ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  41. 9. Dhammacakkikattherāpadānavaṇṇanā
     siddhatthassa bhagavatotiādikaṃ āyasmato dhammacakkikattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto siddhatthassa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhippatto
puttadārehi vaḍḍhito vibhavasampanno mahābhogo, so ratanattaye pasanno
saddhājāto dhammasabhāyaṃ dhammāsanassa piṭṭhito ratanamayaṃ dhammacakkaṃ kāretvā
pūjesi. So tena puññakammena devamanussesu nibbattaṭṭhānesu sakkasampattiñca
cakkavattisampattiñca anubhavitvā kamena imasmiṃ buddhuppāde ekasmiṃ kulagehe
uppanno vibhavasampanno sañjātasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
nacirasseva arahattaṃ patvā pubbe katakusalanāmasadisanāmena dhammacakkikattheroti
pākaṭo jāto ahosi.
     [102] So puññasambhārānurūpena pattaarahattaphalo attano pubbakammaṃ
saritvā jātasomanasso pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha.
Sīhāsanassa sammukhāti sīhassa bhagavato nisinnassa sammukhā buddhāsanassa
abhimukhaṭṭhāneti attho. Dhammacakkaṃ me ṭhapitanti mayā dhammacakkākārena ubhato
sīharūpaṃ dassetvā majjhe ādāsasadisaṃ kāretvā kataṃ dhammacakkaṃ ṭhapitaṃ pūjitaṃ.
Kiṃ bhūtaṃ? viññūhi medhāvīhi "atīva sundaran"ti vaṇṇitaṃ thomitaṃ sukataṃ
Dhammacakkanti sambandho.
     [103] Cāruvaṇṇova sobhāmīti suvaṇṇavaṇṇo iva sobhāmi virocāmīti
attho. "catuvaṇṇehi sobhāmī"tipi pāṭho, tassa khattiyabrāhmaṇavessasuddajāti-
saṅkhātehi catūhi vaṇṇehi sobhāmi virocāmīti attho. Sayoggabalavāhanoti
suvaṇṇasivikādīhi yoggehi ca senāpatimahāmattādīhi sevakehi balehi ca
hatthiassarathasaṅkhātehi vāhanehi ca sahitoti attho. Bahujjanā bahavo manussā
Anuyantā mamānuvattantā niccaṃ niccakālaṃ parivārentīti sambandho. Sesaṃ
suviññeyyamevāti.
                  Dhammacakkikattherāpadānavaṇṇanā niṭṭhitā.
                           ----------



             The Pali Atthakatha in Roman Book 50 page 77-78. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1701              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1701              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=41              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2082              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2667              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2667              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]