ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                   36. 4. Kāḷudāyittherāpadānavaṇṇanā
     padumuttarabuddhassātiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto
satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ bhikkhūnaṃ
aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ 1- abhinīhāraṃ katvā taṃ ṭhānantaraṃ patthesi.
     So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa
mātukucchiyaṃ paṭisandhiggahaṇadivase kapilavatthusmiṃyeva amaccagehe paṭisandhiṃ gaṇhi,
bodhisattena saddhiṃ ekadivaseyeva 2- jātoti. Taṃ divasaṃyeva dukūlacumbaṭake 3-
nipajjāpetvā bodhisattassa upaṭṭhānatthāya 4- nayiṃsu. Bodhisattena hi saddhiṃ
bodhirukkho, rāhulamātā, cattāro nidhī, ārohanahatthī, assakaṇṭhako, ānando,
channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ.
Athassa nāmaggahaṇadivase sakalanagarassa udaggacittajātattā 5- udāyitveva nāmaṃ
akaṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena
saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.
     Aparabhāge lokanāthe mahābhinikkhamaṃ nikkhamitvā anukkamena sabbaññutaṃ
patvā pavattavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodana-
mahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ "puttaṃ me
idhānehī"ti pesesi. So dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante
ṭhito dhammaṃ suṇitvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā "etha
@Footnote: 1 Ma. tādisaṃ.  2 cha.Ma. ekadivasaṃyeva.
@3 dukūlacumbiṭake. mano.pū. 1/268.
@4 ka. upaṭṭhānaṃ.  5 cha.Ma. udaggacittadivase jātattā.
Bhikkhavo"ti hatthaṃ pasāresi. Sabbe taṅkhaṇaṃyeva iddhimayapattacīvaradharā vassasatikat-
therā 1- viya ahesuṃ. Arahattappattito paṭṭhāya pana ariyā majjhattāva honti.
Tasmā raññā pahitasāsanaṃ dasabalassa na kathesi. Rājā "neva gato āgacchati,
sāsanaṃ na suyyatī"ti aparaṃ amaccaṃ purisasahassehi saddhiṃ pesesi. Tasmimpi tathā
paṭipanne aparampi pesesīti evaṃ navahi amaccehi saddhiṃ nava purisasahassāni 2-
pesesi. Sabbe arahattaṃ patvā tuṇhī ahesuṃ.
     Atha rājā cintesi "ettakā janā mayi sinehābhāvena dasabalassa
idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho udāyi dasabalena samavayo, sahapaṃsukīḷiko,
mayi ca sineho atthi, 3- imaṃ pesessāmī"ti taṃ pakkosāpetvā "tāta tvaṃ
purisasahassaparivāro rājagahaṃ gantvā dasabalaṃ idhānehī"ti vatvā pesesi.
So pana gacchanto "sacāhaṃ deva pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ
idhānessāmī"ti vatvā "yaṃ kiñci katvā mama puttaṃ dassehī"ti vutte 4- rājagahaṃ
gantvā satthu dhammadesanāvelāyaṃ parisapariyante ṭhito dhammaṃ sutvā saparivāro
arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. Arahattaṃ pana patvā "na tāvāyaṃ
dasabalassa kulanagaraṃ gantuṃ kālo, vasante pana upagate pupphite vanasaṇḍe
haritatiṇasañchannāya 5- bhūmiyā gamanakālo bhavissatī"ti kālaṃ paṭimānento vasante
sampatte satthu kulanagaraṃ gantuṃ gamanamaggavaṇṇaṃ vaṇṇento:-
                    "aṅgārino dāni dumā bhadante
                    phalesino chadanaṃ vippahāya
                    te accimantova pabhāsayanti
                    samayo mahāvīra bhāgī rathānaṃ.
@Footnote: 1 cha.Ma. vassasaṭṭhikattherā, evamuparipi.  2 cha.Ma. navahi purisasahassehi saddhiṃ nava
@amacce.  3 Sī. sinehavā.  4 cha.Ma. vutto.  5 ka. haritatiṇasamatāYu.
                    Dumāni phullāni manoramāni
                    samantato sabbadisā pavanti
                    pattaṃ pahāya phalamāsasānā
                    kālo ito pakkamanāya dhīra.
                    Nevātisītaṃ na panātiuṇhaṃ
                    sukhā utu addhaniyā bhadante
                    passantu taṃ sākiyā koliyā ca
                    pacchāmukhaṃ rohiṇiyaṃ tarantaṃ.
                Āsāya kasate khettaṃ  bījaṃ āsāya vappati
                āsāya vāṇijā yanti  samuddaṃ dhanahārakā
                yāya āsāya tiṭṭhāmi  sā me āsā samijjhatu.
                Nātisītaṃ 1- nātiuṇhaṃ  nātidubbhikkhachātakaṃ
                saddalā haritā bhūmi    esa kālo mahāmuni. 1-
                    Punappunañceva vapanti bījaṃ
                    punappunaṃ vassati devarājā
                    punappunaṃ khettaṃ kasanti kassakā
                    punappunaṃ dhaññamupeti raṭṭhaṃ.
                    Punappunaṃ yācanakā caranti
                    punappunaṃ dānappatī dadanti
                    punappunaṃ dānappatī daditvā
                    punappunaṃ saggamupenti ṭhānaṃ.
@Footnote: 1-1 ayaṃ gāthā theragāthāyaṃ natthi, mano.pū. 1/269 piṭṭhe pana atti.
                    Vīro have sattayugaṃ puneti
                    yasmiṃ kule jāyati bhūripañño
                    maññāmahaṃ sakkati devadevo
                    tayā hi jāto muni saccanāmo.
                    Suddhodano nāma pitā mahesino
                    buddhassa mātā pana māyanāmā
                    yā bodhisattaṃ parihariya kucchinā
                    kāyassa bhedā tidivasmi modati.
                    Sā gotamī kālakatā ito cutā
                    dibbehi kāmehi samaṅgibhūtā
                    sā modati kāmaguṇehi pañcahi
                    parivāritā devagaṇehi tehī"ti 1-
imā gāthāyo abhāsi.
     Tattha aṅgārinoti aṅgārāni viyāti aṅgārāni. Aṅgārāni rattapavāḷavaṇṇāni
rukkhānaṃ pupphaphalāni, tāni etesaṃ santīti aṅgārino, aṅgāralohitaka-
kusumbhakiṃsukehi 2- aṅgāravuṭṭhiyā parikiṇṇā viyāti attho. Dānīti imasmiṃ kāle.
Dumāti rukkhā. Bhadanteti bhaddaṃ ante etassāti "bhadante"ti etassa
dakārassa lopaṃ katvā vuccati. Guṇavisesayutto, guṇavisesayuttānañca aggabhūto
satthā. Tasmā bhadanteti satthu ālapanameva, paccattavacanañcetaṃ ekārantaṃ
"sugate paṭikamme sukhe dukkhe jīve"tiādīsu viya. Idha pana sambodhanatthe
daṭṭhabbaṃ. Tena vuttaṃ "bhadanteti ālapanan"ti. "bhaddasaddena samānatthaṃ
@Footnote: 1 khu.thera. 26/527-35/347-9.  2 cha.Ma. abhilohitakusumakisalayehi.
Padantaramekan"ti keci. Phalāni esantīti phalesino. Acetanepi hi sacetanakiriyaṃ 1-
āha. Evaṃ therena yācito bhagavā tattha gamane bahūnaṃ visesādhigamaṃ disvā
vīsatisahassakhīṇāsavaparivuto rājagahato aturitagamanavasena 2- kapilavatthugāmimaggaṃ
paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhitova
adiṭṭhapubbavesaṃ disvā raññā "kosi tvan"ti pucchito "amaccaputtaṃ tayā
bhagavato santikaṃ pesitaṃ maṃ na jānāsi, tvaṃ evaṃ pana jānāhī"ti dassento:-
                    buddhassa puttomhi asayhasāhino
                    aṅgīrasassappaṭimassa tādino
                    pitupitā mayhaṃ tvaṃsi sakka
                    dhammena me gotama ayyakosīti 3-
gāthamāha.
     Tattha buddhassa puttomhīti sabbaññubuddhassa orasaputto amhi.
Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ
vahituṃ asakkuṇeyyattā asayhassa sakalassa bodhisambhārassa mahākaruṇādhikārassa 4-
ca sahanato vahanato, tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā
asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato, āsayānusayacaritādhimuttiādi-
samaṅgībhāgāvabodhanena 5- yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi
anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato, tattha vā
sādhukāribhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa.
Aṅgamaṅgehi niccharaṇakaobhāsassāti 6- apare. Keci pana "aṅgīraso, siddhatthoti dve
nāmāni
@Footnote: 1 i. sacetanākālaṃ.  2 cha.Ma. aturitacārikāvasena.
@3 khu.thera. 26/536/349.  4 cha.Ma.mahākāruṇikādhikārassa.
@5 cha.Ma....ādivibhāgāvabodhanena.  6 ka. niravajjaka....
Pitarāyeva gahitānī"ti vadanti. Appaṭimassāti anūpamassa. 1- Iṭṭhāniṭṭhesu
tādilakkhaṇappattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ
pitu sammāsambuddhassa lokavohārena tvaṃ pitā asi. Sakkāti jātivasena
rājānaṃ ālapati. Dhammenāti sabhāvena ariyajāti lokiyajātīti dvinnaṃ jātīnaṃ
sabhāvasamodhānena. Gotamāti rājānaṃ gottena ālapati. Ayyakosīti pitāmaho
asi. Ettha pana 2- "buddhassa puttomhī"tiādiṃ vadanto thero aññaṃ
byākāsi.
     Evaṃ pana thero 3- attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe
pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasassa bhojanassa pattaṃ
pūretvā dinne gamanākāraṃ dassesi. "kasmā bhante gantukāmattha, bhuñjathā"ti
ca vutte satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti. Vīsatisahassa-
bhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. "tumhe imaṃ piṇḍapātaṃ
bhuñjatha, aññaṃ bhagavato harissatha. Yāva ca mama putto imaṃ nagaraṃ sampāpuṇāti,
tāvassa ito piṇḍapātaṃ harathā"ti vutte thero bhattakiccaṃ katvā rañño
parisāya ca dhammaṃ kathetvā satthu āgamanato puretarameva sakalarājanivesanaṃ
ratanattaye abhippasannaṃ karonto sabbesaṃ passantānaṃyeva attanā 4- satthu
āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā
piṇḍapātaṃ upanāmetvā satthu hatthe ṭhapesi. Satthā taṃ piṇḍapātaṃ paribhuñji.
Evaṃ saṭṭhiyojanamagge divase divase yojanaṃ gacchantassa bhagavato rājagehatoyeva
piṇḍapātaṃ āharitvā adāsi. Atha naṃ bhagavā "ayaṃ mayhaṃ pituno sakalanivesanaṃ
pasādetī"ti "etadaggaṃ bhikkhave mama sāvakānaṃ kulappasādakānaṃ bhikkhūnaṃ yadidaṃ
kāḷudāyī"ti 5- kulappasādakānaṃ aggaṭṭhāne ṭhapesi.
@Footnote: 1 ka. anūpamassa asadisassa.  2 cha.Ma. ca.  3 cha.Ma. ayaṃ pāṭho na dissati.
@4 cha.Ma. ayaṃ pāṭho na dissati.  5 aṅ.ekaka. 20/225/25.
     [48-9] Evaṃ so katapuññasambhārānurūpena arahattaṃ patvā patta-
etadaggaṭṭhāno attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
pakāsento padumuttarassa buddhassātiādimāha. Addhānaṃ paṭipannassāti apararaṭṭhaṃ
gamanatthāya dūramaggaṃ paṭipajjantassa. Carato cārikaṃ tadāti antomaṇḍalaṃ
majjhemaṇḍalaṃ bahimaṇḍalanti tīṇi maṇḍalāni tadā cārikaṃ carato carantassa
padumuttarabuddhassa bhagavato suphullaṃ suṭṭhu phullaṃ pabodhitaṃ gayha gahetvā na
kevalameva padumaṃ, uppalañca mallikaṃ vikasitaṃ ahaṃ gayha ubhohi hatthehi gahetvā
pūresinti sambandho. Paramannaṃ gahetvānāti paramaṃ uttamaṃ seṭṭhaṃ madhuraṃ sabbasupakkaṃ
sāliodanaṃ gahetvā satthuno adāsiṃ bhojesinti attho.
     [57] Sakyānaṃ nandijananoti sakyarājakulānaṃ bhagavato ñātīnaṃ
ārohapariṇāharūpayobbanavacanālapanasampattiyā nandaṃ tuṭṭhiṃ janento uppādento.
Ñātibandhu bhavissatīti ñāto pākaṭo bandhu bhavissati. Sesaṃ suviññeyyamevāti.
                   Kāḷudāyittherāpadānavaṇṇanā niṭṭhitā.
                          -------------



             The Pali Atthakatha in Roman Book 50 page 66-72. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1450              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1450              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=36              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1966              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2530              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2530              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]