ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                           5. Janavasabhasutta
                       nādikiyādibyākaraṇavaṇṇanā
      [273-275] Evamme sutanti janavasabhasuttaṃ. Tatrāyaṃ anuttānapadavaṇṇanā:-
      parito parito janapadesūti sāmantajanapadesu paricāraketi buddhadhammasaṃghānaṃ
paricārake. Upapattīsūti ñāṇagatipuññānaṃ upapattīsu. Kāsīkosalesūti kāsīsu ca
kosalesu ca, kāsikaraṭṭhe ca kosalaraṭṭhe cāti attho. Esa nayo sabbattha.
Aṅgamagadhayonakakambojaassakaavantīraṭṭhesu pana chasu na byākaroti. Imesaṃ pana soḷasannaṃ
mahājanapadānaṃ purimesu dasasuyeva byākaroti. Nādikiyāti 1- nādikagāmavāsino.
      Tena cāti tena anāgāmiādibhāvena. Sutvāti sabbaññutañāṇena
paricchinditvā byākarontassa bhagavato pañhābyākaraṇaṃ sutvā tesaṃ anāgāmiādīsu
niṭṭhaṃ gatā hutvā. Tena anāgāmiādibhāvena attamanā ahesuṃ. Aṭṭhakathāyaṃ pana
tenāti te nādikiyāti vuttaṃ. Etasmiṃ hi atthe nakāro nipātamattaṃ hoti.
                         Ānandaparikathāvaṇṇanā
      [276-277] Bhagavantaṃ kittayamānarūpoti aho buddho, aho dhammo,
aho saṃgho, aho dhammo svākkhātoti evaṃ kittayantova kālamakāsi. Bahujano
pasīdeyyāti amhākaṃ pitā mātā bhātā bhaginī putto dhītā sahāyako, tena
amhehi saddhiṃ ekato bhuttā, ekato sayitā, tassa idañcidañca manāpaṃ
akarimhā, so kira anāgāmī sakadāgāmī sotāpanno, aho sādhu aho suṭṭhūti
evaṃ bahujano pasādaṃ āpajjeyya.
      [278] Gatinti ñāṇagatiṃ. Abhisamparāyanti ñāṇābhisamparāyameva.
Addasā khoti kittake jane addasa. Catuvīsatisatasahassāni.
@Footnote: 1 cha.Ma. nātikiyāti evamuparipi
      [279] Upasantapatissoti 1- upasantadassano. Bhātirivāti ativiya
bhāti, ativiya virocati. Indriyānanti mamacchaṭṭhānaṃ indriyānaṃ. Addasaṃ kho ahaṃ
ānandāti neva dasa, na vīsati, na sataṃ, sahassaṃ, anūnādhikāni catuvīsatisatahassāni
addasanti āha.
                          Janavasabhayakkhavaṇṇanā
      [280] Disvā pana me ettako nāma jano maṃ nissāya dukkhā muttoti
balavasomanassaṃ uppajji, cittaṃ pasīdi, cittassa pasannattā cittasamuṭṭhānaṃ
lohitaṃ pasīdi, lohitassa pasannattā manacchaṭṭhāni indriyāni pasīdiṃsūti sabbamidaṃ
vatvā atha kho ānandāti ādimāha. Tattha yasmā so bimbisāro bhagavato
dhammakathaṃ sutvā dasasahassādhikassa janasatasahassassa jeṭṭhako hutvā sotāpanno
jāto, tasmā janavasabhotissa nāmaṃ ahosi.
      Ito sattāti ito devalokā cavitvā satta. Tato sattāti tato
manussalokā cavitvā satta. Saṃsārāni 2- catuddasāti sabbāpi catuddasa khandhapaṭipāṭiyo.
Nivāsamabhijānāmīti jātivasena nivāsaṃ jānāmi. Yattha me vusitaṃ pureti yattha
devesu ca vessavaṇassa sahabyataṃ upagatena manussesu ca rājabhūtena ito
attabhāvato pureyeva mayā vusitaṃ. Pure evaṃ vusitattāeva ca idāni sotāpanno
hutvā tīsu vatthūsu bahupuññaṃ katvā tassānubhāvena upari nibbattituṃ samatthopi
dīgharattaṃ vusitaṭṭhāne 3- nikkantiyā balavatāya ettheva nibbatto.
      [281] Āsā ca pana me santiṭṭhatīti iminā ahaṃ sotāpannoti
na suttappamattova hutvā kālaṃ vītināmesiṃ. Sakadāgāmimaggatthāya pana me
vipassanā āraddhā. Ajjeva ajjeva paṭivijjhissāmīti evaṃ saussāho viharāmīti
dasseti. Yadaggeti laṭṭhivanuyyāne paṭhamadassane sotāpannadivasaṃ sandhāya vadati.
Tadagge ahaṃ bhante dīgharattaṃ avinipāto avinipātaṃ sañjānāmīti taṃ divasaṃ ādiṃ
katvā, ahaṃ bhante purimā catuddasaattabhāvasaṅkhātā 4- dīgharattaṃ avinipāto
@Footnote: 1 cha.Ma. upasantapadissoti  2 ka. saṃsarāmi  3 vasitaṭṭhāne  4 cha.Ma. purimaṃ....saṅkhātaṃ
Laṭṭhivanuyyāne sotāpattimaggavasena adhigataṃ avinipātadhammaṃ 1- sañjānāmīti attho.
Anacchariyanti anu acchariyaṃ. Cintayamānaṃ punappunaṃ acchariyamevetaṃ 2- yaṃ yena 3-
kenacideva karaṇīyena gacchanto bhagavantaṃ antarāmagge addasaṃ, idaṃpi acchariyaṃ
yañca me vessavaṇassa mahārājassa tassaṃ 4- parisāyaṃ 4- bhāsato bhagavato
diṭṭhasadisameva sammukhā sutaṃ. Dve paccayāti antarāmagge diṭṭhabhāvo ca
vessavaṇassa sammukhā sutaṃ ārocetukāmatā ca.
                           Devasabhāvaṇṇanā
      [282] Sannipatitāti kasmā sannipatitā. Te kira catūhi kāraṇehi
sannipatanti. Vassūpanāyikasaṅgahatthaṃ, pavāraṇāsaṅgahatthaṃ, dhammassavanatthaṃ,
pāricchattakakīḷānubhavanatthanti. Tattha sve vassūpanāyikāti āsāḷhapuṇṇamāyaṃ 5-
dvīsu devalokesu devā sudhammāya devasabhāya sannipatitvā mantenti asukavihāre
eko bhikkhu vassūpagato, asukavihāre dve tayo cattāro pañca dasa vīsati tiṃsa
cattālīsa paññāsa sataṃ sahassaṃ bhikkhū vassūpagatā, etthettha ṭhāne ayyānaṃ
ārakkhaṃ susaṃvihitaṃ karothāti. Evaṃ vassūpanāyikasaṅgaho kato hoti.
      Tadāpi eteneva kāraṇena sannipatitā. Idaṃ nesaṃ 6- hoti āsanasminti
idaṃ tesaṃ catunnaṃ mahārājānaṃ āsanaṃ hoti. Evantesupi nisinnesu atha pacchā
amhākaṃ āsanaṃ hoti.
      Yenatthenāti yena vassūpanāyikatthena. Taṃ atthaṃ cintayitvā taṃ atthaṃ
mantayitvāti taṃ araññavāsino bhikkhusaṃghassa ārakkhaṃ 7- cintayitvā etthettha
vuṭṭhabhikkhusaṃghassa ārakkhaṃ saṃvidahathāti catūhi mahārājehi saddhiṃ mantetvā.
Vuttavacanāpi tanti tetiṃsa devaputtā vadanti, mahārājāno vuttavacanā nāma.
Tathā tetiṃsa devaputtā paccānusāsanti, itare paccānusiṭṭhavacanā nāma.
Padadvayepi pana tanti nipātamattameva. Avipakkantāti agatā.
@Footnote: 1 cha.Ma.,i. avinipātadhammataṃ  2 cha.Ma.,i. acchariyamevidaṃ  3 cha.Ma.,i. yena na dissati
@4-4 cha.Ma. sayaṃparisāya, i. sayaṃ parisāyaṃ  5 cha.Ma. āsāḷhīpuṇṇamāya,
@    i. āsāḷahipuṇṇamāya   6 cha.Ma.,i. tesaṃ   7 cha.Ma.,i, ārakkhatthaṃ
      [283] Uḷāroti vipulo mahā. Devānubhāvanti yā sā sabbadevatānaṃ
vatthālaṅkāravimānasarīrānaṃ pabhā dvādasa yojanāni pharati. Mahāpuññānaṃ pana
sarīrappabhā yojanasataṃ pharati. Taṃ devānubhāvaṃ atikkamitvā.
      Brahmuno hetaṃ pubbanimittanti yathā suriyassa udayato etaṃ
pubbaṅgamaṃ etaṃ pubbanimittaṃ yadidaṃ aruṇuggaṃ, evameva brahmunopi etaṃ
"pubbanimittan"ti dīpeti.
                         Sanaṅkumārakathāvaṇṇanā
      [284] Anabhisambhavanīyoti apattabbo, na taṃ devā tāvatiṃsā
passantīti attho. Cakkhupathasminti cakkhupasāde āpāthe vā. So devānaṃ cakkhussa
āpāthe sambhāvanīyo 1- pattabbo na ahosi, 2- nābhibhavatīti vuttaṃ hoti. Heṭṭhā
heṭaṭhā hi devatā uparūparidevatānaṃ oḷārikaṃ katvā māpitameva attabhāvaṃ passituṃ
sakkonti. Vedapaṭilābhanti tuṭṭhipaṭilābhaṃ. Adhunābhisitto rajjenāti sampattiyā 3-
abhisitto rajjena. Ayaṃ panattho duṭṭhagāmaṇiabhayavatthunā dīpetabbo:-
      so kira dvattiṃsa damiḷarājāno vijitvā anurādhapure pattābhiseko
tuṭṭhisomanassena māsaṃ niddaṃ na labhi, tato "niddaṃ na labhāmi bhante"ti
bhikkhusaṃghassa ācikkhi. Tenahi mahārāja ajja uposathaṃ adhiṭṭhāhīti. So ca
uposathaṃ adhiṭṭhāsi. Saṃgho gantvā "cittayamakaṃ sajjhāyathā"ti aṭṭha ābhidhammikabhikkhū
pesesi. Te gantvā "nipajjatu 4- mahārājā"ti vatvā sajjhāyaṃ ārabhiṃsu. Rājā
sajjhāyaṃ suṇantova niddaṃ okkami. Therā rājānaṃ mā pabodhayitthāti pakkamiṃsu.
Rājā dutiyadivase suriyuggamaneva pabujjhitvā there apassanto "kuhiṃ ayyā"ti
pucchi. Tumhākaṃ niddokkamanabhāvaṃ ñatvā gatāti. Natthi bho mayhaṃ ayyakassa
dārakānaṃ ajānanabhesajjaṃ nāma, yāva niddābhesajjaṃpi jānantiyevāti āha.
      Pañcasikhoti pañcasikhagandhabbasadiso hutvā. Pañcasikhagandhabbadevaputtassa
kira sabbadevaputtā 5- attabhāvaṃ mamāyanti. Tasmā brahmāpi tādisaṃyeva attabhāvaṃ
nimminitvā pāturahosi. Pallaṅkena nisīdīti pallaṅkaṃ ābhujitvā nisīdi.
@Footnote: 1 cha.Ma., i. sambhavanīyo  2 cha.Ma., i. hoti  3 cha.Ma., i. sampati
@4 cha.Ma., i. nipajja tvaṃ  5 cha.Ma., i. sabbadevatā
      [285] Vissaṭṭhoti sumutto apalibuddho. Viññeyyoti atathaviññāpano.
Mañjūti madhuro mudu. Savanīyoti sotabbayutto kaṇṇasukho. Bindūti ekaghano.
Avisārīti suvisado avippakiṇṇo. Gambhīroti nābhimūlato paṭṭhāya gambhīrasamuṭṭhito,
na jivhādantaoṭṭhatālumattappahārasamuṭṭhito. Evaṃ samuṭṭhito hi amadhuro ca hoti,
na ca dūraṃ sāveti. Ninnādīti mahāmeghagajjitamudiṅgasaddo 1- viya ninnādayutto.
Apicettha pacchimaṃ pacchimaṃ padaṃ purimassa purimassa atthoyevāti veditabbaṃ. 2-
Yathāparisanti yattakā parisā, tattakameva viññāpeti. Antoparisāyamevassa saddo
samparivattati, na bahiddhā vidhāvati.
      Ye hi kecīti ādi bahujanahitāya paṭipannabhāvadassanatthaṃ vadati. Saraṇaṃ gatāti
na yathā vā tathā vā saraṇaṃ gate sandhāya vadati. Nibbematikagahitasaraṇe pana sandhāya
vadati. Gandhabbakāyaṃ paripūrentīti gandhabbadevagaṇaṃ paripūrenti. Iti amhākaṃ satthu
loke uppannakālato paṭṭhāya cha devalokādīsu piṭṭhaṃ koṭṭetvā pūritanāḷi
viya saravananaḷavanaṃ viya ca nirantarā 3- jātā mārisāti 3- āha.
                         Bhāvitaiddhipādavaṇṇanā
      [286] Yāva supaññattāpime 4- tena bhagavatāti tena mayhaṃ satthārā
bhagavatā yāva supaññattā yāva sukathitā. Iddhipādāti ettha ijjhanaṭṭhena
iddhi, patiṭṭhānaṭṭhena pādāti veditabbā. Iddhibahulīkatāyāti 5- iddhipahonakatāya.
Iddhivisevitāyāti 6- iddhivisesabhāvāya, 6- punappunaṃ sevanavasena 7-
ciṇṇavasitāyāti vuttaṃ hoti. Iddhivikubbanatāyāti iddhivikubbanabhāvāya,
nānappakārato katvā dassanatthāya. Chandasamādhi padhānasaṅkhārasamannāgatanti ādīsu
chandahetuko chandādhiko vā samādhi chandasamādhi, kattukamyatāchandamadhipatiṃ karitvā
paṭiladdhasamādhissetaṃ adhivacanaṃ. Padhānabhūtā saṅkhārā padhānasaṅkhārā, catukiccasādhakassa
sammapdhānaviriyassetaṃ adhivacanaṃ. Samannāgatanti chandasamādhinā ca padhānasaṅkhārehi 8- ca
@Footnote: 1 cha.Ma.,i. mahāmeghamudiṅgasaddo  2 cha.Ma.,i. veditabbo  3-3 cha.Ma.,i. nirantaraṃ
@  jātaparisāti   4 cha.Ma.,i. supaññattā cime  5 cha.Ma.,i. iddhipahutāyāti
@6-6 cha.Ma.,i. iddhivisavitāyāti iddhivipajjanabhāvāya  7 cha.Ma.,i. āsevanavasena
@8 cha.Ma.,i. padhāna saṅkhārena
Upetaṃ. Iddhipādanti nipphattipariyāyena vā ijjhanaṭṭhena, ijjhanti etāya
sattā iddhā vuddhā ukkaṃsagatā hontīti iminā vā pariyāyena iddhīti saṅkhyaṃ
gatānaṃ abhiññācittasampayuttānaṃ chandasamādhipadhānasaṅkhārānaṃ adhiṭṭhānaṭṭhena pādabhūtaṃ 1-
sesacittacetasikarāsinti attho. Vuttaṃ hetaṃ "iddhipādoti yo tathābhūtassa
vedanākkhandho .pe. Viññāṇakkhandho"ti. 2- Iminā nayena sesapadesupi attho
veditabbo. Yatheva hi chandaṃ adhipatiṃ karitvā paṭiladdhasamādhi chandasamādhīti vutto,
evaṃ viriyaṃ, cittaṃ, vīmaṃsaṃ adhipatiṃ karitvā paṭiladdhasamādhi vīmaṃsāsamādhīti vuccati.
      Apica upacārajjhānaṃ pādo, paṭhamajjhānaṃ iddhi. Saupacāraṃ paṭhamajjhānaṃ
pādo, dutiyajjhānaṃ iddhīti evaṃ pubbabhāge pādo, aparabhāge iddhīti evamettha
attho veditabbo. Vitthārena pana iddhipādakathā visuddhimagge ca vibhaṅgaṭṭhakathāyaṃ
ca vuttā.
      Keci pana "nipphannā iddhi. Anipphanno iddhipādo"ti vadanti,
tesaṃ vādamaddanatthāya abhidhamme uttaracūḷikavāro nāma āgato:- 3- "cattāro
iddhipādā chandiddhipādo, viriyiddhipādo, cittiddhipādo, vīmaṃsiddhipādo. Tattha
katamo chandiddhipādo. Idha bhikkhu yasmiṃ samaye lokuttaraṃ jhānaṃ bhāveti niyyānikaṃ
apacayagāmiṃ diṭṭhigatānaṃ pahānāya paṭhamāya bhūmiyā pattiyā, vivacceva kāmehi
paṭhamaṃ jhānaṃ upasampajja viharati dukkhāpaṭipadaṃ 4- dandhābhiññaṃ. Yo tasmiṃ samaye
chando chandīkatā kattukamyatā kusalo dhammacchando, ayaṃ vuccati chandiddhipādo,
avasesā dhammā chandiddhipādasampayuttā"ti. 5- Ime pana lokuttaravaseneva āgatā.
Tattha raṭṭhapālatthero chandaṃ dhuraṃ katvā lokuttaradhammaṃ nibbattesi. Soṇatthero
viriyaṃ dhuraṃ katvā, sambhūtatthero cittaṃ dhuraṃ katvā, āyasmā mogharājā vīmaṃsaṃ
dhuraṃ katvāti.
      Tattha yathā catūsu amaccaputtesu ṭhānantaraṃ patthetvā rājānaṃ
upanissāya viharantesu eko upaṭṭhāne chandajāto rañño ajjhāsayañca
ruciñca ñatvā divā ca ratto ca upaṭṭhahanto rājānaṃ ārādhetvā ṭhānantaraṃ
pāpuṇi. Yathā so, evaṃ chandadhurena lokuttaradhammanibbattako veditabbo.
@Footnote: 1 cha.Ma. pādabhūto  2 abhi. vi. 35/434/261 chandiddhipāda  3 cha.Ma. ābhato
@4 cha.Ma. dukakhapaṭipadaṃ  5 abhi. vi. 35/457/269 vīmaṃsiddhipāda
      Eko pana "divase divase upaṭṭhātuṃ ko sakkoti, uppanne kicce
parakkamena ārādhessāmī"ti kuppite paccante raññā pahito parakkamena
sattumaddanaṃ katvā ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ viriyadhurena
lokuttaradhammanibbattako veditabbo.
      Eko "divase divase upaṭṭhānaṃpi urena sattisarapaṭicchannampi bhāroyeva,
mantavasena 1- ārādhessāmī"ti khettavijjāya 2- kataparicayattā mantasaṃvidhānena
rājānaṃ ārādhetvā ṭhānantaraṃ pāpuṇi. 3- Yathā so, evaṃ cittadhurena
lokuttaradhammanibbattako veditabbo.
      Aparo "kiṃ imehi upaṭṭhānādīhi, rājāno nāma jātisampannassa
ṭhānantaraṃ denti, tādisassa dento mayhaṃ dassatī"ti jātisampadameva 4- nissāya
ṭhānantaraṃ pāpuṇi. Yathā so, evaṃ suparisuddhaṃ vīmaṃsaṃ nissāya vīmaṃsādhurena 5-
lokuttaradhammanibbattako veditabbo.
      Anekavihitanti anekavidhaṃ. Iddhividhanti iddhikoṭṭhāsaṃ.
                        Tividhaokāsādhigamavaṇṇanā
      [288] Sukhassādhigamāyāti jhānasukhassa maggasukhassa balasukhassa ca
adhigamāya. Saṃsaṭṭhoti sampayuttacitto. Ariyadhammanti ariyena bhagavatā buddhena
desitaṃ dhammaṃ. Suṇātīti satthu sammukhā bhikkhubhikkhunīādīhi vā desiyamānā suṇāti.
Yoniso manasikarotīti upāyato pathato kāraṇato aniccanti ādivasena manasikaroti.
"yonisomanasikāro nāma upāyamanasikāro pathamanasikāro, anicce aniccanti
asubhe asubhanti dukkhe dukkhanti anattani anattāti saccānulomikena vā cittassa
āvajjanā anvāvajjanā 6- ābhogo samannāhāro manasikāro, ayaṃ vuccati
yoniso manasikāro"ti evaṃvuttayonisomanasikārena 7- kammaṃ ārabhatīti attho.
@Footnote: 1 cha.Ma.,i. mantabalena   2 cha.Ma. khattavijjāya   3 cha.Ma. pāpuṇāti
@4 cha.Ma.,i. jātisampattimeva        5 cha.Ma.,i. vīmaṃsadhurena
@6 cha.Ma.,i. āvaṭṭanā anvāvaṭṭanā  7 cha.Ma.,i. evaṃ vutte yonisomanasikāre
Asaṃsaṭṭhoti vatthukāmehipi kilesakāmehipi asaṃsaṭṭho viharati. Uppajjati sukhanti
uppajjati paṭhamajjhānasukhaṃ. Sukhā bhiyyo somanassanti samāpattito vuṭṭhitassa
jhānasukhapaccayā aparāparaṃ somanassaṃ uppajjati. Pamudāti tuṭṭhākārato dubbalapīti.
Pāmojjanti balavapītisomanassaṃ 1- paṭhamo okāsādhigamoti paṭhamajjhānaṃ pañca
nīvaraṇāni vikkhambhetvā attano okāsaṃ gahetvā tiṭṭhati, tasmā "paṭhamo
okāsādhigamo"ti vuttaṃ.
      Oḷārikāti ettha kāyavacīsaṅkhārā tāva oḷārikā hontu, cittasaṅkhārā
kathaṃ oḷārikāti. Appahīnattā. Kāyasaṅkhārā hi catutthajjhānena pahīyanti,
vacīsaṅkhārā dutiyajjhānena, cittasaṅkhārā nirodhasamāpattiyā. Iti kāyavacīsaṅkhāresu
pahīnesupi te tiṭṭhantiyevāti pahīne upādāya appahīnattā oḷārikā nāma
jātā. Sukhanti nirodhā vuṭṭhahantassa uppannaṃ catutthajjhānikaphalasamāpattisukhaṃ.
Sukhā bhiyyo sonamassanti phalasamāpattito vuṭṭhitassa aparāparaṃ sonamassaṃ,
dutiyo okāsādhigamoti catutthajjhānaṃ sukhadukkhaṃ vikkhambhetvā attano okāsaṃ
gahetvā tiṭṭhati, tasmā "dutiyo okāsādhigamo"ti vuttaṃ. Dutiyatatiyajjhānāni
panettha catutthe gahite gahitāneva hontīti visuṃ na vuttānīti.
      Idaṃ kusalanti ādīsu. Kusalaṃ nāma dasa kusalakammapathā. Akusalanti
dasaakusalakammapathā. Sāvajjadukādayopi etesaṃyeva vasena veditabbā. Sabbañceva
panetaṃ kaṇhañca sukkañca sappaṭibhāgaṃ cāti kaṇhasukkasappaṭibhāgaṃ. Nibbānameva
cekaṃ 2- appaṭibhāgaṃ. Avijjā pahīyatīti vaṭṭapaṭicchādikā avijjā pahīyati. Vijjā
uppajjatīti arahattamaggavijjā uppajjati. Sukhanti arahattamaggasukhañceva
phalasukhañca. Sukhā bhiyyo somanassanti phalasamāpattito vuṭṭhitassa aparāparaṃ
somanassaṃ. Tatiyo okāsādhigamoti arahattamaggo sabbakilese vikkhambhetvā
attano okāsaṃ gahetvā tiṭṭhati, tasmā "tatiyo okāsādhigamo"ti vutto.
Sesā maggā pana tasmiṃ gahite antogadhāevāti visuṃ na vuttā.
@Footnote: 1 cha.Ma., i. balavataraṃ pītisomanassaṃ  2 cha.Ma., i. hetaṃ
      Ime pana tayo okāsādhigamā aṭṭhatiṃsārammaṇavasena vitthāretvā
kathetabbā. Kathaṃ? sabbāni ārammaṇāni visuddhimagge vuttanayeneva upacāravasena
ca appanāvasena ca vavatthapetvā catuvīsatiyā ṭhānesu paṭhamajjhānaṃ "paṭhamo
okāsādhigamo"ti kathetabbaṃ. Terasasu ṭhānesu dutiyatatiyajjhānāni, paṇṇarasasu
ṭhānesu catutthajjhānañca nirodhasamāpattiṃ pāpetvā "dutiyo okāsādhigamo"ti
kathetabbaṃ. Dasa upacārajjhānāni pana maggassa padaṭṭhānabhūtāni tatiyaṃ okāsādhigamaṃ
bhajanti. Apica tīsu sikkhāsu adhisīlasikkhā paṭhamaṃ okāsādhigamaṃ bhajati, adhicittasikkhā
dutiyaṃ, adhipaññāsikkhā tatiyanti evaṃ sikkhāvasenapi kathetabbaṃ. Sāmaññaphalepi
cūḷasīlato yāva paṭhamajjhānā paṭhamo okāsādhigamo, dutiyajjhānato yāva
nevasaññānāsaññāyatanā dutiyo, vipassanāto 1- yāva arahattā tatiyo
okāsādhigamoti evaṃ sāmaññaphalasuttantavasenapi kathetabbo 2- tīsu pana piṭakesu
vinayapiṭakaṃ paṭhamaṃ okāsādhigamaṃ bhajati, suttantapiṭakaṃ dutiyaṃ, abhidhammapiṭakaṃ tatiyanti
evaṃ piṭakavasenapi kathetabbaṃ.
      Pubbe kira mahātherā vassūpanāyikāya imameva suttaṃ paṭṭhapenti.
Kiṃkāraṇā? tīṇi piṭakāni vibhajitvā kathetuṃ labhissāmāti. Tepiṭakena hi samodhānetvā
Kathentassa dukkathitanti kenaci 3- na sakkā vattuṃ. Tepiṭakaṃ vibhajitvā 4- kathitameva
idaṃ suttaṃ sukathitaṃ hotīti.
                         Catusatipaṭṭhānavaṇṇanā
      [289] Kusalassādhigamāyāti maggakusalassa ceva phalakusalassa ca
adhigamatthāya. Ubhayaṃpi hetaṃ anavajjaṭṭhena khemaṭṭhena vā kusalameva. Tattha sammā
samādhiyatīti tasmiṃ ajjhattakāye sammā samāhito ekaggacitto hoti. Bahiddhā
parakāye ñāṇadassanaṃ abhinibbattetīti attano kāyato parassa kāyābhimukhaṃ ñāṇaṃ
peseti. Esa nayo sabbattha. Sabbattheva ca satimāti padena kāyādipariggāhikā
@Footnote: 1 i. vipassanato  2 cha.Ma., i. kathetabbaṃ
@3 cha.Ma., i. kenaci na dissati  4 cha.Ma., i. bhajāpetvā
Sati. Loketi 1- padena pariggahitakāyādayova cattāro cete satipaṭṭhānā
lokiyalokuttaramissakā kathitāti veditabbā.
                       Sattasamādhiparikkhāravaṇṇanā
      [290] Samādhiparikkhārāti ettha tayo parikkhāRā. "ratho sīlaparikkhāro 2-
jhānakkho cakkavīriyo"ti 3- hi ettha alaṅkāro parikkhāro nāma. "sattahi
nagaraparikkhārehi suparikkhittaṃ 4- hotī"ti 5- ettha parivāro parikkhāro nāma.
"gilānapacacayajīvitaparikkhāro"ti 6- ettha sambhāro parikkhāro nāma. Idha pana
parivāraparikkhāravasena "satta samādhiparikkhārā"ti vuttaṃ. Parikkhatāti parivārikā. 7-
Ayaṃ vuccati bho ariyo sammāsamādhīti ayaṃ sattahi ratanehi parivuto cakkavattī
viya sattahi aṅgehi parivuto "ariyo sammāsamādhī"ti vuccati. Saupaniso itipīti
saupanissayo itipi vuccati, saparivāroyevāti vuttaṃ hoti. Sammādiṭṭhissāti
sammādiṭṭhiyaṃ ṭhitassa. Sammāsaṅkappo pahotīti sammāsaṅkappo pavattati. Esa
nayo sabbapadesu. Ayaṃ panattho maggavasenapi phalavasenapi veditabbo. Kathaṃ?
maggasammādiṭṭhiyaṃ ṭhitassa maggasammāsaṅkappo pahoti .pe. Maggañāṇe ṭhitassa
maggavimutti pahoti. Tathā phalasammādiṭṭhiyaṃ ṭhitassa phalasammāsaṅkappo pahoti
.pe. Phalasammāñāṇe ṭhitassa phalavimutti pahotīti.
      Svākkhātoti ādīni visuddhimagge vaṇṇitāni. Apārutāti vivaṭā. Amatassāti
nibbānassa. Dvārāti pavesanamaggā. Aveccappasādenāti acalappasādena.
Dhamme vinītāti dhammaniyāmena 8- niyatā. 8- Athāyaṃ itarā pajāti anāgāmino
sandhāyāha, anāgāmino ca atthīti vuttaṃ hoti. Puññabhāgāti puññakoṭṭhāsena
nibbattā. Ottappanti 9- ottappamāno. 9- Tena kadāci nāma musā
assāti musāvādabhayena saṅkhātuṃ na sakkomi, na pana mama saṅkhātuṃ balaṃ natthīti
dīpeti.
@Footnote: 1 cha.Ma. lokoti  2 ka. setaparikkhāro  3 saṃ.mahā. 19/4/5 jāṇussoṇibrāhmaṇasutta
@4 cha.Ma. suparikkhataṃ  5 aṅ. sattaka. 23/64/107 nagaropamasutta (sayā)
@6 dī.pāṭi. 11/182/112 pāsādikasutta  7 cha.Ma. parivāritā
@8-8 cha.Ma. sammāniyyāmena niyyātā  9-9 Sī. ottapanti ottapamāno
      [291] Taṃ kiṃ maññati bhavanti iminā kevalaṃ vessavaṇaṃ pucchati,
na panassa evarūpo satthā nāhosīti vā na bhavissatīti vā laddhi atthi.
Sabbabuddhānañhi abhisamaye viseso natthi.
      [292] Sāyaṃ parisāyanti 1- attano parisāyaṃ. Tayidaṃ brahmacariyanti
taṃ idaṃ sakalaṃ sikkhattayaṃ brahmacariyaṃ. Sesaṃ uttānameva. Imāni pana padāni
dhammasaṅgāhakattherehi ṭhapitānīti.
                      Janavasabhasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 cha.Ma. sayaṃ parisāyaṃ, Sī. parisāyaṃ



             The Pali Atthakatha in Roman Book 5 page 248-258. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=6396              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=6396              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=187              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=4465              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=4838              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=4838              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]