ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

page66.

36. 4. Kāḷudāyittherāpadānavaṇṇanā padumuttarabuddhassātiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ 1- abhinīhāraṃ katvā taṃ ṭhānantaraṃ patthesi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi, bodhisattena saddhiṃ ekadivaseyeva 2- jātoti. Taṃ divasaṃyeva dukūlacumbaṭake 3- nipajjāpetvā bodhisattassa upaṭṭhānatthāya 4- nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī, ārohanahatthī, assakaṇṭhako, ānando, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittajātattā 5- udāyitveva nāmaṃ akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi. Aparabhāge lokanāthe mahābhinikkhamaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodana- mahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ me idhānehī"ti pesesi. So dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ suṇitvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā "etha @Footnote: 1 Ma. tādisaṃ. 2 cha.Ma. ekadivasaṃyeva. @3 dukūlacumbiṭake. mano.pū. 1/268. @4 ka. upaṭṭhānaṃ. 5 cha.Ma. udaggacittadivase jātattā.

--------------------------------------------------------------------------------------------- page67.

Bhikkhavo"ti hatthaṃ pasāresi. Sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā vassasatikat- therā 1- viya ahesuṃ. Arahattappattito paṭṭhāya pana ariyā majjhattāva honti. Tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā "neva gato āgacchati, sāsanaṃ na suyyatī"ti aparaṃ amaccaṃ purisasahassehi saddhiṃ pesesi. Tasmimpi tathā paṭipanne aparampi pesesīti evaṃ navahi amaccehi saddhiṃ nava purisasahassāni 2- pesesi. Sabbe arahattaṃ patvā tuṇhī ahesuṃ. Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho udāyi dasabalena samavayo, sahapaṃsukīḷiko, mayi ca sineho atthi, 3- imaṃ pesessāmī"ti taṃ pakkosāpetvā "tāta tvaṃ purisasahassaparivāro rājagahaṃ gantvā dasabalaṃ idhānehī"ti vatvā pesesi. So pana gacchanto "sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī"ti vatvā "yaṃ kiñci katvā mama puttaṃ dassehī"ti vutte 4- rājagahaṃ gantvā satthu dhammadesanāvelāyaṃ parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Arahattaṃ pana patvā "na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphite vanasaṇḍe haritatiṇasañchannāya 5- bhūmiyā gamanakālo bhavissatī"ti kālaṃ paṭimānento vasante sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ vaṇṇento:- "aṅgārino dāni dumā bhadante phalesino chadanaṃ vippahāya te accimantova pabhāsayanti samayo mahāvīra bhāgī rathānaṃ. @Footnote: 1 cha.Ma. vassasaṭṭhikattherā, evamuparipi. 2 cha.Ma. navahi purisasahassehi saddhiṃ nava @amacce. 3 Sī. sinehavā. 4 cha.Ma. vutto. 5 ka. haritatiṇasamatāYu.

--------------------------------------------------------------------------------------------- page68.

Dumāni phullāni manoramāni samantato sabbadisā pavanti pattaṃ pahāya phalamāsasānā kālo ito pakkamanāya dhīra. Nevātisītaṃ na panātiuṇhaṃ sukhā utu addhaniyā bhadante passantu taṃ sākiyā koliyā ca pacchāmukhaṃ rohiṇiyaṃ tarantaṃ. Āsāya kasate khettaṃ bījaṃ āsāya vappati āsāya vāṇijā yanti samuddaṃ dhanahārakā yāya āsāya tiṭṭhāmi sā me āsā samijjhatu. Nātisītaṃ 1- nātiuṇhaṃ nātidubbhikkhachātakaṃ saddalā haritā bhūmi esa kālo mahāmuni. 1- Punappunañceva vapanti bījaṃ punappunaṃ vassati devarājā punappunaṃ khettaṃ kasanti kassakā punappunaṃ dhaññamupeti raṭṭhaṃ. Punappunaṃ yācanakā caranti punappunaṃ dānappatī dadanti punappunaṃ dānappatī daditvā punappunaṃ saggamupenti ṭhānaṃ. @Footnote: 1-1 ayaṃ gāthā theragāthāyaṃ natthi, mano.pū. 1/269 piṭṭhe pana atti.

--------------------------------------------------------------------------------------------- page69.

Vīro have sattayugaṃ puneti yasmiṃ kule jāyati bhūripañño maññāmahaṃ sakkati devadevo tayā hi jāto muni saccanāmo. Suddhodano nāma pitā mahesino buddhassa mātā pana māyanāmā yā bodhisattaṃ parihariya kucchinā kāyassa bhedā tidivasmi modati. Sā gotamī kālakatā ito cutā dibbehi kāmehi samaṅgibhūtā sā modati kāmaguṇehi pañcahi parivāritā devagaṇehi tehī"ti 1- imā gāthāyo abhāsi. Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni. Aṅgārāni rattapavāḷavaṇṇāni rukkhānaṃ pupphaphalāni, tāni etesaṃ santīti aṅgārino, aṅgāralohitaka- kusumbhakiṃsukehi 2- aṅgāravuṭṭhiyā parikiṇṇā viyāti attho. Dānīti imasmiṃ kāle. Dumāti rukkhā. Bhadanteti bhaddaṃ ante etassāti "bhadante"ti etassa dakārassa lopaṃ katvā vuccati. Guṇavisesayutto, guṇavisesayuttānañca aggabhūto satthā. Tasmā bhadanteti satthu ālapanameva, paccattavacanañcetaṃ ekārantaṃ "sugate paṭikamme sukhe dukkhe jīve"tiādīsu viya. Idha pana sambodhanatthe daṭṭhabbaṃ. Tena vuttaṃ "bhadanteti ālapanan"ti. "bhaddasaddena samānatthaṃ @Footnote: 1 khu.thera. 26/527-35/347-9. 2 cha.Ma. abhilohitakusumakisalayehi.

--------------------------------------------------------------------------------------------- page70.

Padantaramekan"ti keci. Phalāni esantīti phalesino. Acetanepi hi sacetanakiriyaṃ 1- āha. Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitagamanavasena 2- kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhitova adiṭṭhapubbavesaṃ disvā raññā "kosi tvan"ti pucchito "amaccaputtaṃ tayā bhagavato santikaṃ pesitaṃ maṃ na jānāsi, tvaṃ evaṃ pana jānāhī"ti dassento:- buddhassa puttomhi asayhasāhino aṅgīrasassappaṭimassa tādino pitupitā mayhaṃ tvaṃsi sakka dhammena me gotama ayyakosīti 3- gāthamāha. Tattha buddhassa puttomhīti sabbaññubuddhassa orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākaruṇādhikārassa 4- ca sahanato vahanato, tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādi- samaṅgībhāgāvabodhanena 5- yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato, tattha vā sādhukāribhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. Aṅgamaṅgehi niccharaṇakaobhāsassāti 6- apare. Keci pana "aṅgīraso, siddhatthoti dve nāmāni @Footnote: 1 i. sacetanākālaṃ. 2 cha.Ma. aturitacārikāvasena. @3 khu.thera. 26/536/349. 4 cha.Ma.mahākāruṇikādhikārassa. @5 cha.Ma....ādivibhāgāvabodhanena. 6 ka. niravajjaka....

--------------------------------------------------------------------------------------------- page71.

Pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anūpamassa. 1- Iṭṭhāniṭṭhesu tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho asi. Ettha pana 2- "buddhassa puttomhī"tiādiṃ vadanto thero aññaṃ byākāsi. Evaṃ pana thero 3- attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ pūretvā dinne gamanākāraṃ dassesi. "kasmā bhante gantukāmattha, bhuñjathā"ti ca vutte satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassa- bhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. "tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato harissatha. Yāva ca mama putto imaṃ nagaraṃ sampāpuṇāti, tāvassa ito piṇḍapātaṃ harathā"ti vutte thero bhattakiccaṃ katvā rañño parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalarājanivesanaṃ ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva attanā 4- satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanāmetvā satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanamagge divase divase yojanaṃ gacchantassa bhagavato rājagehatoyeva piṇḍapātaṃ āharitvā adāsi. Atha naṃ bhagavā "ayaṃ mayhaṃ pituno sakalanivesanaṃ pasādetī"ti "etadaggaṃ bhikkhave mama sāvakānaṃ kulappasādakānaṃ bhikkhūnaṃ yadidaṃ kāḷudāyī"ti 5- kulappasādakānaṃ aggaṭṭhāne ṭhapesi. @Footnote: 1 ka. anūpamassa asadisassa. 2 cha.Ma. ca. 3 cha.Ma. ayaṃ pāṭho na dissati. @4 cha.Ma. ayaṃ pāṭho na dissati. 5 aṅ.ekaka. 20/225/25.

--------------------------------------------------------------------------------------------- page72.

[48-9] Evaṃ so katapuññasambhārānurūpena arahattaṃ patvā patta- etadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttarassa buddhassātiādimāha. Addhānaṃ paṭipannassāti apararaṭṭhaṃ gamanatthāya dūramaggaṃ paṭipajjantassa. Carato cārikaṃ tadāti antomaṇḍalaṃ majjhemaṇḍalaṃ bahimaṇḍalanti tīṇi maṇḍalāni tadā cārikaṃ carato carantassa padumuttarabuddhassa bhagavato suphullaṃ suṭṭhu phullaṃ pabodhitaṃ gayha gahetvā na kevalameva padumaṃ, uppalañca mallikaṃ vikasitaṃ ahaṃ gayha ubhohi hatthehi gahetvā pūresinti sambandho. Paramannaṃ gahetvānāti paramaṃ uttamaṃ seṭṭhaṃ madhuraṃ sabbasupakkaṃ sāliodanaṃ gahetvā satthuno adāsiṃ bhojesinti attho. [57] Sakyānaṃ nandijananoti sakyarājakulānaṃ bhagavato ñātīnaṃ ārohapariṇāharūpayobbanavacanālapanasampattiyā nandaṃ tuṭṭhiṃ janento uppādento. Ñātibandhu bhavissatīti ñāto pākaṭo bandhu bhavissati. Sesaṃ suviññeyyamevāti. Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā. -------------


             The Pali Atthakatha in Roman Book 50 page 66-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1450&pagebreak=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1450&pagebreak=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2530              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2530              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pageno pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]