ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                        10. Pāyāsirājaññasutta
      [406] Evamme sutanti pāyāsirājaññasuttaṃ. Tatrāyaṃ anupubbapadavaṇṇanā:-
āyasmāti piyavacanametaṃ. Kumārakassapoti tassa nāmaṃ. Kumārakāle pabbajitattā
pana bhagavatā "kassapaṃ pakkosatha, idaṃ phalaṃ vā idaṃ khādanīyaṃ vā kassapassa dethā"ti
vutte "katarassa kassapassā"ti. "kumārakassapassā"ti evaṃ gahitanāmattā.
Tato paṭṭhāya vuḍḍhakālepi kumārakassapotveva vuccati. Apica rañño
posāvanikaputtattāpi taṃ kumārakassapoti sañjāniṃsu.
      Ayaṃ panassa pubbapayogato paṭṭhāya āvibhāvakathā:- thero kira
padumuttarassa buddhassa bhagavato kāle seṭṭhiputto ahosi. Athekadivasaṃ bhagavantaṃ
citrakathiṃ ekaṃ attano sāvakaṃ ṭhānantare 1- ṭhapentaṃ disvā bhagavato sattāhaṃ
dānaṃ datvā "ahaṃpi bhagavā anāgate ekassa buddhassa ayaṃ thero viya citrakathī
sāvako bhavāmī"ti patthanaṃ katvā puññāni karonto kassapassa bhagavato
sāsane pabbajitvā visesaṃ nibbattetuṃ nāsakkhi. Tadā kira parinibbutassa
bhagavato sāsane osakkante pañca bhikkhū nisseṇiṃ bandhitvā pabbataṃ āruyha
samaṇadhammaṃ akaṃsu. Saṃghatthero tatiyadivase arahattaṃ patto, anuthero catutthadivase
anāgāmī ahosi, itare tayo visesaṃ nibbattetuṃ  asakkontā devaloke
nibbattā.
      Tesaṃ ekaṃ buddhantaraṃ devesu ca manussesu ca sampattiṃ anubhavantānaṃ
eko takkasilāyaṃ rājakule nibbattitvā pukkusāti nāma rājā hutvā bhagavantaṃ
uddissa pabbajitvā rājagahaṃ uddissa āgacchanto kumbhakārasālāyaṃ bhagavato
dhammadesanaṃ sutvā anāgāmiphalaṃ patto. Eko ekasmiṃ samuddapaṭṭane kulaghare
nibbattitvā nāvaṃ āruyha bhinnanāvo dārucirāni nivāsetvā lābhasampattiṃ
patto "ahaṃ arahā"ti cittaṃ uppādetvā "na tvaṃ arahā, gaccha satthāraṃ
@Footnote: 1 cha.Ma. etadagge
Upasaṅkamitvā pañhaṃ pucchā"ti atthakāmāya devatāya codito tathā katvā
arahattaphalaṃ patto.
      Eko rājagahe ekissā kuladārikāya kucchimhi uppanno. Sāpi
paṭhamaṃ mātāpitaro yācitvā pabbajjaṃ alabhamānā kulagharaṃ gantvā gabbhaṃ gaṇhi.
Gabbhasaṇṭhitaṃpi ajānantī sāmikaṃ ārādhetvā tena anuññātā bhikkhunīsu
pabbajitā, 1- tassa gabbhanimittaṃ disvā bhikkhuniyo devadttaṃ pucchiṃsu. So
"assamaṇī"ti āha. Dasabalaṃ pucchiṃsu. Satthā upālittheraṃ paṭicchāpesi. Thero
sāvatthinagaravāsīni kulāni visākhañca upāsikaṃ pakkosāpetvā sodhento  "pure
laddho gabbho, pabbajjā arogā"ti āha. Satthā "suvinicchitaṃ adhikaraṇaṃ
upālinā"ti therassa sādhukāraṃ adāsi. Sā bhikkhunī suvaṇṇabimbasadisaṃ puttaṃ
vijāyi. Taṃ gahetvā rājā pasenadikosalo posāpesi. "kassapo"ti cassa nāmaṃ
katvā aparabhāge alaṅkaritvā satthu santikaṃ netvā pabbājesi. Iti naṃ rañño
posāvanikaputtattāpi  "kumārakassapo"ti sañjāniṃsūti. Taṃ ekadivasaṃ andhavane
samaṇadhammaṃ karontaṃ atthakāmā devatā pañhe uggahāpetvā "ime pañhe
bhagavantaṃ pucchā"ti āha. Thero pañhe pucchitvā pañhavisajjanāvasāne arahattaṃ
pāpuṇi. Bhagavāpi taṃ citrakathikānaṃ bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
      Setabyāti tassa nagarassa nāmaṃ. Uttarena setabyanti setabyato
uttaradisāya. Rājaññoti anabhisittarājā.
                       Pāyāsirājaññavatthuvaṇṇanā
      [407] Diṭṭhigatanti diṭṭhiyeva. Yathā gūthagataṃ muttagatanti vutte na
gūthādito aññaṃ atthi, evaṃ diṭṭhiyeva diṭṭhigataṃ. Itipi natthīti taṃ taṃ kāraṇaṃ
apadisitvā evaṃpi natthīti vadati.
      [408] Purā .pe. Saññāpetīti yāva na saññāpeti.
@Footnote: 1 Ma. pabbajitvā
                         Candimasuriyūpamāvaṇṇanā
     [411] Ime bho kassapa candimasuriyāti so kira therena pucchito
cintesi "ayaṃ samaṇo paṭhamaṃ candimasuriye upamaṃ āhari, candimasuriyasadiso bhavissati
paññāya, anabhibhavanīyo aññena, sace panāhaṃ `candimasuriyā imasmiṃ loke'ti
bhaṇissaṃ, 1- `kiṃ nissitā ete, kittakappamāṇā, kittakaṃ uccā'ti ādinā 2-
paribodhessati, 2- ahaṃ kho panetaṃ nibbeṭhetuṃ na sakkhissāmi, parasmiṃ loke
iccevassa kathessāmī"ti. Tasmā evamāha.
      Bhagavā pana tato pubbe na cirasseva sudhābhojanīyajātakaṃ kathesi.
Tattha "cande cando devaputto, suriye suriyo devaputto "ti āgataṃ. Bhagavatā
ca kathitaṃ jātakaṃ vā suttantaṃ vā sakalajambūdīpe pākaṭaṃ 3- hoti, tena so
"ettha nivāsino devaputtā natthī"ti na sakkā vattunti cintetvā devā te
na manussāti āha.
      [412] Atthi pana rājañña pariyāyoti atthi pana kāraṇanti
pucchati. Ābādhikāti visabhāgavedanāsaṅkhātena ābādhena samannāgatā. Dukkhitāti
dukkhappattā. Bāḷhagilānāti adhimattagilānā. Saddhāyikāti ahaṃ tumhe saddahāmi,
tumhe mayhaṃ saddheyyikā saddhāyitabbavacanāti attho. Paccayikāti ahaṃ tumhe
pattiyāmi, tumhe mayhaṃ paccayikā paccayitabbāti attho.
                           Corūpamāvaṇṇanā
      [413] Uddisitvāti tesaṃ attānañca paṭisāmitabhaṇḍañca dassetvā,
sampaṭicchāpetvāti attho. Vippalapantassevāti "putto me dhītā me dhanaṃ me"ti
vippalapantasseva. Nirayapālesūti niraye kammakaraṇayuttesu. Ye pana "kammameva
kammakāraṇaṃ karoti, natthi nirayapālā"ti vadanti, te "tamenaṃ bhikkhave nirayapālā"ti
@Footnote: 1 cha.Ma.,i. bhaṇissāmi.  2-2 cha.Ma.,i. ādīhi paliveṭhessati.  3 cha.Ma., i. patthaṭaṃ.
Devadūtasuttaṃ paṭibāhanti. Manussaloke rājakulesu kāraṇikamanussā viya hi niraye
nirayapālā honti.
                         Gūthakūpapurisūpamāvaṇṇanā
      [415] Veḷupesikāhīti veḷuvilibbakehi. 1- Sunimmajjitanti yathā suṭṭhu
nimmajjitaṃ hoti, evaṃ nimmajjitaṃ hoti. Evaṃ nimmajjatha, apanethāti attho.
      Asucīti amanāPo. Asucisaṅkhātoti asucikoṭṭhāsabhūto asucīti ñāto
vā. Duggandhoti kuṇapagandho. Jegucchoti jigucchitabbayutto. Paṭikūloti dassaneneva
paṭighāvaho. Ubbāhatīti 2- divasassa dvikkhattuṃ nhātvā tikkhattuṃ vatthāni
parivaṭṭetvā alaṅkatapaṭimaṇḍitānaṃ cakkavattiādīnaṃpi manussānaṃ gandho yojanasate
ṭhitānaṃ devānaṃ kaṇṭhe āsattakuṇapaṃ viya bādhati.
      [416] Puna pāṇātipātādipañcasīlāni samādāya vattentānaṃ vasena
vadati. Tāvatiṃsānanti idañca dūre nibbattā tāva mā āgacchantu, ime
kasmā na entīti vadati.
                          Jaccandhūpamāvaṇṇanā
      [418] Jaccandhūpamo maññe paṭibhāsīti jaccandho viya upaṭṭhāsi.
Araññavanapatthānīti āraññikaṅgayuttatāya 3- araññāni mahāvanasaṇḍatāya
vanapatthāni. Pantānīti dūrāni.
      [419] Kalyāṇadhammeti teneva sīlena sundaradhamme. Dukkhapaṭikūleti
dukkhaṃ apaṭṭhente. Seyyo bhavissatīti paraloke sugatisukhaṃ bhavissatīti adhippāyo.
                          Gabbhinīupamāvaṇṇanā
      [420] Upavijaññāti upagatavijāyanakālā, paripakkagabbhā na cirasseva
vijāyissatīti attho. Upabhoggā bhavissatīti pādaparicārikā bhavissati. Anayabyasananti
@Footnote: 1 cha.Ma., i. veḷuvilīvehi, Ma. veḷuvilimpehi.        2 cha.Ma., ka. ubbādhatīti
@3 cha.Ma. araññakaṅgayuttatāya
Mahādukkhaṃ. Ayoti sukhaṃ, na ayo anayo, dukkhaṃ. Tadetaṃ sabbaso sukhaṃ byasati
vikkhipatīti byasanaṃ. Iti anayova byasanaṃ anayabyasanaṃ, mahādukkhanti attho.
Ayonisoti anupāyena. Apakkaṃ na paripācentīti na apariṇataṃ akhīṇaṃ āyuṃ
antarāva upacchindanti. Paripākaṃ āgamentīti āyuparipākakālaṃ āgamenti.
Dhammasenāpatināpetaṃ vuttaṃ:-
              nābhinandāmi maraṇaṃ       nābhinandāmi 1- jīvitaṃ
              kālañca paṭikaṅkhāmi      nibbisaṃ bhatako 2- yathāti. 3-
                          Supinakūpamāvaṇṇanā
      [421] Ubbhinditvāti mattikālepaṃ bhinditvā.
      [422] Rāmaṇeyyakanti ramaṇīyabhāvaṃ. Celāvikāti 4- vilātadārikā. 4-
Komārikāti taruṇadārikā. Tuyhaṃ jīvanti supinadassanakāle nikkhamantaṃ vā pavisantaṃ
vā jīvaṃ api nu passanti. Idha cittācāraṃ "jīvan"ti gahetvā āha. So hi
tattha jīvasaññīti.
      [423] Jiyāyāti dhanujiyāya, jīvaṃ 5- veṭhetvāti attho patthinnataroti
thaddhataro. Iminā kiṃ dasseti? tumhe jīvakāle sattassa pañcakkhandhāti vadatha,
cavanakāle pana rūpakkhandhamattameva avasissati, tayo khandhā appavattā honti,
viññāṇakkhandhova gacchati. Avasiṭṭhena rūpakkhandhena lahukatarena bhavitabbaṃ,
garukataro ca hoti. Tasmā natthi koci kuhiṃ gatoti imamatthaṃ dassesi.
                       Santattaayoguḷūpamāvaṇṇanā
      [424] Nibbutanti vūpasantatejaṃ.
      [425] Anupahaccāti avināsetvā. Āmato 6- hotīti addhamato 7-
@Footnote: 1 ka. nābhikaṅkhāmi     2 ka. bhaṭako    3 khu. thera. 26/606/356 saṅkiccattheragāthā
@4-4 cha.Ma. velāsikāti khiḍḍāparādhikā, Sī.,i. keḷāyikāti bālāvadārikā
@5 cha.Ma. gīvaṃ   6 ka.,i. addhamato    7 ka. daramato
Marituṃ āraddho hoti. Odhunāthāti orato karotha. Sandhunāthāti parato karotha.
Niddhunāthāti aparāparaṃ karotha. Tañcāyatanaṃ na paṭisaṃvedetīti tena cakkhunā taṃ
rūpāyatanaṃ na vibhāveti. Esa nayo sabbattha.
      [426] Saṅkhadhamoti saṅkhadhamako. Upaḷāsetvāti 1- dhamitvā.
                         Aggikajaṭilūpamāvaṇṇanā
      [428] Aggikoti aggiparicaraṇako. 2- Āpādeyyanti nipphādeyyaṃ,
āyuṃ vā pāpuṇeyyaṃ. Poseyyanti bhojanādīhi bhareyyaṃ. Vaḍḍheyyanti vuḍḍhiṃ
gameyyaṃ. Araṇisahitanti araṇiyugalaṃ.
      [429] Tirorājānopīti tiroraṭṭhe aññasmiṃpi janapade rājāno
jānanti. Abyattoti avisado accheko. Kopenapīti ye maṃ evaṃ vakkhanti, tesu
uppajjanakena kopenapi naṃ etaṃ diṭṭhigataṃ harissāmi pariharissāmīti gahetvā
vicarissāmi. Makkhenāti tayā vuttakāraṇamakkhalakkhaṇena 3- makkhena. Palāsenāti
tayā saddhiṃ yugaggāhalakkhaṇena palāsena.
                        Dvesatthavāhūpamāvaṇṇanā
      [430] Haritakapaṇṇanti yaṃkiñci haritakaṃ, antamaso allatiṇapaṇṇaṃpi
na hotīti attho. Āsannaddhakalāpanti 4- āsannaddhadhanukalāpaṃ. Āsittodakāni
vaṭumānīti paripuṇṇasalilā maggā ca kandarā ca. Yoggānīti balibaddhe.
      Bahunikkhantaroti bahunikkhanto, ciranikkhantoti attho. Yathābhatena 5-
bhaṇḍenāti yaṃ vo tiṇakaṭṭhodakabhaṇḍaṃ āropitaṃ, tena yathābhatena yathāropitena,
yathāgahitena vāti attho.
      Appasārānīti appagghāni. Paṇiyānīti bhaṇḍāni.
@Footnote: 1 cha.Ma. upalāpetvāti, i. upaḷāsitvā   2 cha.Ma. aggiparicārako
@3 cha.Ma. vuttayuttakāraṇa....  4 cha.Ma.,Sī. sannaddhakalāpanti  5 cha.Ma. yathākatena
                         Gūthabhārikūpamāvaṇṇanā
      [432] Mama ca sūkarabhattanti mama ca sūkarānaṃ idaṃ bhattaṃ. Uggharantanti
upari gharantaṃ. Paggharantanti heṭṭhā parissavantaṃ. Tumhe khvettha bhaṇeti tumhe
yo ettha bhaṇe. Ayameva vā pāṭho. Tathāhi pana me sūkarabhattanti tathāhi
pana me ayaṃ gūtho sūkarānaṃ bhattaṃ.
      [434] Āgatāgataṃ kalinti āgatāgataṃ parājayagulaṃ gilati. Pajohissāmīti
pajohanaṃ karissāmi, balikammaṃ karissāmīti attho. Akkhehi dibbissāmāti gulehi
kīḷissāma. Pāsakehi 1- kīḷissāma. 1- Littaṃ paramena tejasāti paramatejena
visena littaṃ.
      [436] Gāmapajjanti 2- vuṭṭhitagāmadeso vuccati. "gāmapadan"tipi
pāṭho, ayameva attho. Sāṇabhāranti sāṇavākabhāraṃ. Susannaddhoti subaddho. Tvaṃ
pajānāhīti tvaṃ pajāna, sace gaṇhitukāmosi, gaṇhāhīti vuttaṃ hoti.
      Khomanti khomavākaṃ. Ayasanti 3- kāḷalohaṃ. Lohanti tambalohaṃ.
Sajjhunti 4- rajataṃ. Suvaṇṇanti suvaṇṇamāsakaṃ. Abhinandiṃsūti tusiṃsu.
      [437] Attamanoti sakamano tuṭṭhacitto. Abhiraddhoti. Abhippasanno.
Pañhāpaṭibhāṇānīti pañhūpaṭṭhānāni. Paccanīkaṃ kātabbanti 5- paccanīkaṃ paṭiviruddhaṃ
viya kattabbaṃ. Avamaññissaṃ paṭilomagāhaṃ gahetvā aṭṭhāsinti attho.
      [438] Saṃghātaṃ āpajjantīti ghātaṃ vināsaṃ maraṇaṃ āpajjanti.
Na mahapphaloti vipākaphalena na mahapphalo hoti. Na mahānisaṃsoti guṇānisaṃsena
mahānisaṃso na hoti. Na mahājutikoti ānubhāvajutiyā mahājutiko na hoti.
Na mahāvipphāroti vipākavipphāratāya mahāvipphāro na hoti. Bījanaṅgalanti vījañca
naṅgalañca. Dukkhetteti duṭṭhukhette nissārakhette. Dubbhūmeti visamabhūmibhāge.
@Footnote: 1-1 cha.Ma.,i. pāsakehi kiḷissāmāti na dissati.  2 cha.Ma. gāmapaṭṭanti,
@i. gāmapaddananti  3 cha.Ma.,Sī. ayanti  4 cha.Ma. sajjhanti   5 cha.Ma. kattabbanti
Patiṭṭhāpeyyāti ṭhapeyya. Khaṇḍānīti chinnabhinnāni. Pūtīnīti nissārāni.
Vātātapahatānīti vātena ca ātapena ca hatāni pariyādinnatejāni. Asāradānīti
taṇḍulasāradānavirahitāni palāsāni. 1- Asukhasayitānīti yāni sukkhāpetvā koṭṭhe
ākiritvā ṭhapitāni, tāni sukhasayitāni nāma. Etāni pana na tādisāni. Na
anuppaveccheyyāti na anuppaveseyya, na sammā vasseyya, anavaḍḍhamāsaṃ anudasāhaṃ
anupañcāhaṃ na vasseyyāti attho. Api nu tānīti api nu evaṃ khette
bījavuṭṭhidose sati tāni bījāni aṅkuramūlapattādīhi uddhaṃ vuḍḍhiṃ heṭṭhā viruḷhiṃ
samantato ca vepullaṃ āpajjeyyunti. Evarūpo kho rājañña yaññoti evarūpaṃ
rājañña dānaṃ parūpaghātena uppāditapaccayatopi  dāyakatopi paṭiggāhakatopi
avisuddhattā na mahapphalaṃ hoti.
      Evarūpo kho rājañña yaññoti evarūpaṃ rājañña dānaṃ aparūpaghātena
uppannapaccayatopi aparūpaghātitāya sīlavantadāyakatopi sammādiṭṭhiādi-
guṇasampannapaṭiggāhakatopi mahapphalaṃ hoti. Sace pana guṇātirekaṃ nirodhā vuṭṭhitaṃ
paṭiggāhakaṃ labhati, cetanā ca vipulā hoti, diṭṭheva dhamme vipākaṃ detīti.
      [439] Imaṃ pana therassa dhammakathaṃ sutvā pāyāsi rājañño theraṃ
nimantetvā sattāhaṃ therassa mahādānaṃ datvā tato paṭṭhāya sabbajanassa
dānaṃ paṭṭhapesi. Taṃ sandhāya athakho pāyāsi rājaññoti ādi vuttaṃ. Tattha
kaṇājakanti sakuṇḍakaṃ uttaṇḍulabhattaṃ. Bilaṅgadutiyanti kañjikadutiyaṃ. Corakāni 2-
ca vatthānīti thūlasuttāni 3- ca vatthāni. Guḷavālakānīti guḷadasāni, puñjapuñjavasena
ṭhitamahantadasānīti attho. Evamanuddisatīti evaṃ upadisati. Pādāpīti 4- pādenapi 4-
      [440] Asakkaccanti saddhāvirahitaṃ asaddhadānaṃ. Asahatthāti na
sahatthena. Acittīkatanti cittīkāravirahitaṃ, na cittīkāraṃ paccupaṭṭhapetvā na paṇītaṃ
katvā adāsi. Apaviddhanti chaḍḍitaṃ vippatitaṃ. Suññaṃ serīsakanti serīsakaṃ nāma
@Footnote: 1 cha.Ma. palālāni, i. palāpāni.         2 cha.Ma. dhorakāni, Sī., i. therakāni.
@3 cha.Ma., i. thūlāni.        4-4 Ma. pādāsīti pādesi
Ekaṃ tucchaṃ rajatavimānaṃ upagato. Tassa kira dvāre mahāsirīsarukkho, tena taṃ
"serīsakan"ti vuccati.
      [441] Āyasmā gavampatīti thero kira pubbe manussaloke
gopāladārakānaṃ jeṭṭhako hutvā mahantaṃ 1- sirīsarukkhamūlaṃ sodhetvā vālikaṃ
okiritvā ekaṃ piṇḍapātikattheraṃ rukkhamūle nisīdāpetvā attanā laddhaṃ āhāraṃ
datvā tato cuto  tassānubhāvena tasmiṃ rajatavimāne nibbatti. Sirīsarukkho
vimānadvāre aṭṭhāsi. So paññāsāya vassehi phalati, tato paññāsa vassāni
gatānīti devaputto saṃvegaṃ āpajjati. So aparena samayena amhākaṃ bhagavato kāle
manussesu nibbattitvā satthu dhammakathaṃ sutvā arahattaṃ patto. Pubbāciṇṇavasena
pana divāvihāratthāya tadeva vimānaṃ abhiñhaṃ gacchati, taṃ kirassa utusukhaṃ hoti.
Taṃ sandhāya "tena kho pana samayena āyasmā gavampatī"ti ādi vuttaṃ.
      So sakkaccaṃ dānaṃ datvāti so parassa santakaṃpi dānaṃ sakkaccaṃ
datvā. Evamārocesīti 2- "sakkaccaṃ dāna dethā"ti ādinā nayena ārocesi.
Tañca pana therassa ārocanaṃ sutvā mahājano sakkaccaṃ dānaṃ datvā devaloke
nibbatto. Pāyāsissa pana rājaññassa paricārikā sakkaccaṃ dānaṃ datvāpi
nikkantivasena gantvā tasseva santike nibbattā. Taṃ kira disācārikavimānaṃ
vaṭṭaniaṭaviyaṃ ahosi. Pāyāsidevaputto ca ekadivasaṃ vāṇijakānaṃ dassetvā attano
katakammaṃ kathesīti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                    pāyāsirājaññasuttavaṇṇanā niṭṭhitā.
                   Niṭṭhitā ca mahāvaggassa atthavaṇṇanā.
                       Mahāvaggaṭṭhakathā niṭṭhitā.
                         ---------------


             The Pali Atthakatha in Roman Book 5 page 423-431. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=10814              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=10814              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=301              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=6765              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=7414              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=7414              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]