ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 50 : PALI ROMAN Apa.A.2 (visuddha.2)

                26. 4. Pañcasīlasamādāniyattherāpadānavaṇṇanā
     nagare candavatiyātiādikaṃ āyasmato pañcasīlasamādāniyattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto anomadassissa bhagavato kālā ekasmiṃ kule nibbatto purimabhave
katākusalakammānurūpena daliddo hutvā appannapānabhojano paresaṃ bhatiṃ katvā
jīvanto saṃsāre ādīnavaṃ ñatvā pabbajitukāmopi pabbajjaṃ alabhamāno
anomadassissa bhagavato sāvakassa nisabhattherassa santike pañca sikkhāpadāni
samādiyi. Dīghāyukakāle uppannattā vassasatahassāni sīlaṃ paripālesi. Tena kammena
so devamanussesu saṃsaranto imasmiṃ buddhuppāde vesāliyaṃ mahābhogakule
nibbatto. Mātāpitaro sīlaṃ samādiyante disvā attano sīlaṃ saritvā vipassanaṃ
vaḍḍhetvā arahattaṃ patvā pabbaji.
@Footnote: 1 pāḷi. mātuupaṭṭhānako ahaṃ.  2 i. saraṇo.
@3 pāḷi. mahandhakārapihitā.  4 pāḷi. dayhare.
     [134] So attano pubbakammaṃ saritvā somanassajāto udānavasena
pubbacaritāpadānaṃ pakāsento nagare candavatiyātiādimāha. Bhatako āsahaṃ tadāti
tadā mama puññakaraṇakāle ahaṃ bhatako bhatiyā kammakārako āsiṃ ahosiṃ.
Parakammāyane yuttoti bhatiyā paresaṃ kammakaraṇe āyutto yojito okāsābhāvena
saṃsārato muccanatthāya ahaṃ pabbajjaṃ na labhāmi.
     [135] Mahandhakārapihitāti mahantehi kilesandhakārehi pihitā saṃvutā
thakitā. Tividhaggīhi ḍayhareti narakaggipetaggisaṃsāraggisaṅkhātehi tīhi aggīhi
ḍayhanti. Ahaṃ pana kena upāyena kena kāraṇena visaṃyutto bhaveyyanti attho.
     [136] Deyyadhammo annapānādidātabbayuttakaṃ vatthu mayhaṃ natthi,
tassābhāvena ahaṃ varāko dukkhito bhatako bhatiyā jīvanako yannūnāhaṃ
pañcasīlaṃ rakkheyyaṃ paripūrayanti pañcasīlaṃ samādiyitvā paripūrento yannūna
rakkheyyaṃ sādhukaṃ bhaddakaṃ sundaraṃ katvā paripāleyyanti attho.
     [148] Svāhaṃ yasamanubhavinti 1- so ahaṃ devamanussesu mahantaṃ yasaṃ
anubhaviṃ tesaṃ sīlānaṃ vāhasā ānubhāvenāti attho. Kappakoṭimpi tesaṃ sīlānaṃ
phalaṃ kittento ekakoṭṭhāsameva kittaye pākaṭaṃ kareyyanti attho. Sesaṃ
suviññeyyamevāti.
                Pañcasīlasamādāniyattherāpadānavaṇṇanā niṭṭhitā.
                         ---------------



             The Pali Atthakatha in Roman Book 50 page 47-48. http://84000.org/tipitaka/atthapali/read_rm.php?B=50&A=1034              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=50&A=1034              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=26              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1732              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=2264              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=2264              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]