ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  39. 7. Lasuṇadāyakattherāpadānavaṇṇanā
     himavantassāvidūretiādikaṃ āyasmato lasuṇadāyakattherassa apadānaṃ.
Esopāyasmā lasuṇadāyakatthero 2- purimabuddhesu katādhikāro tattha tattha bhave
vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ
kulagehe nibbattitvā viññutaṃ patto gharāvāse ādīnavaṃ disvā gehaṃ pahāya
tāpasapabbajjaṃ pabbajitvā himavantaṃ nissāya vane vasanto bahūni lasuṇāni
@Footnote: 1 thera.A. 2/292.  2 cha.Ma. ayaṃ pāṭho na dissati.
Ropetvā tadeva vanamūlaphalañca khādanto vihāsi. So bahūni lasuṇāni
kājenādāya manussapathaṃ āharitvā pasanno dānaṃ datvā buddhappamukhassa
bhikkhusaṃghassa bhesajjatthāya datvā gacchati. Evaṃ so yāvajīvaṃ puññāni katvā
teneva puññabalena devamanussesu saṃsaranto ubhayasampattiṃ anubhavitvā kamena
imasmiṃ buddhuppāde uppanno paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā
nacirasseva arahattaṃ patto pubbakammavasena lasuṇadāyakattheroti pākaṭo.
     [89] Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ
pakāsento himavantassāvidūretiādimāha. Tattha himālayapabbatassa pariyosāne
manussānaṃ sañcaraṇaṭṭhāne yadā vipassī bhagavā udapādi, tadā ahaṃ tāpaso
ahosinti sambandho. Lasuṇaṃ upajīvāmīti rattalasuṇaṃ ropetvā tadeva gocaraṃ
katvā jīvikaṃ kappemīti attho. Tena vuttaṃ "lasuṇaṃ mayhabhojanan"ti.
     [90] Khāriyo pūrayitvānāti tāpasabhājanāni lasuṇena pūrayitvā
kājenādāya saṃghārāmaṃ saṃghassa vasanaṭṭhānaṃ hemantādīsu tīsu kālesu saṃghassa
catūhi iriyāpathehi vasanavihāraṃ agacchiṃ agamāsinti attho. Haṭṭho haṭṭhena
cittenāti ahaṃ santuṭṭho somanassayuttacittena saṃghassa lasuṇaṃ adāsinti attho.
     [91] Vipassissa .pe. Niratassahanti narānaṃ aggassa seṭṭhassa
assa vipassissa bhagavato sāsane nirato nissesena rato ahanti sambandho.
Saṃghassa .pe. Modahanti ahaṃ saṃghassa lasuṇadānaṃ datvā saggamhi suṭṭhu
aggasmiṃ devaloke āyukappaṃ dibbasampattiṃ anubhavamāno modiṃ, santuṭṭho
bhavāmīti attho. Sesaṃ suviññeyyamevāti.
                  Lasuṇadāyakattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 74-75. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1648              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1648              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=39              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=2049              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2631              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2631              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]