ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                         4. Mahāsudassanasutta
                        kusāvatīrājadhānīvaṇṇanā
      [241-242] Evamme sutanti mahāsudassanasuttaṃ. Tatrāyaṃ anu-
pubbapadavaṇṇanā:- sabbaratanamayoti ettha ekā iṭṭhakā sovaṇṇamayā, ekā
rūpiyamayā, ekā veḷuriyamayā, ekā phalikamayā, ekā lohitaṅkamayā, ekā
masāragallamayā, ekā sabbaratanamayā, ayaṃ pākāro sabbapākārānaṃ anto
ubbedhena 1- saṭṭhihattho ahosi. Eke pana therā "nagaraṃ nāma anto ṭhatvā
olokentānaṃ dassanīyaṃ vaṭṭati, tasmā sabbabāhiro saṭṭhihattho, sesā
anupubbanīcā"ti vadanti. Eke "bahi ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati,
tasmā sabbaabbhantarimo saṭṭhihattho, sesā anupubbanīcā"ti. Eke "anto
ca bahi ca ṭhatvā olokentānaṃ dassanīyaṃ vaṭṭati, tasmā majjhe pākāro
saṭṭhihattho, anto ca bahi ca tayo tayo anupubbanīcā"ti.
      Esikāti esikatthambhā. 2- Tiporisaṅgāti ekaṃ porisaṃ purisassa 3-
attano hatthena pañcahatthaṃ, tena tiporisaṅgaparikkhepā 4- paṇṇarasahatthaparimāṇāti
attho. Te pana kathaṃ ṭhitāti. Nagarassa bāhirapassena 5- ekekaṃ mahādvārabāhaṃ
nissāya ekeko esiko, ekekaṃ khuddakadvārabāhaṃ nissāya ekeko,
mahādvārakhuddakadvārānaṃ anantarā 6- tayo tayoti.
      Tālapantīsu sabbaratanamayānaṃ tālānaṃ ekaṃ sovaṇṇamayanti pākāre
vuttalakkhaṇameva veditabbaṃ, paṇṇaphalesupi 7- eseva nayo. Tā pana tālapantiyo
asītihatthā ubbedhena, vippakiṇṇavālike 8- samatalabhūmibhāge pākārantare ekekā
hutvā ṭhitā.
      Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti 9-
divasaṃpi suyyamāno khamateva, na nibbhaccheti. 10- Madanīyoti mānamadapurisamadajanano.
@Footnote: 1 ka.,i. uccatarova  2 cha.Ma.,i. esikatthambho  3 cha.Ma.,i. majjhimapurisassa
@4 cha.Ma.,i. tiporisaparikkhepā,  5 cha.Ma.,i. bāhirapasse  6 cha.Ma.,i. antarā
@7 i. pattaphalesupi 8 cha.Ma. vippakiṇṇavāluke  9 cha.Ma. khamanīyoti  10 cha.Ma. bībhaccheti
Pañcaṅgikassāti ātaṭaṃ vitaṭaṃ ātaṭavitaṭaṃ susiraṃ ghananti imehi pañcahaṅgehi
samannāgatassa. Tattha ātaṭaṃ nāma cammapariyonaddhesu bheriyādīsu 1- ekatalaṃ
turiyaṃ. Vitaṭaṃ nāma ubhayatalaṃ. Ātaṭavitaṭaṃ nāma sabbato pariyonaddhaṃ. Susiraṃ
nāma vaṃsādi. Ghanaṃ nāma sammādi. Suvinītassāti ākaḍtanasithilatharaṇādīhi
sumucchitassa. Suppaṭitāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭitāḷitassa.
Kusalehi 2- samannāhatassāti ye vādituṃ chekā kusalā, tehi vāditassa.
Dhuttāti akkhadhuttā. Soṇḍāti surāsoṇḍā. Teyeva punappunaṃ pātukāmatāvasena
pipāsā. Paricāresunti 3- hatthāvārapādavāre gahetvā 3- naccantā kīḷiṃsu.
                           Cakkaratanavaṇṇanā
      [243] Sīsaṃnhātassāti sīsena saddhiṃ gandhodakena nhātassa.
Uposathikassāti samādinnauposathaṅgassa. Uparipāsādavaragatassāti pāsādavarassa
upari gatassa subhojanaṃ bhuñjitvā pāsādavarassa upari mahātale sirigabbhaṃ
pavisitvā sīlāni āvajjantassa. Tadā kira rājā pātova satasahassaṃ visajjitvā
mahādānaṃ datvā soḷasahi gandhodakaghaṭehi sīsaṃ nhāyitvā katapātarāso suddhaṃ
uttarāsaṅgaṃ ekaṃsaṃ katvā 4- upari pāsādassa sirisayane pallaṅkaṃ ābhujitvā
nisinno attano dānadamasaññamamayaṃ 5- puññasamudayaṃ āvajjanto 6- nisīdi. Ayaṃ
sabbacakkavattīnaṃ dhammatā.
      Tesantaṃ āvajjantānaṃyeva vuttappakārapuññakammapaccayautusamuṭṭhānaṃ
nīlamaṇisaṅghāṭasadisaṃ pācīnasamuddajalatalaṃ bhindamānaṃ 7- viya, ākāsaṃ alaṅkataṃ
kurumānaṃ 8- viya dibbacakkaratanaṃ pātubhavati. Taṃ mahāsudassanassāpi tatheva pāturahosi.
      Tayidaṃ dibbānubhāvayuttattā dibbanti vuttaṃ. Sahassaṃ assa arānanti
sahassāraṃ. Saha nemiyā, saha nābhiyā cāti sanemikaṃ sanābhikaṃ. Sabbehi
ākārehi paripūranti 9- sabbākāraparipūraṃ.
@Footnote: 1 cha.Ma.,i. bherīādīsu   2 cha.Ma. sukusalehi   3-3 cha.Ma.,i. hatthaṃ vā pādaṃ vā
@  cāletvā  4 cha.Ma.,i. karitvā  5 cha.Ma.,i. dānādimayaṃ  6 i. āvajjento
@7 ka. bhindayamānaṃ 8 cha.Ma. alaṅkurumānaṃ. i. alaṅkariyamānaṃ 9 cha.Ma.,i. paripuṇṇanti
      Tattha cakkañca taṃ ratijananaṭṭhena ratanañcāti cakkaratanaṃ. Yāya pana
taṃ nābhiyā "sanābhikan"ti vuttaṃ, sā indanīlamaṇimayā 1- hoti, majjhe panassā
sārarajatamayā panāḷī, yāya suddhasiniddhadantapantiyā hasamānā viya virocati,
majjhe chiddena viya candamaṇḍalena ubhosupi bāhirantaresu 2- rajatapaṭena
kataparikkhepā hoti. Tesu panassa nābhipanāḷīparikkhepapaṭesu yuttayuttaṭṭhāne 3-
paricchedalekhā suvibhattāva hutvā paññāyanti. Ayantāvassa nābhiyā
sabbākāraparipūratā.
      Yehi pana taṃ "arehi sahassāran"ti vuttaṃ, te sattaratanamayā
suriyarasmiyo viya pabhāsampannā honti, tesaṃpi ghaṭakamaṇikaparicchedalekhādīni
suvibhattāneva hutvā paññāyanti. Ayamassa arānaṃ sabbākāraparipūratā.
      Yāya pana taṃ nemiyā "sanemikan"ti vuttaṃ, sā bālasuriyarasmikalāpasiriṃ
avahasamānā viya surattasuddhasiniddhapavāḷamayā hoti. Sandhīsu panassā suvisuddha-
ghanapaṇḍararāgasassirikā 4- rattajambūnadamaṭṭhā 5- vaṭṭaparicchedalekhā suvibhattā
hutvā paññāyanti. Ayamassa nemiyā sabbākāraparipūratā.
      Nemimaṇḍalapiṭṭhiyaṃ panassa dasannaṃ dasannaṃ arānaṃ antare dhamanavaṃso
viya antosusiro chinnamaṇḍalakhacito 6- vātaggāhikapavāḷadaṇḍo 7- hoti. Yassa
vāteritassa sukusalasamannāhatassa pañcaṅgikaturiyassa viya saddo vaggu ca rajanīyo
ca kamanīyo ca madanīyo ca hoti. Tassa kho pana pavāḷadaṇḍassa upari
setacchattaṃ ubhosu passesu samosaritakusumadāmānaṃ dve pantiyoti evaṃ
samosaritakusumadāmapantisatadvayaparivārena setacchattasatadhārinā pavāḷadaṇḍasatena
samupasobhitanemiparikkhepassa dvinnaṃpi nābhipanāḷīnaṃ anto dve sīhamukhāni honti,
yehi tālakkhandhappamāṇā puṇṇacandakiraṇakalāpasassirikā taruṇaravisamānarattakambala-
geṇḍukapariyantā ākāsagaṅgāgatisobhaṃ avahasamānā viya dve muttākalāpā
@Footnote: 1 cha.Ma.,i. indanīlamayā  2 cha.Ma.,i. bāhirantesu  3 cha.Ma.,i. yuttayuttaṭṭhānesu
@4 cha.Ma.,i. sañjhārāgasassirikā  5 cha.Ma. rattajambunadapaṭṭā,i. rattajambonadapaṭṭā
@6 cha.Ma.,i. chiddamaṇḍalakhacito  7 cha.Ma.,i. vātagāhī pavāḷadaṇḍo
Olambanti. Yehi cakkaratanena saddhiṃ ākāse samparivattamānehi tīṇi cakkāni
ekato parivattantāni viya khāyanti. Ayamassa sabbaso sabbākāraparipūratā.
      Taṃ panetaṃ evaṃ sabbākāraparipūraṃ pakatiyā sāyamāsabhattaṃ bhuñjitvā
attano attano gharadvāre paññattāsanesu nisīditvā pavattitakathāsallāpesu
manussesu vīthicatukkādīsu kīḷamāne dārakajane nātiuccena nātinīcena
vanasaṇḍamatthakāsannena ākāsappadesena upasobhayamānaṃ viya, rukkhasākhaggāni
dvādasayojanato paṭṭhāya suyyamānena madhurassarena sattānaṃ sotāni odhāpayamānaṃ
yojanato paṭṭhāya nānappabhāsamudayasamujjalena vaṇṇena nayanāni samākaḍḍhantaṃ
viya, rañño cakkavattissa puññānubhāvaṃ ugghosayantaṃ viya rājadhānīabhimukhaṃ
āgacchati.
      Athassa cakkaratanassa saddasavaneneva "kuto nukho, kassa nu kho
ayaṃ saddo"ti āvajjitahadayānaṃ puratthimadisaṃ ālokayamānānaṃ tesaṃ manussānaṃ
aññataro aññataraṃ evamāha "passatha bho acchariyaṃ, ayaṃ puñṇacando pubbe
ekako uggacchati, ajjeva pana attadutiyo uggato, etañhi rājahaṃsamithunamiva
puṇṇacandamithunaṃ pubbāpariyena gagaṇatale 1- abhilaṅghatī"ti. Tamañño āha "kiṃ
kathesi samma, kuhiṃ nāma tayā dve puṇṇacandā ekato uggacchantā diṭṭhapubbā,
nanu esa tapanīyaraṃsidhāro piñjarakiraṇo 2- divākaro uggato"ti, tamañño sitaṃ 3-
katvā evamāha "kiṃ ummattosi, nanu idāneva divākaro atthaṅgato, so kathaṃ
imaṃ puṇṇacandaṃ anubandhamāno uggacchissati. Addhā panetaṃ anekaratanappabhā-
samudayasamujjalaṃ 4- ekassāpi puññavato vimānaṃ bhavissatī"ti. Te sabbepi
apasādayantā aññe evamāhaṃsu "bho kiṃ bahuṃ vilapatha, nevāyaṃ puṇṇacando,
na suriyo, na devavimānaṃ, na hi tesaṃ evarūpā sirisampatti atthi, cakkaratanena
pana ekena 5- bhavitabban"ti.
      Evaṃ pavattitakathāsallāpasseva tassa janassa candamaṇḍalaṃ ohāya
taṃ cakkaratanaṃ abhimukhaṃ hoti. Tato tehi "kassa nu kho idaṃ nibbattan"ti vutte
@Footnote: 1 cha.Ma., i. gagaṇatalaṃ  2 cha.Ma., i. piñcharakiraṇo  3 cha.Ma., i. hasitaṃ
@4 cha.Ma., i.....samudayujjalaṃ  5 cha.Ma. i. etena
Bhavanti vattāro "na kassaci aññassa, nanu amhākaṃ mahārājā pūritacakkavattivatto,
tassetaṃ nibbattan"ti. Atha so ca mahājano, yo ca añño passati, sabbo
cakkaratanameva anugacchati. Taṃpi cakkaratanaṃ raññoyeva atthāya attano āgatabhāvaṃ
ñāpetukāmaṃ viya sattakkhattuṃ pākāramatthakeneva nagaraṃ anupariyāyitvā, 1- atha
rañño puraṃ 2- padakkhiṇaṃ katvā antepurassa ca uttarasīhapañjarasadise ṭhāne
yathā gandhapupphādīhi sukhena sakkā hoti pūjetuṃ, evaṃ akkhāhataṃ viya tiṭṭhati.
      Evaṃ ṭhitassa panassa vātapānachiddādīhi pavisitvā nānāvirāgaratanappabhāsamujjalaṃ
antopāsādaṃ kurumānaṃ 3- pabhāsamūhaṃ disvā dassanatthāya sañjātābhilāso rājā
hoti. Parijanopissa piyavacanamārabbha 4- tena āgantvā tamatthaṃ nivedeti.
      Atha rājā balapītipāmojjaphuṭṭhasarīro pallaṅkaṃ mocetvā uṭṭhāyāsanā
sīhapañjarasamīpaṃ gantvā taṃ cakkaratanaṃ disvā "sutaṃ kho pana metan"ti ādikaṃ
cittaṃ 5- cintayati. Mahāsudassanassāpi sabbantaṃ tatheva ahosi. Tena vuttaṃ "disvā
rañño mahāsudassanassa .pe. Assaṃ nu no ahaṃ rājā cakkavattī"ti. Tattha
so hoti rājā cakkavattīti kittāvatā cakkavattī hotīti.
      [244] Ekaṅguladvaṅgulamattaṃpi cakkaratane ākāsaṃ abbhuggantvā
pavatte idāni tassa pavattāpanatthaṃ yaṃ kātabbaṃ, taṃ dassento athakho ānandāti
ādimāha.
      Tattha uṭṭhāyāsanāti nisinnāsanato uṭṭhahitvā cakkaratanasamīpamāgantvā.
Suvaṇṇabhiṅgāraṃ gahetvāti hatthisoṇḍasadisapanāḷiṃ suvaṇṇabhiṅgāraṃ ukkhipitvā.
Anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā senāyāti sabbacakkavattīnaṃ hi
udakena abbhukkiritvā "abhivijinātu bhavaṃ cakkaratanan"ti vacanasamanantarameva vehāsaṃ
abbhuggantvā cakkaratanaṃ pavattati. Yassa pavattasamanantarakālameva 6- so rājā
cakkavattī nāma hoti. Pavatte pana cakkaratane
@Footnote: 1 cha.Ma.,i. anusaṃyāyitvā  2 cha.Ma.,antepuraṃ  3 cha.Ma.,i. alaṅkurumānaṃ
@4 cha.Ma.,i. piyavacanapābhatena  5 cha.Ma.,i. cintanaṃ  6 cha.Ma. pavattisamakālameva,
@Ma. pavattasamakālameva
Taṃ anubandhamānova rājā cakkavattī yānavaraṃ āruyha vehāsaṃ abbhuggacchati.
Athassa chattacāmarādihattho parijano ceva antojano ca tato nānappakārakañcuka-
kavacādisannāhavibhūsitena vividhābharaṇappabhāsamujjalena samussitadhajapaṭākapaṭimaṇḍitena
attano attano balakāyena saddhiṃ uparājasenāpatipabhūtayopi vehāsaṃ abbhuggantvā
rājānameva parivārenti.
      Rājayuttā pana janasaṅgahaṇatthaṃ 1- nagaravīthīsu bheriyo cārāpenti
"tātā amhākaṃ rañño cakkaratanaṃ nibbattaṃ, attano attano vibhavānurūpena
maṇḍitapasādhitā 2- sannipatathā"ti. Mahājanopi ca 3- patiyā cakkaratanasaddeneva
sabbakiccāni pahāya gandhapupphādīni ādāya sannipatitova, sopi sabbo vehāsaṃ
abbhuggantvā rājānameva parivāreti. Yassa yassa hi raññā saddhiṃ gantukāmatā
cittaṃ uppajjati, so so ākāsagatova hoti. Evaṃ dvādasayojanāyāmavitthārā
parisā hoti. Tattha ekapurisopi chinnabhinnasarīro vā kiliṭṭhavattho vā natthi.
Suciparivāro hi rājā cakkavatti. Cakkavattiparisā nāma vijjādharapurisā viya ākāse
gacchamānā indanīlamaṇitale vippakiṇṇamaṇiratanasadisā 4- hoti. Mahāsudassanassāpi
tatheva ahosi. Tena vuttaṃ "anvadeva rājā mahāsudassano saddhiṃ caturaṅginiyā
senāyāti.
      Taṃ pana cakkaratanaṃ rukkhaggānaṃ upari 5- nātiuccena nātinīcena
gagaṇappadesena pavattati. Yathā rukkhānaṃ pupphaphalapallavehi atthikā, tāni sukhena
gahetuṃ sakkonti. Yathā ca bhūmiyaṃ ṭhitā "esa rājā, esa uparājā, esa
senāpatī"ti sallakkhetuṃ sakkonti. Ṭhānādīsu ca iriyāpathesu yo yena icchati,
so teneva gacchati. Cittakammādisippapasutā cettha attano attano kiccaṃ
karontāyeva gacchanti. Yatheva hi bhūmiyaṃ, tathā tesaṃ sabbakiccāni ākāseyeva
ijjhanti. Evaṃ cakkavattiparisaṃ gahetvā taṃ cakkaratanaṃ vāmapassena sineruṃ pahāya
mahāsamuddassa uparibhāge 6- aṭṭhayojanasahassappamāṇaṃ 6- pubbavidehaṃ gacchati.
@Footnote: 1 cha.Ma., i. janasaṅgahatthaṃ 2 cha.Ma., i. maṇḍitapasādhikā 3 cha.Ma., i. mahājano pana
@4 cha.Ma., i. vippakiṇṇaratanasadisā  5 cha.Ma., i. uparūpari
@6-6 cha.Ma., i. uparibhāgena sattasahassayojanappamāṇaṃ
      Tattha yo vinibbedhena dvādasayojanāya, parikkhepato chattiṃsayojanāya
parisāya sannivesakkhamo sulabhāhārūpakaraṇo chāyūdakasampanno sucisamatalo
ramaṇīyo bhūmibhāgo, tassa uparibhāge taṃ cakkaratanaṃ akkhāhataṃ viya tiṭṭhati. Atha
tena saññāṇena so mahājano otaritvā yathāruciṃ 1- nhānabhojanādīni
sabbakiccāni karonto vāsaṃ kappeti. Mahāsudassanassāpi sabbaṃ tatheva ahosi. Tena
vuttaṃ "yasmiṃ kho panānanda padese cakkaratanaṃ patiṭṭhāsi, 2- tattha so rājā
mahāsudassano vāsaṃ upagacchi saddhiṃ caturaṅginiyā senāyā"ti.
      Evaṃ vāsaṃ upagate cakkavattimhi ye tattha rājāno, te "pana cakkaṃ 3-
āgatan"ti sutvāpi na balakāyaṃ sannipātetvā yuddhasajjā honti. Cakkaratanassa
hi uppattisamanantarameva natthi koci 4- satto nāma, yo paccatthikasaññāya taṃ
rājānaṃ ārabbha āvudhaṃ ukkhipituṃ visaheyya. Ayamānubhāvo cakkaratanassa.
             Cakkānubhāvena hi tassa rañño,
             arī asesā damathaṃ upenti.
             Arindamo 5- nāma narādhipassa,
             teneva taṃ vuccati tassa cakkanti.
      Tasmā sabbepi te rājāno attano attano rajjasirivibhavānurūpaṃ
pābhaṭaṃ gahetvā taṃ rājānaṃ upagamma onatasirā attano molimaṇippabhābhisekena
tassa pādapūjaṃ katvā 6- "ehi kho mahārājā"ti ādīhi vacanehi tassa
kiṃkārapaṭissāvitaṃ āpajjanti. Mahāsudassanassāpi tathevākaṃsu. Tena vuttaṃ "ye kho
panānanda puratthimāya disāya .pe. Anusāsa mahārājā"ti.
      Tattha svāgatanti suāgataṃ. Ekasmiṃ hi āgate socanti, gate
nandanti. Ekasmiṃ āgate nandanti, gate socanti, tādiso tvaṃ āgamananandano
gamanasocano. Tasmā tava āgamanaṃ suāgamananti vuttaṃ hoti. Evaṃ vutte pana
rājā cakkavattī nāpi "ettakaṃ nāma me anuvassaṃ baliṃ upakappethā"ti vadati,
@Footnote: 1 cha.Ma., i. yathāruci. evamuparipi  2 cha.Ma., i. patiṭṭhāti  3 cha.Ma. paracakkaṃ
@4 cha.Ma., i. so  5 cha.Ma., i. arindamaṃ  6 cha.Ma., i. karontā
Nāpi aññassa bhogaṃ acchinditvā aññassa deti. Attano pana dhammarājabhāvassa
anurūpāya paññāya pāṇātipātādīni upaparikkhitvā pemanīyena mañjunā vacanena 1-
"passatha tātā, pāṇātipāto nāmesa āsevito bhāvito bahulīkato nirayasaṃvattaniko
hotī"ti ādinā nayena dhammaṃ desetvā "pāṇo na hantabbo"ti ādikaṃ ovādaṃ
deti. Mahāsudassanopi tatheva akāsi, tena vuttaṃ "rājā mahāsudassano evamāha
`pāṇo na hantabbo .pe. Yathābhuttañca bhuñjathā"ti.
      Kiṃ pana sabbepi rañño imaṃ ovādaṃ gaṇhantīti. Buddhassāpi
tāva sabbe na gaṇhanti, rañño kiṃ gaṇhissantīti. Tasmā ye paṇḍitā
viyattā medhāvino, 2- te gaṇhanti. Sabbe pana anuyantāva 3- bhavanti. Tasmā
ye kho panānandāti ādimāha.
      Atha taṃ cakkaratanaṃ evaṃ pubbavidehavāsīnaṃ ovāde dinne katapātarāsena 4-
cakkavattibalena vehāsaṃ abbhuggantvā puratthimasamuddaṃ ajjhogāhati. Yathā
yathā ca taṃ ajjhogāhati, tathā tathā agadagandhaṃ ghāyitvā saṃkhittaphaṇo
nāgarājā viya, saṃkhittaūmivipphāraṃ hutvā oggacchamānaṃ mahāsamuddasalilaṃ yojanamattaṃ
oggantvā antosamudde veḷuriyabhitti viya tiṭṭhati. Taṃkhaṇaṃyeva ca tassa rañño
puññasiriṃ daṭṭhukāmāni viya mahāsamuddatale vippakiṇṇāni nānāratanāni tato
tato āgantvā taṃ padesaṃ pūrayanti. Atha sā rājaparisā taṃ nānāratanaparipūraṃ
mahāsamuddatalaṃ disvā yathāruciṃ ucchaṅgādīhi ādiyati, yathāruciṃ ādinnaratanāya
pana parisāya taṃ cakkaratanaṃ paṭinivattati. Paṭinivattamāne ca tasmiṃ parisā aggato
hoti, majjhe rājā, ante cakkaratanaṃ. Jalanidhijalaṃ 5- palobhiyamānamiva cakkaratanasiriyā,
asahamānamiva ca tena viyogena 6- nemimaṇḍalassa dīghantaṃ 6- abhihanantaṃ abhihanantaṃ
nirantarameva upagacchati. Evaṃ rājā cakkavattī puratthimamahāsamuddapariyantaṃ pubba-
videhaṃ abhivijinitvā dakkhiṇasamuddapariyantaṃ jambūdīpaṃ vijetukāmo cakkaratanadesitena
maggena dakkhiṇasamuddābhimukho gacchati. Mahāsudassanopi tatheva agamāsi. Tena
@Footnote: 1 cha.Ma.,i. sarena  2 cha.Ma.,i. vibhāvino   3 cha.Ma.,i. anuyuttā
@4 cha.Ma.,i. katapātarāse  5 cha.Ma. tampi jalanidhijalaṃ, Ma. jalaṃ, i. tampijalaṃ
@6-6 cha.Ma.,i. viyogaṃ nemimaṇḍalapariyantaṃ
Vuttaṃ "athakho taṃ 1- ānanda cakkaratanaṃ puratthimaṃ samuddaṃ ajjhogāhetvā
paccuttaritvā dakkhiṇadisaṃ pavattatīti.
      Evaṃ pavattamānassa pana tassa pavattanavidhānaṃ senāsanniveso
paṭirājāgamanaṃ tesaṃ tesaṃ anusāsanippadānaṃ dakkhiṇasamuddaajjhogāhaṇaṃ samuddasalilassa
oggacchanaṃ 2- nānāratanādānanti 2- sabbaṃ purimanayeneva veditabbaṃ.
      Vijinitvā pana taṃ dasasahassayojanappamāṇaṃ jambūdīpaṃ dakkhiṇasamuddatopi
paccuttaritvā sattayojanasahassappamāṇaṃ amaragoyānaṃ 3- vijetuṃ pubbe vuttanayeneva
gantvā taṃpi samuddapariyantaṃ tatheva abhivijinitvā pacchimasamuddatopi uttaritvā
aṭṭhayojanasahassappamāṇaṃ uttarakuruṃ vijetuṃ tatheva gantvā taṃpi samuddapariyantaṃ
tatheva abhivijiya uttarasamuddatopi paccuttarati.
      Ettāvatā raññā cakkavattinā cāturantāya paṭhaviyā ādhipaccaṃ
adhigataṃ hoti. So evaṃ vijitavijayo attano rajjasirisampattidassanatthaṃ sapariso
uddhaṃ gagaṇatalaṃ abhilaṅghitvā suvikasitapadumuppalakumudapuṇḍarikavanavicitte cattāro
jātasare viya pañcasatapañcasataparittadīpaparivāre cattāro mahādīpe oloketvā
cakkaratanadesiteneva maggena yathānukkamaṃ attano rājadhāniṃ paccāgacchati. Atha taṃ
cakkaratanaṃ antepuradvāraṃ upasobhayamānaṃ 4- viya hutvā tiṭṭhati
      evaṃ patiṭṭhite pana tasmiṃ cakkaratane rājantepure ukkāhi vā
dīpikāhi vā na kiñci karaṇīyaṃ hoti, cakkaratanobhāsoyeva rattiṃ andhakāraṃ vidhamatiyeva.
Ye pana andhakāratthikā honti, tesaṃ andhakārameva hoti. Mahāsudassanassāpi
sabbametaṃ tatheva ahosi. Tena vuttaṃ "dakkhiṇasamuddaṃ ajjhogāhetvā .pe. Evarūpaṃ
cakkaratanaṃ pāturahosī"ti.
                           Hatthiratanavaṇṇanā
      [246] Evaṃ pātubhūtacakkaratanasseva cakkavattino amaccā pakatimaṅgalahatthiṭṭhānaṃ
samaṃ parisuddhaṃ 5- bhūmibhāgaṃ kārāpetvā 5- haricandanādīhi
@Footnote: 1 cha.Ma.,i. taṃ na dissati   2-2 cha.Ma.,i. ogacchamānaṃ ratanānaṃ ādānanti
@3 cha.Ma.,i. aparagoyānaṃ evamuparipi   4 cha.Ma.,i. sobhayamānaṃ
@5-5 cha.Ma.,i. sucibhūmibhāgaṃ kāretvā
Surabhisugandhehi upalimpāpetvā heṭṭhā vicittavaṇṇasurabhikusumasamokiṇṇaṃ upari
suvaṇṇatārakānaṃ antarantarā samosaritamanuññakusumadāmapaṭimaṇḍitavitānaṃ devavimānaṃ viya
abhisaṅkharitvā "evarūpassa nāma deva hatthiratanassa āgamanaṃ cintethā"ti vadanti.
So pubbe vuttanayeneva mahādānaṃ datvā sīlāni ca samādāya taṃ puññasampattiṃ
āvajjento nisīdi. Athassa puññānubhāvacodito chaddantakulā vā uposathakulā
vā taṃ sakkāravisesaṃ anubhavitukāmo taruṇaravimaṇḍalābhirattacaraṇagīvāmukhapaṭimaṇḍita-
visuddhasetasarīro sattappatiṭṭho susaṇṭhitaaṅgapaccaṅgasanniveso vikasitarattapaduma-
cārupokkharo iddhimā yogī viya vehāsagamanasamattho manosilācuṇṇarañjitapariyanto
viya rajatapabbato hatthiseṭṭho āgantvā tasmiṃ padese tiṭṭhati. So chaddantakulā
āgacchanto sabbakaniṭṭho āgacchati. Uposathakulā āgacchanto sabbajeṭṭho.
Pāliyaṃ pana uposatho nāma 1- nāgarājā icceva āgacchati. 2- Nāgarājā nāma
kassaci aparibhogo, sabbakaniṭṭho āgacchatīti aṭṭhakathāsu vuttaṃ. Svāyaṃ
cakkavattivattānaṃ 3- cakkavattīnaṃ vuttanayeneva cintayantānaṃ āgacchati.
Mahāsudassanassa pana sayameva pakatimaṅgalahatthiṭṭhānaṃ āgantvā maṅgalahatthiṃ 4-
apanetvā tattha aṭṭhāsi. Tena vuttaṃ "puna caparaṃ ānanda .pe. Nāgarājā"ti.
      Evaṃ pātubhūtaṃ pana taṃ hatthiratanaṃ disvā hatthigopakādayo haṭṭhatuṭṭhā
vegena gantvā rañño ārocenti. Rājā turitaturito āgantvā taṃ disvā
pasannacitto "bhaddakaṃ vata bho hatthiyānaṃ, sace damathaṃ upeyyā"ti cintayanto
hatthaṃ pasāresi. Atha so gharadhenuvacchako viya kaṇṇe olambetvā 5- suratabhāvaṃ
dassento rājānaṃ upasaṅkamati. 6- Rājā taṃ ārohitukāmo hoti. Athassa parijanā
adhippāyaṃ ñatvā taṃ hatthiratanaṃ suvaṇṇadhajaṃ suvaṇṇālaṅkāraṃ hemajālapaṭicchannaṃ
katvā upanenti. Rājā taṃ anisīdāpetvāva sattaratanamayāya nisseṇiyā āruyha
ākāsagamananinnacitto hoti. Tassa saha cittuppādeneva so hatthināgarājā 7-
rājahaṃso viya indanīlamaṇippabhājālaṃ nīlagagaṇatalaṃ abhilaṅghati. Tato cakkacārikāya
@Footnote: 1 cha.Ma. nāma na dissati  2 cha.Ma.,i. āgataṃ  3 cha.Ma. pūritacakkavattivattānaṃ
@4 cha.Ma.,i. taṃ hatthiṃ  5 cha.Ma.,i. olambitvā 6 i. upasaṅkami 7 cha.Ma., nāgarājā
Vuttanayeneva sakalarājaparisā. Iti sapariso rājā anto pātarāseyeva sakalapaṭhaviṃ
anusaṃyāyitvā rājadhāniṃ paccāgacchati. Evaṃ mahiddhikaṃ cakkavattino hatthiratanaṃ
hoti. Mahāsudassanassāpi tādisameva ahosi. Tena vuttaṃ "disvā rañño .pe.
Pāturahosī"ti.
                           Assaratanavaṇṇanā
      [247] Evaṃ pātubhūtahatthiratanassa pana cakkavattino amaccā pakatimaṅgalaassaṭṭhānaṃ
sucisamatalaṃ kāretvā alaṅkaritvā ca purimanayeneva rañño tassa āgamanacintanatthaṃ
ussāhaṃ janenti. So purimanayeneva katadānamānanasakkāro samādinnasīlavatto 1-
pāsādatale sukhanisinno puññasampattiṃ samanussarati. Athassa puññānubhāvacodito
sindhavakulato vijjulatāvinaddhasaradakālasetavalāhakarāsisassiriko rattapādo
rattatuṇḍo candappabhāpuñjasadisasuddhasiniddhaghanasaṃghāṭasarīro 2- kākagīvā viya
indanīlamaṇi viya ca kāḷavaṇṇena sīsena samannāgatattā kākasīso 3- suṭṭhu
kappetvā ṭhapitehi viya muñjasadisehi setehi 4- saṇhavaṭṭaujugatigatehi kesehi
samannāgatattā muñjakeso vehāsaṅgamo valāhako nāma assarājā āgantvā
tasmiṃ ṭhāne patiṭṭhahi. 5- Mahāsudassanassa panesa hatthiratanaṃ viya āgato. Sesaṃ
sabbaṃ hatthiratane vuttanayeneva veditabbaṃ. Evarūpaṃ assaratanaṃ sandhāya bhagavā
"puna caparan"ti ādimāha.
                           Maṇiratanavaṇṇanā
      [248] Evaṃ pātubhūtaassaratanassa pana rañño cakkavattino catuhatthāyāmaṃ
sakaṭanābhisamapariṇāhaṃ ubhosu antesu kaṇṇikapariyantato viniggatehi suparisuddha-
muttākalāpehi dvīhi kāñcanapadumehi 6- alaṅkataṃ caturāsītimaṇisahassaparivāraṃ
tārāgaṇaparivutassa puṇṇacandassa siriṃ paṭippharamānaṃ viya vipulapabbatato 7- maṇiratanaṃ
āgacchati. Tassevaṃ āgatassa muttājālake ṭhapetvā veḷuparamparāya saṭṭhihatthappamāṇaṃ
@Footnote: 1 cha.Ma., i. samādinnasīlabbato  2 cha.Ma.....saṃhatasarīro  3 cha.Ma., i. kāḷasīso
@4 cha.Ma., i. setehi na dissati  5 cha.Ma., i. patiṭṭhāti  6 cha.Ma. kañcana....
@7 cha.Ma., i. vepullapabbatato
Ākāsaṃ āropitassa rattibhāge samantā yojanappamāṇaṃ okāsaṃ ābhā pharati,
yāya sabbo so okāso aruṇuggamanavelāya viya sañjātāloko hoti. Tato
kasakā kasikammaṃ vāṇijā āpaṇugghātanaṃ te te sippino tantaṃ kammantaṃ
payojenti "divā"ti maññamānā. Mahāsudassanassāpi sabbantaṃ tatheva ahosi.
Tena vuttaṃ "puna caparaṃ ānanda .pe. Maṇiratanaṃ pāturahosī"ti.
                           Itthīratanavaṇṇanā
      [249] Evaṃ pātubhūtamaṇiratanassa pana cakkavattino visayasukhavisesassa
visesakāraṇaṃ itthīratanaṃ pātubhavati. Maddarājakulato taṃ 1- hissa aggamahesiṃ ānenti,
uttarakuruto vā puññānubhāvena sayaṃ āgacchati. Avasesā panassā sampatti "puna
caparaṃ ānanda rañño mahāsudassanassa itthīratanaṃ pāturahosi, abhirūpā dassanīyā"ti
ādinā nayena pāliyaṃyeva āgatā.
      Tattha saṇṭhānapāripūriyā adhikaṃ rūpamassāti abhirūpā. Dissamānā ca 2-
cakkhūni milāyati, 3- tasmā aññakiccavikkhepaṃ hitvāpi daṭṭhabbāti dassanīyā.
Dissamānāva somanassavasena cittaṃ pasādetīti pāsādikā. Paramāyāti evaṃ
pasādāvahattā uttamāya. Vaṇṇapokkharatāyāti vaṇṇasundaratāya. Samannāgatāti
upetā. Abhirūpā vā yasmā nātidīghā nātirassā. Dassanīyā yasmā nātikīsā
nātithūlā. Pāsādikā yasmā nātikāḷikā nāccodātā. Paramāya vaṇṇapokkharatāya
samannāgatā yasmā atikkantā 4- mānusivaṇṇaṃ appattā dibbavaṇṇaṃ. Manussānañhi
vaṇṇābhā bahi na niccharati. Devānaṃ pana atidūrampi niccharati.
      Tassā pana dvādasahatthappamāṇaṃ padesaṃ sarīrābhā obhāseti. Nātidīghādīsu
cassā paṭhamayugalena ārohasampatti, dutiyayugalena pariṇāhasampatti, tatiyayugalena
vaṇṇasampatti vuttā. Chahi vāpi etehi kāyavipattiyābhāvo. Atikkantā
mānusivaṇṇanti iminā kāyasampatti vuttā. Tūlapicuno vā kappāsapicuno
@Footnote: 1 cha.Ma.,i. vā  2 cha.Ma.,i. va  3 cha.Ma. piṇayati, i. pīṇayati 4 cha.Ma.,i. abhikkantā
Vāti sappimaṇḍe pakkhipitvā ṭhapitassa sattadhā 1- vihatassa 1- tūlapicuno vā
kappāsapicuno vā. Sīteti rañño sītakāle uṇhāni. 2- Uṇheti rañño uṇhakāle
sītāni. 3- Candanagandhoti niccakālameva supisitassa abhinavassa catujātisamāyojitassa
haricandanassa gandho kāyato vāyati. Uppalagandhoti hasitakathitakālesu mukhato taṃkhaṇaṃ
vikasitassa 4- nīluppalassa ativiya sugandho vāyati.
      Evarūpasamphassagandhasampattiyuttāya panassā sarīrasampattiyā anurūpaṃ
ācāraṃ dassetuṃ taṃ kho panāti ādi vuttaṃ. Tattha rājānaṃ disvā nisinnāsanato
aggidaḍḍhā viya paṭhamameva uṭṭhātīti pubbuṭṭhāyinī. Tasmiṃ nisinne tassa
tālapaṇṇavījanādikiccaṃ 5- katvā pacchā nipatati nisīdatīti pacchānipātinī. Kiṃ karomi
te devāti vācāya kiṃkāraṃ paṭissāvetīti kiṃkārapaṭissāvinī. Rañño manāpameva
carati karotīti manāpacārinī. Yaṃ rañño piyaṃ, tadeva vadatīti piyavādinī.
      Idāni "svāssā ācāro tāva 6- visuddhiyāva, 6- na sātheyyenā"ti
dassetuṃ taṃ kho panāti ādimāha. Tattha no aticārīti 7- na atikkamitvā cari,
ṭhapetvā rājānaṃ aññaṃ purisaṃ cittenapi na paṭṭhetīti 8- vuttaṃ hoti.
      Tattha ye tassā ādimhi "abhirūpā"ti ādayo ante ca "pubbuṭṭhāyinī"ti
ādayo vuttā, te pakatiguṇāeva. "atikkantā mānusivaṇṇan"ti ādayo pana
cakkavattino puññaṃ upanissāya cakkaratanapātubhāvato paṭṭhāya purimakammānubhāvena
nibbattāti veditabbā. Abhirūpatādikāpi vā cakkaratanapātubhāvato paṭṭhāya
sabbākāraparipūrā jātā. Tenāha "evarūpaṃ itthīratanaṃ pāturahosī"ti.
                          Gahapatiratanavaṇṇanā
      [250] Evaṃ pātubhūtaitthīratanassa pana rañño cakkavattissa dhanakaraṇīyānaṃ
kiccānaṃ yathāsukhaṃ pavattanatthaṃ gahapatiratanaṃ pātubhavati. So pakatiyāva
@Footnote: 1-1 cha.Ma., i. satavāravihatassa   2 cha.Ma., i. uṇhāni na dissati
@3 cha.Ma., i. sītāni na dissati    4 cha.Ma., i. vikasitasseva
@5 cha,Ma., i. tālavaṇṭena bījanādikiccaṃ   6-6 cha.Ma. bhāvavisuddhiyāva
@  i. ācārabhāvavisuddhiyā   7 cha.Ma. aticarīti   8 cha.Ma. patthesīti
Mahābhogo, mahābhogakule jāto. Rañño dhanarāsivaḍḍhako seṭṭhigahapati hoti.
Cakkaratanānubhāvasaṅgahitaṃ 1- panassa kammavipākajaṃ dibbacakkhu pātubhavati, yena
antopaṭhaviyaṃpi yojanabbhantare nidhiṃ passati, so taṃ sampattiṃ disvā tuṭṭhahadayo 2-
gantvā rājānaṃ dhanena pavāretvā sabbāni dhanakaraṇīyāni sampādeti.
Mahāsudassanassāpi tatheva sampādeti. 3- Tena vuttaṃ "puna caparaṃ ānanda .pe.
Evarūpaṃ gahapatiratanaṃ pāturahosī"ti.
                         Pariṇāyakaratanavaṇṇanā
      [251] Evaṃ pātubhūtagahapatiratanassa pana rañño cakkavattissa
sabbakiccasaṃvidhānasamatthaṃ pariṇāyakaratanaṃ pātubhavati. So rañño jeṭṭhaputtova hoti.
Pakatiyāeva so paṇḍito byatto medhāvī vibhāvī. Rañño puññānubhāvaṃ nissāya
panassa attano kammānubhāvena paracittañāṇaṃ uppajjati. Yena dvādasayojanāya
parisāya 4- cittavāraṃ 4- ñatvā rañño hite ca ahite ca vavatthapetuṃ
samattho hoti, sopi taṃ attano ānubhāvaṃ disvā tuṭṭhahadayo rājānaṃ
sabbakiccānusāsanena pavāreti. Mahāsudassanaṃpi tatheva pavāreti. 5- Tena
vuttaṃ "puna caparaṃ ānanda .pe. Pariṇāyakaratanaṃ pāturahosī"ti.
      Tattha ṭhapetabbaṃ ṭhapetunti tasmiṃ tasmiṃ ṭhānantare ṭhapetabbaṃ ṭhapetuṃ.
                        Catuiddhisamannāgatavaṇṇanā
      [252] Samavepākiniyāti samavipākiniyā. 6- Gahaṇiyāti kammajatejo-
dhātuyā. Tattha yassa bhuttamattova āhāro jīrati, yassa vā pana puṭabhattaṃ viya
tatheva tiṭṭhati, ubhopetena samavepākiniyā samannāgatā. Yassa pana puna bhattakāle
bhattacchando uppajjateva, ayaṃ samavepākiniyā samannāgatoti.
@Footnote: 1 cha.Ma.,i.....sahitaṃ   2 cha.Ma.,i. tuṭṭhamānaso   3 cha.Ma. sampādesi
@4-4 cha.Ma.,i. rājaparisāya cittācāraṃ  5 cha.Ma.,i. pavāresi  6 cha.Ma. i. samavipācaniyā
                       Dhammapāsādapokkharaṇivaṇṇanā
      [253] Māpesi khoti nagare bheriñcārāpetvā 1- janarāsiṃ kāretvāna
māpesi, rañño pana saha cittuppādeneva bhūmiṃ bhinditvā caturāsītipokkharaṇīsahassāni
nibbattiṃsu. Tāni sandhāyetaṃ vuttaṃ. Dvīhi vedikāhīti ekāya iṭṭhakānaṃ
pariyanteyeva parikkhittā ekāya pariveṇaparicchedapariyante.
      Etadahosīti kasmā ahosi. Ekadivasaṃ kira nhātvā ca pivitvā
ca gacchantaṃ mahājanaṃ mahāpuriso oloketvā ime ummattakaveseneva gacchanti.
Sace etesaṃ ettha pilandhanapupphāni bhaveyyuṃ, bhaddakaṃ siyāti. Athassa etadahosi.
Tattha sabbotukanti pupphaṃ nāma ekasmiṃyeva utumhi pupphati. Ahaṃ pana tathā
karissāmi "yathā sabbesu utūsu pupphissatī"ti cintesi. 2- Ropāpesīti nānāvaṇṇa-
uppalavījādīni 3- tato tato āharāpetvā na ropāpesi, saha cittuppādeneva
panassa sabbaṃ ijjhati. Taṃ loko raññā ropāpitanti maññi. Tena vuttaṃ
"ropāpesī"ti. Tato paṭṭhāya mahājano nānappakāraṃ jalajathalajamālaṃ pilandhitvā
nakkhattaṃ kīḷamāno viya gacchati.
      [254] Atha rājā tato uttariṃpi 4- janaṃ sukhasamappitaṃ kātukāmo
"yannūnāhaṃ imāsaṃ pokkharaṇīnaṃ tīre"ti ādinā janassa sukhavidhānaṃva cintetvā
sabbaṃ akāsi. Tattha nhāpesunti añño sarīraṃ ubbatteti, 5- añño cuṇṇāni
yojeti, añño pokkharaṇītīre 6- nhāyantassa udakaṃ āhari, añño vatthāni
paṭiggahesi ceva adāsi ca.
       Patthapesi khoti kathaṃ patthapesi. Itthīnañca purisānañca anucchavike
alaṅkāre ṭhapetvāna 7- itthīmattameva tattha paricāravasena sesaṃ sabbaṃ pariccāgavasena
ṭhapetvā rājā mahāsudassano dānaṃ deti, taṃ paribhuñjathāti bheriñcārāpesi. 8-
@Footnote: 1 cha.Ma.,i. bheriṃ carāpetvā  2 cha.Ma. cintesiṃ  3 cha.Ma.,i.....bījādīni
@4 cha.Ma. uttaripi   5 cha.Ma.,i. ubbattesi   6 cha.Ma.,i. tīre
@7 cha.Ma. i. kāretvā  8 cha.Ma.,i.....carāpesi
      Mahājano pokkharaṇītīraṃ āgantvā nhātvā vatthāni parivattetvā
nānāgandhehi vilitto pilandhanavicittamālo dānaggaṃ gantvā anekappakāresu
yāgubhattakhajjakesu aṭṭhavidhapānesu ca yo yaṃ icchati, so taṃ khāditvā ca pivitvā
ca nānāvaṇṇāni khomasukhumāni vatthāni nivāsetvā sampattiṃ anubhavitvā yesaṃ
tādisāni atthi, te ohāya gacchanti. Yesaṃ pana natthi, te gahetvā gacchanti.
Hatthiassayānādīsupi nisīditvā thokaṃ vicaritvā anatthikā ohāya, atthikā
gahetvā gacchanti. Varasayanesupi nipajjitvā sampattiṃ anubhavitvā anatthikā ohāya,
atthikā gahetvā gacchanti. Itthīhipi saddhiṃ sampattiṃ anubhavitvā anatthikā
ohāya, atthikā gahetvāva gacchanti. Sattavidharatanapasādhanāni ca pasādhetvāpi
sampattiṃ anubhavitvā anatthikā ohāya, atthikā gahetvāva gacchanti. Taṃpi dānaṃ
uṭṭhāya samuṭṭhāya dīyateva. Jambūdīpavāsikānaṃ aññaṃ kammaṃ natthi, rañño dānaṃ
paribhuñjantāva vicaranti.
      [255] Atha brāhmaṇagahapatikā cintesuṃ "ayaṃ rājā evarūpaṃ dānaṃ
dentopi 1- `mayhaṃ taṇḍulādīni vā khīrādīni vā dethā'ti na kiñci āharāpeti,
na no pana amhākaṃ `rājā na 2- āharāpetī'ti tuṇhīmāsituṃ paṭirūpan"ti. Te
bahuṃ sāpateyyaṃ saṃharitvā rañño upanāmesuṃ. Tasmā "athakho ānanda
brāhmaṇagahapatikā"ti ādimāha. Evaṃ samacintesunti kasmā evaṃ samacintesuṃ. 3-
Kassaci gharato appaṃ ābhataṃ, kassaci bahu. Tasmiṃ paṭisaṃhariyamāne "kiṃ taveva gharato
sundaraṃ ābhataṃ, na mayhaṃ gharato, kiṃ taveva gharato bahu na mayhan"ti evaṃ
kalahasaddopi uppajjeyya, so mā uppajjitthāti evaṃ samacintesuṃ.
      [256] Ehi tvaṃ sammāti ehi tvaṃ vayasa. 4- Dhammaṃ nāma pāsādanti
pāsādassa nāmaṃ āropetvāva āṇāpesi. 5- Vissakammo pana kīvamahanto 6- deva
pāsādo hotūti paṭipucchitvā dīghato yojanaṃ vitathārato aḍḍhayojanaṃ sabbaratanamayova
hotūti vuttepi evaṃ hotu bhaddaṃ taveva 7- vacananti tassa paṭissuṇitvā, atha 8-
@Footnote: 1 cha.Ma. dadanto   2 cha.Ma.,i. na saddo na dissati   3 cha.Ma.,i. cintesuṃ
@4 cha.Ma.,i. vayassa   5 Ma. āmāpesi   6 Ma. kiṃvamahanto
@7 cha.Ma.,i. tava   8 cha.Ma.,i. atha saddo na dissati
Dhammarājānaṃ sampaṭicchāpetvā māpesi. Tattha evaṃ bhaddaṃ tavāti kho ānandāti
evaṃ bhaddaṃ tava iti kho ānanda. Paṭissuṇitvāti sampaṭicchitvā, vatvāti attho.
Tuṇhībhāvenāti samaṇadhammapaṭipattikaraṇokāso me bhavissatīti icchanto tuṇhībhāvena
adhivāsesi. Sāramayoti candanasāramayo.
      [257] Dvīhi vedikāhīti ettha ekā vedikā panassa uṇhīsamatthake
ahosi, ekā heṭṭhā paricchedamatthake.
      [258] Duddikkho ahositi duddikkho, pabhāsampattiyā duddasoti
attho. Musatīti harati phandāpeti niccalabhāvena patiṭṭhātuṃ na deti. Upaviddheti 1-
ubbiddhe, meghavigamena dūrībhūteti attho. Deveti ākāse.
      [259] Māpesi khoti ahaṃ imasmiṃ ṭhāne pokkharaṇiṃ māpemi, tumhākaṃ gharāni
bhindathāti na evaṃ kāretvā māpesi. Cittuppādavaseneva panassa bhūmiṃ bhinditvā
tathārūpā pokkharaṇī ahosi. Te sabbakāmehīti sabbehi icchiticchitavatthūhi, samaṇe
samaṇaparikkhārehi, brāhmaṇe brāhmaṇaparikkhārehi santappesīti.
                      Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                         --------------
                          Jhānasampattivaṇṇanā
      [260] Mahiddhikoti cittuppādavaseneva caturāsītipokkharaṇīsahassānaṃ
nipphattisaṅkhātāya mahatiyā iddhiyā samannāgato. Mahānubhāvoti tesaṃyeva
anubhavitabbānaṃ mahantatāya mahatānubhāvena 2- samannāgato. Seyyathīdanti nipāto,
tassa "katamesaṃ tiṇṇan"ti attho. Dānassāti sampattipariccāgassa. Damassāti
āḷavakasutte 3- paññā damoti āgatā. Idha attānaṃ damentena kataṃ uposathakammaṃ.
Saññamassāti sīlassa.
@Footnote: 1 cha.Ma., i. viddheti  2 cha.Ma., i. mahānubhāvena  3 saṃ.sa. 15/246/257 āḷavakasutta,-
@khu.su. 25/183/368 āḷavakasutta
                        Bodhisattapubbayogavaṇṇanā
       idha ṭhatvā panassa pubbayogo veditabbo:-
       rājā kira pubbe gahapatikule nibbatti. Tena ca samayena dharamānakakassapabuddhassa
sāsane eko thero araññavāsaṃ vasati, bodhisatto attano kammena araññaṃ paviṭṭho
theraṃ disvā upasaṅkamitvā vanditvā therassa nisajjanaṭṭhānacaṅkamanaṭṭhānādīni
oloketvā pucchi "idheva bhante ayyo vasatī"ti. Āma upāsakāti sutvā "idheva
ayyassa paṇṇasālaṃ kātuṃ vaṭṭatī"ti cintetvā attano kammaṃ pahāya dabbasambhāraṃ
koṭṭetvā paṇṇasālaṃ katvā chādetvā bhittiyo mattikāya limpitvā dvāraṃ
yojetvā kaṭṭhattharaṃ 1- katvā "karissati nu kho paribhogaṃ, na karissatī"ti
ekamantaṃ nisīdi.
       Thero antogāmato āgantvā paṇṇasālaṃ pavisitvā kaṭṭhatthare
nisīdi. Upāsakopi āgantvā vanditvā samīpe nisinno "phāsukā bhante
paṇṇasālā"ti pucchi. Phāsukā bhaddamukha pabbajitasāruppāti. Vasissatha bhante
idhāti. Āma upāsakāti. So adhivāsanākārena vasissatīti ñatvā nibaddhaṃ
mayhaṃ gharadvāraṃ āgantabbanti paṭijānāpetvā "ekaṃ me bhante varaṃ dethā"ti
āha. Atikkantavarā upāsaka pabbajitāti. Bhante yañca kappati, yañca anavajjanti.
Vadehi upāsakāti. Bhante nibaddhavasanaṭṭhāne nāma manussā maṅgale vā amaṅgale
vā āgamanaṃ icchanti, anāgacchantassa kujjhanti. Tasmā aññaṃ nimantitaṭṭhānaṃ
gantvāpi mayhaṃ gharaṃ pavisitvāva bhattakiccaṃ niṭṭhapetabbanti. 2- Thero adhivāsesi.
       So pana sālāya 3- kaṭasārakaṃ 3- pattharitvā mañcapīṭhaṃ paññapesi,
apassenaṃ nikkhipi, pādakaṭhalikaṃ ṭhapesi, pokkharaṇiṃ khaṇi, caṅkamaṃ katvā vālikaṃ
okiri, mige āgantvā bhittiṃ ghaṃsitvā mattikaṃ pātente disvā kaṇṭakavatiṃ
parikkhipi. Pokkharaṇiṃ otaritvā udakaṃ ālulikaṃ karonte disvā anto pāsāṇehi
@Footnote: 1 cha.Ma., i. kaṭṭhattharaṇaṃ. evamuparipi  2 cha.Ma., i. niṭṭhāpetabbanti
@3-3 cha.Ma., i. paṇṇasālāya kaṭasāṭakaṃ
Cinitvā bahi kaṇṭakavatiṃ parikkhipitvā antovatipariyante tālapantiyo ropesi, 1-
mahācaṅkame sammaṭṭhaṭṭhānaṃ ālulente disvā caṅkamaṃpi vatiyā parikkhipitvā
antovatipariyante tālapantiyo 2- ropesi. Evaṃ āvāsaṃ niṭṭhapetvā therassa
ticīvaraṃ piṇḍapātaṃ osadhaṃ paribhogabhājanaṃ ārakaṇḍakaṃ pipphalikaṃ nakhacchedanaṃ sūciṃ
kattarayaṭṭhiṃ upāhanaṃ udakatumbaṃ chattaṃ dīpakapallakaṃ malaharaṇiṃ pattaṃ thālakaṃ
parissāvanaṃ dhammakarakaṃ yaṃ vā panaññaṃpi pabbajitānaṃ paribhogajātaṃ sabbaṃ adāsi.
Therassa bodhisattena adinnaparikkhāro nāma na hoti. 3- So sīlāni rakkhanto
uposathaṃ karonto yāvajīvaṃ theraṃ upaṭṭhahi. Thero tattheva vasanto arahattaṃ patvā
parinibbāyi.
       Bodhisattopi yāvatāyukaṃ puññaṃ katvā devaloke nibbattitvā tato
cuto manussalokaṃ āgacchanto kusāvatiyā rājadhāniyā nibbattitvā mahāsudassano
rājā ahosi.
            Evaṃ nātimahantaṃpi    puññaṃ 4- te sāsane kataṃ 4-
            mahāvipākaṃ hotīti    kattabbaṃ taṃ vibhāvinā.
       Mahāviyūhanti rajatamayaṃ mahākūṭāgāraṃ. Tattha vasitukāmo hutvā agamāsi,
ettāvatā kāmavitakkāti  kāmavitakka tayā ettāvatā nivattitabbaṃ, ito paraṃ
tuyhaṃ abhūmi, idaṃ jhānāgāraṃ nāma, nayidaṃ tayā saddhiṃ vasanaṭṭhānanti evaṃ tayo
vitakke kūṭāgāradvāreyeva vikkhambhesi. 5-
       [261] Paṭhamaṃ jhānanti ādīsu visuṃ kasiṇaparikammakiccaṃ nāma natthi.
Nīlakasiṇena atthe sati nīlamaṇi, 6- pītakasiṇena atthe sati suvaṇṇaṃ, lohitakasiṇena
atthe sati rattamaṇi, 7- odātakasiṇena atthe sati rajatanti olokitolokitaṭṭhāne
kasiṇameva paññāyati.
       [262] Mettāsahagatenāti ādīsu yaṃ vattabbaṃpi, taṃ sabbaṃpi visuddhimagge
vuttameva. Iti pāliyaṃ cattāri jhānāni, cattāri appamaññāneva
@Footnote: 1 cha.Ma.,i. ropeti  2 cha.Ma.,i. tālapantiṃ  3 cha.Ma.,i. nāhosi  4-4 cha.Ma.,i.
@puññaṃ āyatane kataṃ 5 cha.Ma.,i. nivattesi  6 cha.Ma.,i. nīlamaṇiṃ  7 cha.Ma.,i. rattamaṇiṃ
Vuttāni. Mahāpuriso pana sabbāpi aṭṭha samāpattiyo pañca abhiññā 1- nibbattetvā
anulomapaṭilomādivasena cuddasahākārehi samāpattiyo pavisanto madhupaṭalaṃ
paviṭṭhabhamaro madhurasena viya samāpattisukheneva yāpeti.
                      Caturāsītinagarasahassādivaṇṇanā
       [263] Kusāvatīrājadhānīpamukhānīti kusāvatīrājadhānī tesaṃ nagarānaṃ
pamukhā sabbaseṭṭhāti attho. Bhattābhihāroti abhiharitabbabhattaṃ.
       [264] Vassasatassa vassasatassāti kasmā evaṃ cintesi. Tesaṃ
saddena ukkaṇṭhitvā, "paṭhamassa jhānassa saddo kaṇṭako"ti 2- hi vuttaṃ. Tasmā
saddena ukkaṇṭhito mahāpuriso. Atha kasmā mā āgacchantūti na vadati. Idāni
rājā na passatīti nibaddhavattaṃ na labhissanti, taṃ tesaṃ mā upachijjatūti 3- na
vadati.
                      Subhaddādevīupasaṅkamanavaṇṇanā
       [265] Etadahosīti kadā etaṃ ahosi. Rañño kālakiriyādivase.
Tadā kira devatā cintesuṃ "rājā anāthakālakiriyaṃ mā karotu, orodhehi
dhītarāhi 4- puttehi parivāritova karotū"ti. Atha deviṃ āvaṭṭetvā tassā evaṃ
cittaṃ uppādesuṃ. Pītāni vatthānīti tāni kira pakatiyā rañño manāpāni, tasmā
pītāni pārupathāti āha. Ettheva devi tiṭṭhāti devi imaṃ jhānāgāraṃ nāma
tumhehi saddhiṃ vasanaṭṭhānaṃ na hoti, jhānarativindanaṭṭhānaṃ nāma, 5- mā idha
pāvisīti.
       [266] Etadahosīti loke sattā nāma maraṇāsannakāle ativiya
virocanti, tenassā rañño vippasannindriyabhāvaṃ disvā evaṃ ahosi, tato mā
rañño kālakiriyā ahosīti tassa kālakiriyaṃ anicchamānā sampattiguṇamassa 6-
kathayitvā tiṭṭhamānākāraṃ karissāmīti cintayitvā imāni te devāti ādimāha.
@Footnote: 1 cha.Ma.,i. abhiññāyo ca   2 aṅ dasaka. 24/72/108 kaṇṭakasutta   3 cha.Ma.,i.
@  uppajjitthāti  4 cha.Ma.,i. bahūhi dhītūhi  5 cha.Ma.,i. mama  6 cha.Ma. sampati...
       Tattha chandaṃ janehīti pemaṃ uppādehi, pītiṃ 1- karohi. Jīvite apekkhanti
jīvite sāpekkhaṃ, ālayaṃ, taṇhaṃ karohīti attho.
       [267] Evaṃ kho maṃ tvaṃ devīti "mayaṃ kho deva 2- itthiyo nāma
pabbajitānaṃ upacārakathaṃ na jānāma, kathaṃ vadāma mahārājā"ti rājānaṃ "pabbajito
ayan"ti maññamānāya deviyā vutte "evaṃ kho maṃ tvaṃ devi samudācarā"ti 3-
āha, garahitāti buddhehi paccekabuddhehi sāvakehi aññehi ca pabbajitehi 4-
bahussutehi garahitā. Kiṃkāraṇā? sāpekkhakālakiriyā hi attanoyeva gehe
yakkhakukkuraajagoṇamahisamūsikakukkuṭasakuṇādibhāvena 5- nibbattanakāraṇaṃ ahosi. 6-
       [268] Atha kho ānandā subhaddā devī assūni pamajjitvāti devī
ekamantaṃ gantvā roditvā kanditvā assūni puñjitvā etadavoca.
              Brahmalokūpagamavaṇṇanā
       [269] Gahapatissa vāti kasmā āha. Tesaṃ kira soṇaseṭṭhiputtādīnaṃ
viya mahatī sampatti hoti, soṇassa kira seṭṭhiputtassa ekā bhattapāti
dvesatasahassasāni agghati. Iti tesaṃ tādisaṃ bhattaṃ bhuttānaṃ muhuttaṃ bhattasammado
bhattamucchā bhattakilamatho hoti.
       [271] Yaṃ tena samayena ajjhāvasāmīti yattha vasāmi, taṃ ekaṃyeva nagaraṃ
hoti, avasesesu puttadhītādayo ceva dāsamanussā ca vasiṃsu. Pāsādakūṭāgāresupi
eseva nayo. Pallaṅkādīsupi ekaṃyeva pallaṅkaṃ paribhuñjati, sesā puttādīnaṃ paribhogā
honti. Itthīsupi ekāva paccupaṭṭhāti, sesā parivāramattā honti. Paridahāmīti
ekameva dussayugaṃ nivāsemi, sesāni parivāretvā vicarantānaṃ asītisahassādhikānaṃ
soḷasannaṃ purisasatasahassānaṃ honti. Bhuñjāmīti patthappamāṇena 7- nāḷikodanamattaṃ
bhuñajāmi, sesaṃ parivāretvā vicarantānaṃ cattālīsasahassādhikānaṃ
@Footnote: 1 cha.Ma.,i. ratiṃ   2 cha.Ma.,i. devi   3 cha.Ma. samudācarāhīti ādimāha.
@4 cha.Ma.,i. paṇḍitehi   5 cha.Ma.,i....ūkāmaṅgulādibhāvena
@6 cha.Ma.,i. hoti   7 cha.Ma.,i. paramappamāṇena
Aṭṭhannaṃ purisasatasahassānaṃ hotīti dasseti. Ekathālipāko hi dasannaṃ janānaṃ
pahoti.
      Etāni kira 1- caturāsīti nagarasahassāni ceva pāsādasahassāni ca
kūṭāgārasahassāni ca ekissāyeva paṇṇasālāya nissandena nibbattāni. Caturāsīti
pallaṅkasahassāni nipajjanatthāya dinnamañcakassa nissandena nibbattāni.
Caturāsī hatthisahassāni assasahassāni rathasahassāni nisīdanatthāya dinnapīṭhssa
nissandena nibbattāni. Caturāsīti maṇisahassāni ekadīpanissandena nibbattāni.
Caturāsīti pokkharaṇīsahassāni ekapokkharaṇīnissandena nibbattāni. Caturāsīti
itthīsahassāni puttasahassāni gahapatisahassāni paribhogabhājanapattathālaka dhammakaraka-
parissāvanaārakaṇḍaka pipphalika nakhaccheda sūcikuñcika kaṇṇamalaharaṇī pādakaṭhalika
upāhanachatta kattarayaṭṭhidānassa nissandena nibbattāni. Caturāsīti dhenusahassāni
gorasadānanissandena nibbattāni. Caturāsīti vatthakoṭisahassāni nivāsanapārupanadānassa
nissandena nibbattāni. Caturāsīti thālipākasahassāni bhojanadānassa nissandena
nibbattānīti veditabbāni.
      [272] Evaṃ bhagavā mahāsudassanassa sampattiṃ ādito paṭṭhāya
vitthārena kathetvā sabbantaṃ kumārakānaṃ 2- paṃsvāgārakīḷanaṃ viya dassento
parinibbānamañcake nipannova passānandāti ādimāha.
      Tattha vipariṇatāti pakatijahanena 3- nibbutapadīpo viya apaṇṇattikabhāvaṃ
gatā. Evaṃ aniccā kho ānanda saṅkhārāti evaṃ hutvā abhāvaṭṭhena aniccā.
      Ettāvatā bhagavā yathā nāma puriso satahatthubbedhe campakarukkhe
nisseṇiṃ bandhitvā abhirūhitvā campakarukkhapupphaṃ ādāya nisseṇiṃ muñcanto
otareyya evameva nisseṇiṃ bandhanto viya anekavassakoṭisatasahassubbedhaṃ
mahāsudassanassa sampattiṃ āruyha sampattimatthake ṭhitaṃ aniccalakkhaṇaṃ ādāya
nisseṇiṃ muñcanto viya otiṇṇo. Teneva pubbe vasabharājā dīghabhāṇakatherānaṃ
lohapāsādassa pācīnapasse ambalaṭṭhikāya imaṃ suttaṃ sajjhāyantānaṃ sutvā "kiṃ
@Footnote: 1 cha.Ma. pana  2 cha.Ma., i. dārakānaṃ  3 cha.Ma., i. pakativijahanena
Bho mayhaṃ ayyakena ettha vuttaṃ, attano khāditapītaṭṭhāne sampattimeva kathetī"ti
cintento "evaṃ aniccā kho ānanda saṅkhārā"ti vuttakāle "imaṃ bho disvā
pañcahi cakkhūhi cakkhumatā evaṃ vuttan"ti vāmahatthaṃ sammiñjitvā dakkhiṇahatthena
apphoṭetvā "sādhu sādhū"ti tuṭṭhahadayo sādhukāraṃ adāsi.
      Evaṃ addhuvāti 1- evaṃ udakabubbuḷādayo 2- viya dhuvabhāvaṃ virahitā.
Evaṃ anassāsikāti evaṃ supinake pītapānīyaṃ viya anulittacandanaṃ viya ca
assāsavirahitā.
      Sarīraṃ nikkhipeyyāti sarīraṃ chaḍḍeyya. Idāni aññassa sarīrassa
nikkhepo vā paṭijagganaṃ vā natthi kilesapahīnattā 3- ānanda tathāgatassāti
vadati. Idañca pana vatvā puna theraṃ āmantesi, cakkavattino ānubhāvo nāma
rañño pabbajitassa sattame divase antaradhāyati. Mahāsudassanassa pana kālakiriyato
sattameva divase sattaratanapākārā sattaratanatālā caturāsīti pokkharaṇīsahassāni
dhammapāsādo dhammapokkharaṇī cakkaratananti sabbametaṃ antaradhāyīti. Hatthiādīsu
pana ayaṃ dhammatā khīṇāyukā saheva kālaṃ karonti. Āyusese sati hatthiratanaṃ
uposathakulaṃ gacchati. Assaratanaṃ valāhakakulaṃ. Maṇiratanaṃ vipulapabbatameva 4- gacchati.
Itthīratanassa ānubhāvo antaradhāyati. Gahapatiratanassa cakkhu pākatikameva hoti.
Pariṇāyakaratanassa veyyattikaṃ 5- nassati.
      Idamavoca bhagavāti idaṃ pāliyaṃ āruḷhañca anāruḷhañca sabbaṃ
bhagavā avoca. Sesaṃ uttānatthamevāti.
                     Mahāsudassanasuttavaṇṇanā niṭṭhitā.
                          -------------
@Footnote: 1 ka. adhuvāti  2 cha.Ma. udakapupphuḷādayo  3 ka. ayaṃ pāṭho na dissati
@4 cha.Ma., i. vepullapabbatameva  5 cha.Ma., i. veyyattiyaṃ



             The Pali Atthakatha in Roman Book 5 page 225-247. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=5807              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=5807              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=163              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=3916              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=4134              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=4134              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]