāma kataro bhante"ti pucchi. "ahaṃ cūḷapanthako,
ahaṃ cūḷapanthako"ti ekappahārena bhikkhusahassampi kathesi. So punāgantvā taṃ
pavattiṃ jīvakassa ārocesi jīvako paṭividdhasaccattā "iddhimā maññe ayyo"ti
nayato ñatvā "gaccha bhaṇe paṭhamaṃ kathentaṃ ayyameva `tumhe satthā pakkosatī'ti
vatvā cīvarakaṇṇe gaṇhāhī"ti āha. So vihāraṃ gantvā tathā akāsi. Tāvadeva
nimmitabhikkhū antaradhāyiṃsu. So theraṃ gahetvā agamāsi.
     Satthā tasmiṃ khaṇe yāguñca khajjakādibhedañca paṭiggaṇhi. Katabhattakicco
bhagavā āyasmantaṃ cūḷapanthakaṃ āṇāpesi "anumodanaṃ karohī"ti. So pabhinna-
paṭisambhido sineruṃ gahetvā mahāsamuddaṃ manthento viya tepiṭakaṃ buddhavacanaṃ
saṅkhobhento satthu ajjhāsayaṃ gaṇhanto anumodanaṃ akāsi. Dasabale bhattakiccaṃ
katvā vihāraṃ gate dhammasabhāyaṃ kathā udapādi `aho buddhānaṃ ānubhāvo, yatra
hi nāma cattāro māse ekagāthaṃ gahetuṃ asakkontampi lahukena khaṇeneva
Evaṃ mahiddhikaṃ akaṃsū'ti, tathā hi jīvakassa nivesane nisinno bhagavā `evaṃ
cūḷapanthakassa cittaṃ samāhitaṃ, vīthipaṭipannā vipassanā'ti ñatvā yathānisinnoyeva
attānaṃ dassetvā `panthaka nevāyaṃ pilotikā kiliṭṭhā rajānukiṇṇā, ito pana
aññopi ariyassa vinaye saṅkileso rajo'ti dassento:-
                `rāgo rajo na ca pana reṇu vuccati
                rāgassetaṃ adhivacanaṃ rajoti
                etaṃ rajaṃ vippajahitvā bhikkhavo
                viharanti te vigatarajassa sāsane.
                Doso rajo .pe. Vigatarajassa sāsane.
                Moho rajo .pe. Vigatarajassa sāsane'ti 1-
imā tisso gāthāyo abhāsi. Gāthāpariyosāne cūḷapanthako saha paṭisambhidāhi
arahattaṃ pāpuṇīti. Satthā tesaṃ bhikkhūnaṃ kathāsallāpaṃ sutvā āgantvā buddhāsane
nisīditvā "kiṃ vadetha bhikkhave"ti pucchitvā "imaṃ nāma bhante"ti vutte
"bhikkhave cūḷapanthakena idāni mayhaṃ ovāde ṭhatvā lokuttaradāyajjaṃ laddhaṃ,
pubbe pana lokiyadāyajjaṃ laddhan"ti vatvā tehi yācito cūḷaseṭṭhijātakaṃ 2-
kathesi. Aparabhāge naṃ satthā ariyagaṇaparivuto dhammāsane nisinno manomayaṃ kāyaṃ
abhinimminantānaṃ bhikkhūnaṃ cetovivaṭṭakusalānañca aggaṭṭhāne ṭhapesi.
     [35] Evaṃ so pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā
pītisomanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinoti-
ādimāha. Tattha purimapadadvayaṃ vuttatthameva gaṇamhā vūpakaṭṭho soti so padumuttaro
nāma satthā gaṇamhā mahatā 3- bhikkhusamūhato vūpakaṭṭho visuṃ bhūto vivekaṃ
@Footnote: 1 khu.mahā. 29/980/624 (syā), khu.cūḷa. 30/434/208 (syā).
@2 khu.cūḷa. 27/4/2.         3 Sī.,i. mahā.
Upagato. Tadā mama tāpasakāle himavante  himālayapabbatasamīpe vasi vāsaṃ kappesi,
catūhi iriyāpathehi vihāsīti attho.
     [36] Ahampi .pe. Tadāti yadā so bhagavā himavantaṃ upagantvā
vasi, tadā ahampi himavantasamīpe kataassame ā samantato kāyacittapīḷāsaṅkhātā
parissayā samanti etthāti assamoti laddhanāme araññāvāse vasāmīti
sambandho. Acirāgataṃ mahāvīranti aciraṃ āgataṃ mahāvīriyavantaṃ lokanāyakaṃ padhānaṃ
taṃ bhagavantaṃ upesinti  sambandho, āgatakkhaṇeyeva upāgaminti attho.
     [37] Pupphacchattaṃ gahetvānāti evaṃ upagacchanto ca padumuppalapupphādīhi
chāditaṃ pupphamayaṃ chattaṃ gahetvā narāsabhaṃ narānaṃ seṭṭhaṃ bhagavantaṃ chādento
upagañchiṃ 1- samīpaṃ gatosmīti attho. Samādhiṃ samāpajjantanti rūpāvacarasamādhijjhānaṃ
samāpajjantaṃ appetvā nisinnassa antarāyaṃ ahaṃ akāsinti sambandho.
     [38] Ubho hatthehi paggayhāti taṃ susajjitaṃ pupphacchattaṃ dvīhi
hatthehi ukkhipitvā ahaṃ bhagavato adāsinti sambandho. Paṭiggahesīti taṃ mayā
dinnaṃ pupphacchattaṃ padumuttaro bhagavā sampaṭicchi, sādaraṃ 2- sādiyīti attho.
     [41] Satapattachattaṃ paggayhāti ekekasmiṃ padumapupphe satasatapattānaṃ
vasena satapattehi padumapupphehi chāditaṃ pupphacchattaṃ pakārena ādarena gahetvā
tāpaso mama adāsīti attho. Tamahaṃ kittayissāmīti taṃ tāpasaṃ ahaṃ kittayissāmi
pākaṭaṃ karissāmīti attho. Mama bhāsato bhāsamānassa vacanaṃ suṇotha manasi
karotha.
     [42] Pañcavīsatikappānīti iminā pupphacchattadānena pañcavīsativāre
tāvatiṃsabhavane sakko hutvā devarajjaṃ karissatīti sambandho. Catuttiṃsatikkhattuñcāti
catuttiṃsativāre manussaloke cakkavattī rājā bhavissati.
@Footnote: 1 cha.Ma. upagacchiṃ.           2 Ma. chādanaṃ.
     [43] Yaṃ yaṃ yoninti manussayoniādīsu yaṃ yaṃ jātiṃ saṃsarati gacchati
upapajjati. Tattha tattha yoniyaṃ abbhokāse suññaṭṭhāne patiṭṭhantaṃ nisinnaṃ
ṭhitaṃ vā padumaṃ dhārayissati upari chādayissatīti attho.
     [45] Pakāsite pāvacaneti tena bhagavatā sakalapiṭakattaye pakāsite
dīpite manussattaṃ manussajātiṃ labhissati upapajjissati. Manomayamhi kāyamhīti
manena jhānacittena nibbattoti manomayo, yathā cittaṃ pavattati, tathā kāyaṃ
pavatteti cittagatikaṃ karotīti attho. Tamhi manomaye kāyamhi so tāpaso
cūḷapanthako nāma hutvā uttamo aggo bhavissatīti attho. Sesaṃ heṭṭhā
vuttattā uttānattā ca suviññeyyameva.
     [52] Sariṃ kokanadaṃ ahanti ahaṃ bhagavato nimmitacoḷakaṃ parimajjanto
kokanadaṃ padumaṃ sarinti attho. Tattha cittaṃ vimucci meti tasmiṃ kokanade padume
cittaṃ adhimucci allīno, tato ahaṃ arahattaṃ pāpuṇinti sambandho.
     [53] Ahaṃ manomayesu cittagatikesu kāyesu sabbattha sabbesu pāramiṃ
pariyosānaṃ gato pattoti sambandho. Sesaṃ vuttanayamevāti.
                   Cūḷapanthakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 9-14. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=182              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=182              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=16              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1283              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1698              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1698              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]