ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                  31. 9. Ekañjalikattherāpadānavaṇṇanā
     suvaṇṇavaṇṇantiādikaṃ āyasmato ekañjalikattherassa apadānaṃ. Ayampi
purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ
patto ratanattaye pasanno piṇḍāya carantaṃ vipassiṃ bhagavantaṃ disvā
pasannamānaso añjaliṃ paggahetvā aṭṭhāsi. So tena puññakammena
devamanussesu saṃsaranto sabbattha pūjanīyo hutvā ubhayasampattiyo anubhavitvā
imasmiṃ buddhuppāde vibhavasampanne kule nibbattitvā sāsane pasīditvā
pabbajitvā vipassanaṃ vaḍḍhetvā arahatte patiṭṭhāsi. Pubbe katapuññavasena
ekañjalikattheroti pākaṭo.
@Footnote: 1 pāḷi. sabhojanapasutāhaṃ.
     [180] So attano pubbakammaṃ saritvā taṃ hatthatale āmalakaṃ viya
disvā udānavasena pubbacaritāpadānaṃ pakāsento suvaṇṇavaṇṇantiādimāha.
Vipassiṃ satthavāhagganti vāṇije kantārā vahati tāretīti satthavāho. Vāḷakantārā
corakantārā dubbhikkhakantārā nirudakakantārā yakkhakantārā yakkhakantārā appabhakkha-
kantārā ca tāreti uttāreti patāreti nittāreti khemantabhūmiṃ pāpetīti attho. Ko
so? vāṇijajeṭṭhako. Satthavāhasadisattā ayampi bhagavā satthavāho. Tathā hi
so tividhaṃ bodhiṃ patthayante katapuññasambhāre satte jātikantārā jarākantārā
byādhikantārā maraṇakantārā sokaparidevadukkhadomanassupāyāsakantārā ca
sabbasmā saṃsārakantārā ca tāreti uttāreti patāreti nittāreti nibbānathalaṃ
pāpetīti attho. Satthavāho ca so aggo seṭṭho padhāno cāti satthavāhaggo,
taṃ satthavāhaggaṃ vipassiṃ sambuddhanti sambandho. Naravaraṃ vināyakanti narānaṃ
antare asithilaparakkamoti naravīro, taṃ. Visesena katapuññasambhāre satte neti
nibbānapuraṃ pāpetīti vināyako, taṃ.
     [181] Adantadamanaṃ tādinti rāgadosamohādikilesasampayuttattā kāyavacī-
manodvārehi adante satte dametīti adantadamano, taṃ. Iṭṭhāniṭṭhesu
akampiyatādiguṇayuttoti tādī, taṃ. Mahāvādiṃ mahāmatinti sakasamayaparasamayavādīnaṃ
antare attanā samadhikapuggalavirahitattā mahāvādī, mahatī paṭhavisamānā
merusamānā ca mati yassa so mahāmati, taṃ mahāvādiṃ mahāmatiṃ sambuddhanti
iminā tulyādhikaraṇaṃ. Sesaṃ suviññeyyamevāti.
                  Ekañjalikattherāpadānavaṇṇanā niṭṭhitā.
                           -----------



             The Pali Atthakatha in Roman Book 50 page 53-54. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1169              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1169              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=31              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1836              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2382              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2382              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]