ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter  
Atthakatha Book 5 : PALI ROMAN Dī.A. (sumaṅgala.2)

                            Sumaṅgalavilāsinī
                    dīghanikāyaṭṭhakathā  mahāvaggavaṇṇanā
                         ---------------
              namo  tassa  bhagavato  arahato  sammāsambuddhassa.
                          1. Mahāpadānasutta
                        pubbenivāsapaṭisuṃyuttakathā
           [1] Evamme sutaṃ .pe. Karerikuṭikāyanti mahāpadānasuttaṃ.
       Tatrāyuṃ  anupubbapadavaṇṇanā:- karerikuṭikāyanti karerīti
varuṇarukkhassa nāmaṃ, karerimaṇḍapo tassā kuṭikāya dvāre ṭhito, tasmā
"karerikuṭikā"ti vuccati, yathā kosambarukkhassa dvāre ṭhitattā "kosambakuṭikā"ti.
Antojetavane kira karerikuṭi kosambakuṭi gandhakuṭi saḷalagharanti 1- cattāri
mahāgehāni, ekekuṃ satasahassapariccāgena nipphannaṃ. Tesu saḷalagharuṃ raññā
pasenadinā kāritaṃ, sesāni anāthapiṇḍikena kāritāni. Iti bhagavā anāthapiṇḍikena
gahapatinā thambhānuṃ upari kāritāya devavimānakappāya karerikuṭikāyaṃ viharati.
Pacchābhattanti ekāsanikakhalupacchābhattikānaṃ pātova 2- bhuttānaṃ antomajjhantikepi 3-
pacchābhattameva, idha pana pakatibhattassa pacchato "pacchābhattan"ti adhippetaṃ.
Piṇḍapātapaṭikkantānanti piṇḍapātato paṭikkantānaṃ, bhattakiccaṃ niṭṭhapetvā
uṭṭhitānanti attho.
      Karerimaṇḍalamāleti tasseva karerimaṇḍapassa avidūre katāya
nisīdanasālāya. So kira karerimaṇḍapo gandhakuṭikāya ca sālāya ca antare hoti,
tasmā gandhakuṭipi karerikuṭikāpi sālāpi "karerimaṇḍalamālo"ti 4- vuccati.
Pubbenivāsapaṭisaṃyuttāti "ekampi jātiṃ dvepi jātiyo"ti evaṃ vibhattena
pubbenivuṭṭhakkhandhasantānasaṅkhātena pubbenivāsena saddhiṃ yojetvā pavattitā.
Dhammīti dhammasaṃyuttā.
@Footnote: 1 cha.Ma. salaḷāgāranti              2 i. pāto.
@3 cha.Ma. antomajjhanhikepi           4 cha.Ma., i..... mālotipi
      Udapādīti aho acchariyaṃ dasabalassa pubbenivāsañāṇaṃ, pubbenivāsaṃ
nāma ke anussaranti, ke nānussarantīti? titthiyā anussaranti, sāvakā ca
paccekabuddhā ca buddhā ca anussaranti. Kataratitthiyā anussaranti. Ye
aggappattā kammavādino, 1- tepi cattālīsaṃyeva kappe anussaranti, na tato paraṃ. 2-
Sāvakā kappasatasahassaṃ anussaranti. Dve aggasāvakā asaṅkheyyaṃ 3- ceva
kappasatasahassañca. Paccekabuddhā dve asaṅkheyyāni kappasatasahassañca. Buddhānaṃ
pana ettakanti paricchedo natthi, yāvatakaṃ ākaṅkhanti, tāvatakaṃ anussaranti.
      Titthiyā 4- khandhapaṭipāṭiyā anussaranti, paṭipāṭiṃ muñcitvā na
sakkonti. Paṭipāṭiyā anussarantāpi asaññabhavaṃ patvā khandhappavattiṃ na
passanti, jāle patitā sakuṇā 5- viya, kūpe patitā paṅgalā viya ca honti.
Te tattha ṭhatvā "ettakameva, ito paraṃ natthī"ti diṭṭhiṃ gaṇhanti. Iti
titthiyānaṃ pubbenivāsānussaraṇaṃ andhānaṃ yaṭṭhikoṭigamanaṃ viya hoti. Yathā hi
andhā yaṭṭhikoṭiggāhake satiyeva gacchanti, asati tattheva nisīdanti, evameva
titthiyā khandhapaṭipāṭiyāva anussarituṃ sakkonti, paṭipāṭiṃ visajjetvā na
sakkonti.
      Sāvakāpi khandhapaṭipāṭiyāva anussaranti, asaññabhavaṃ patvā
khandhappavattiṃ na passanti. Evaṃ santepi te vaṭṭe saṃsaraṇakasattānaṃ khandhānaṃ
abhāvakālo nāma natthi, asaññabhave pana pañca kappasatāni pavattantīti
ettakaṃ 6- kālaṃ atikkamitvā buddhehi dinnanaye ṭhatvā parato anussaranti,
seyyathāpi āyasmā sobhito. Dve aggasāvakā pana paccekabuddhā ca cutipaṭisandhiṃ
oloketvā anussaranti. Buddhānaṃ cutipaṭisandhikiccaṃ natthi, yaṃ yaṃ 7- ṭhānaṃ
passitukāmā honti, taṃ tadeva passanti.
      Titthiyā ca pubbenivāsaṃ anussaramānā attanā diṭṭhakatasutameva
anussaranti. Tathā sāvakā ca paccekabuddhā ca. Buddhā pana attanā vā parehi
vā diṭṭhakatasutaṃ sabbameva anussaranti.
@Footnote: 1 cha.Ma. aggappattakammavādino.   2 i. na tato paranti natthi.
@3 cha.Ma. asaṅkhyeyayañceva.      4 i. ye aggappattā kammavādino titthiyā te.
@5 cha.Ma. kuṇṭhā, Ma. kuṇḍā.   6 cha.Ma., i. tattakaṃ.  7 i. pana.
      Titthiyānaṃ pubbenivāsañānaṃ khajjopanakaobhāsasadisaṃ, 1- sāvakānaṃ
padīpobhāsasadisaṃ, aggasāvakānaṃ osadhitārakobhāsasadisaṃ, paccekabuddhānaṃ
candobhāsasadisaṃ, buddhānaṃ sahassasuriyamaṇḍalobhāsasadisaṃ. 2- Tassa ettakāni jātisatāni
jātisahassāni jātisatasahassānīti vā ettakāni kappasatāni kappasahassāni
kappasatasahassānīti vā natthi, yaṃ kiñci anussarantassa neva khalitaṃ, na
paṭighāto 3- hoti, āvajjanapaṭibaddhameva ākaṅkhamanasikāracittuppādapaṭibaddhameva
hoti. Dubbalapattapūṭe 4- vegakkhittanārāco viya sinerukūṭe visaṭṭhaindavajiraṃ viya
ca asajjamānameva gacchati. "aho mahantaṃ bhagavato pubbenivāsañāṇan"ti evaṃ
bhagavantaṃyeva ārabbha kathā uppannā, jātā pavattāti attho. Taṃ sabbaṃpi
saṅkhepato dassetuṃ "itipi pubbenivāso, itipi pubbenivāso"ti ettakameva
pāliyaṃ vuttaṃ. Tattha itipīti evaṃpi.
      [2] Assosi kho .pe. Atha bhagavā anuppattoti ettha yaṃ
vattabbaṃ, taṃ brahmajālasuttavaṇṇanāyaṃ vuttameva. Ayameva hi viseso:- tattha
sabbaññutañāṇena assosi, idha dibbasotena. Tattha ca vaṇṇāvaṇṇakathā
vippakatā, idha pubbenivāsakathā. Tasmā bhagavā "ime bhikkhū mama
pubbenivāsañāṇaṃ ārabbha guṇaṃ thomenti, pubbenivāsañāṇassa pana me nipphattiṃ na
jānanti, handa nesaṃ tassa nipphattiṃ kathetvā dassāmī"ti āgantvā pakatiyāpi
buddhānaṃ nisīditvā dhammadesanatthameva ṭhapite taṃkhaṇaṃ 5- bhikkhūhi papphoṭetvā
dinne varabuddhāsane nisīditvā "kāya nuttha bhikkhave"ti pucchāya ca "idha
bhante"tiādito paṭivacanassa 6- ca pariyosāne tesaṃ pubbenivāsapaṭisaṃyuttaṃ
dhammakathaṃ 7- kathetukāmo iccheyyātha notiādimāha.
      [3] Tattha iccheyyātha noti iccheyyātha nu. Atha naṃ pahaṭṭhamānasā
bhikkhū yācamānā etassa bhagavātiādimāhaṃsu. Tattha etassāti etassa
dhammakathākaraṇassa.
@Footnote: 1 cha.Ma. khajjopanakakimiobhāsasadisaṃ.    2 cha.Ma. saradasūriYu....sadisaṃ.
@3 cha.Ma. paṭighātaṃ, i. paṭighāto.     4 cha.Ma. dubbalapattapuṭo.
@5 cha.Ma. taṃkhaṇe.                 6 cha.Ma. ādipaṭivacanassa.  7 cha.Ma. dhammiṃ kathaṃ.
      Atha bhagavā tesaṃ  yācanaṃ gahetvā kathetukāmo "tenahi bhikkhave
suṇāthā"ti te sotāvadhānasādhukamanasikāresu 1- niyojetvā aññesaṃ asādhāraṇaṃ
chinnavaṭumakānussaraṇaṃ pakāsetukāmo ito so bhikkhavetiādimāha.
      [4] Tattha yaṃ vipassīti yasmiṃ kappe vipasSī. Ayañhi "yan"ti
saddo "yaṃ me bhante devānaṃ tāvatiṃsānaṃ sammukhā sutaṃ sammukhā paṭiggahitaṃ,
ārocemi taṃ bhagavato"tiādīsu 2- paccattavacane dissati.
                 "yantaṃ apucchimha akittayi no
                 aññantaṃ pucchāma tadiṅgha brūhī"ti 3-
      ādīsu upayogavacane. "aṭṭhānametaṃ bhikkhave anavakāso, yaṃ akissā
lokadhātuyā"tiādīsu 4- karaṇavacane. Idha pana bhummeti 5- daṭṭhabbo. Tena vuttaṃ
"yasmiṃ kappe"ti. Udapādīti dasasahassīlokadhātuṃ unnādento uppajji.
      Bhaddakappeti pañcabuddhuppādapaṭimaṇḍitattā sundarakappe
sārakappeti bhagavā imaṃ kappaṃ thomento evamāha. Yato paṭṭhāya kira amhākaṃ
bhagavatā abhinīhāro kato, etasmiṃ antare ekakappepi pañca buddhā nibbattā
nāma natthi. Amhākaṃ bhagavato abhinīhārassa purato pana taṇhaṅkaro medhaṅkaro
saraṇaṅkaro dīpaṅkaroti cattāro buddhā ekasmiṃ kappe nibbattiṃsu. Tesaṃ
uparimabhāge 6- ekaṃ asaṅkheyyaṃ buddhasuññameva ahosi.
      Asaṅkheyyakappapariyosāne pana koṇḍañño nāma buddho ekova
ekasmiṃ kappe uppanno. Tatopi asaṅkheyyaṃ buddhasuññameva ahosi. Asaṅkheyya-
kappapariyosāne sumaṅgalo 7- sumano revato sobhitoti cattāro buddhā ekasmiṃ kappe
uppannā. Tatopi asaṅkheyyaṃ buddhasuññameva ahosi. Asaṅkheyyakappapariyosāne
pana ito kappasatasahassādhikassa asaṅkheyyassa upari anomadassī padumo
@Footnote: 1 cha.Ma. sotāvadhāraṇasādhukamanasikāresu   2 dī. mahā. 10/293/189/mahāgovindasutta
@3 khu.su. 25/882/506 kalahavivādasutta, 25/1059/535 mettagūmāṇavakapañhā
@4 aṃ. ekaka. 20/277/29 aṭṭhānapālipaṭhamavagga  5 cha.Ma., i. bhummattheti.
@6 cha.Ma., i. orabhāge evamuparipi        7 cha.Ma., i. maṅgalo.
Nāradoti tayo buddhā ekasmiṃ kappe uppannā. Tatopi asaṅkheyyaṃ buddhasuññameva
ahosi. Asaṅkheyyakappapariyosāne pana ito kappasatasahassānaṃ upari padumuttaro
bhagavā ekova ekasmiṃ kappe uppanno. Tassa orato ito tiṃsakappasahassānaṃ
upari sumedho sujātoti dve buddhā ekasmiṃ kappe uppannā. Tato
uparimabhāge 1- ito aṭṭhārasannaṃ kappasahassānaṃ upari piyadassī atthadassī
dhammadassīti tayo buddhā ekasmiṃ kappe uppannā. Atha ito catunavute
kappe 2- siddhattho nāma buddho ekova ekasmiṃ kappe uppanno. Ito
dvenavute 2- kappe tisso pusso dve buddhā ekasmiṃ kappe uppannā. Ito
ekanavute 2- kappe vipassī bhagavā uppanno. Ito ekatiṃse kappe sikhī
vessabhūti dve buddhā uppannā. Imasmiṃ bhaddakappe kakusandho konāgamano 3-
kassapo gotamo amhākaṃ sammāsambuddhoti cattāro buddhā uppannā,
metteyyo uppajjissati. Evamayaṃ kappo pañcabuddhuppādapaṭimaṇḍitattā
sundarakappo sārakappoti bhagavā imaṃ kappaṃ thomento evamāha.
      Kiṃ panetaṃ buddhānaṃyeva pākaṭaṃ hoti, "imasmiṃ kappe ettakā buddhā
uppannā 4- vā uppajjissantivā"ti, 4- udāhu aññesaṃpi pākaṭaṃ hotīti?
aññesaṃpi pākaṭaṃ hoti. Kesaṃ? suddhāvāsabrahmānaṃ. Kappasaṇṭhitikālasmiñhi 5-
ekamasaṅkheyyaṃ ekaṅgaṇaṃ hutvā ṭhite lokasannivāse lokassa saṇṭhānatthāya devo
vassituṃ ārabhi. Āditova antaraṭṭhake himapāto viya hoti. Tato kaṇamattā tilamattā
taṇḍulamattā mugga māsa badara āmalaka elāḷuka kumbhaṇḍa alābumattā udakadhārā
hutvā anukkamena vaḍḍhitvā usabha dveusabha aḍḍhagāvuta gāvuta dvegāvuta
aḍḍhayojana yojana dviyojana tiyojana dasayojana .pe. Satasahassayojanamattā hutvā
koṭisatasahassacakkavāḷabbhantare yāva avinaṭṭhabarahamalokā 6- pūretvā tiṭṭhanti.
@Footnote: 1 cha.Ma., i. orabhāge.  2 cha.Ma. catunavutikappe.   3 cha.Ma., i. koṇāgamano
@4-4 cha.Ma. uppannā vā uppajjissantīti vāti, i. uppannā vā uppajjis-
@santīti vā.   5 cha.Ma.,i. kappasaṇṭhānakālasmiñhi   6 Ma. akaniṭṭhabarahamalokā.
Atha taṃ udakaṃ anupubbena bhassati, bhassante udake pakatidevalokaṭṭhānesu
devalokā patiṭṭhahanti, 1- tesaṃ saṇṭhahanavidhānaṃ visuddhimagge pubbenivāsakathāyaṃ
vuttaṃ. 2-
      Manussalokaṭṭhānaṃ 3- pana patte udake dhammakarakassa mukhe 4- pihite
viya vātavasena taṃ udakaṃ santiṭṭhati, udakapiṭṭhe uppalinipaṇṇaṃ viya paṭhavī
saṇṭhāti 5- mahābodhipallaṅko vinassamāne loke pacchā vinassati, saṇṭhahamāne
paṭhamaṃ saṇṭhahati. Tattha pubbanimittaṃ hutvā eko paduminigaccho uppajjati,
tassa sace tasmiṃ kappe buddho nibbattissati, pupphaṃ uppajjati. No ce na
uppajjati, uppajjamānañca 6- sace eko buddho nibbattissati, ekaṃ uppajjati.
Sace dve, tayo, cattāro, pañca buddhā nibbattissanti, pañca uppajjanti.
Tāni ca kho ekasmiṃyeva nāḷe kaṇṇikābaddhāni hutvā. Suddhāvāsabrahmāno
  "āyāma mārisā pubbanimittaṃ passissāmā"ti mahābodhipallaṅkaṭṭhānaṃ āgacchanti.
Buddhānaṃ anibbattanakappe pupphaṃ na hoti. Te pana apupphitaṃ gacchaṃ disvā
  "andhakāro vata bho loke bhavissati, tamābhibhūtā 7- sattā apāye pūressanti,
cha devalokā nava barhmalokā suññā bhavissantī"ti anattamanā honti.
Pupphitakāle pana pupphaṃ disvā "sabbaññubodhisattesu mātu kucchiṃ okkamantesu
nikkhamantesu sambujjhantesu dhammacakkaṃ pavattentesu yamakapāṭihāriyaṃ karontesu
devorohaṇaṃ karontesu āyusaṅkhāraṃ ossajjantesu 8- parinibbāyantesu
dasasahassacakkavāḷakampanādīni pāṭihāriyāni dakkhissāmā"ti ca, 9- "cattāro
apāyā parihāyissanti, cha devalokā nava barahamalokā paripūrissantī"ti ca
attamanā udānaṃ udānentā attano attano brahmalokaṃ gacchanti. Imasmiṃ
pana kappe pañca padumāni uppajjiṃsu. Tesaṃ nimittānaṃ ānubhāvena cattāro
buddhā uppannā, pañcamo uppajjissatīti suddhāvāsabarahamānopi tāni
padumāni disvā imamatthaṃ jāniṃsu. Tena vuttaṃ "aññesaṃpi pākaṭaṃ hotī"ti.
@Footnote: 1 cha.Ma., i. saṇṭhahanti.  2 cha.Ma. vuttameva.  3 cha.Ma. manussalokasaṇṭhahanaṭṭhānaṃ.
@4 cha.Ma. dhamakaraṇamukhe.       5 cha.Ma. saṇṭhahati.   6 i. uppajjamānā.
@7 cha.Ma. matā matā, i. matamātā.    8 i. vissajjantesu  9 i. ca saddo na dissati
                         Āyuparicchedavaṇṇanā
      [5] "itipi bhagavā ito so bhikkhave"tiādinā nayena kappaparicchedavasena
pubbenivāsaṃ dassetvā idāni tesaṃ buddhānaṃ jātiparicchedādivasena
dassetuṃ vipassī bhikkhavetiādimāha.
      Tattha āyuparicchede. Parittaṃ lahukanti ubhayametaṃ appakasseva
vevacanaṃ. Yaṃ hi appakaṃ, taṃ parittaṃ ceva lahukaṃ ca hoti. Appaṃ vā bhiyyoti
vassasatato vā upari appaṃ, aññaṃ vassasataṃ appatvā vīsaṃ vā tiṃsaṃ vā
cattālīsaṃ vā paṇṇāsaṃ vā saṭṭhiṃ vā vassāni jīvanti, 1- evaṃ dīghāyuko pana
atidullabho, asuko kira evaṃ ciraṃ jīvatīti tattha tattha gantvāva 2- daṭṭhabbo
hoti. Tattha  visākhā upāsikā vīsavassasataṃ jīvati, 3- tathā pokkharasāti brāhmaṇo
brahmāyu brāhmaṇo selo brāhmaṇo bāvariyabrāhmaṇo ānandatthero
mahākassapattheroti. Anuruddhatthero pana vassasatañceva paṇṇāsañca vassāni,
bākulatthero 4- vassasatañceva saṭṭhiñca vassāni. Ayaṃ sabbadīghāyuko. Sopi dve
vassasatāni na jīvati. 3-
      Vipassiādayo pana sabbepi bodhisattā mettāpubbabhāgena
somanassasahagatañāṇasampayuttaasaṅkhārikacittena mātu kucchismiṃ paṭisandhiṃ gaṇhiṃsu, tena
cittena gahitāya paṭisandhiyā asaṅkheyyaṃ āyu, iti sabbabuddhā asaṅkheyyāyukā.
Te kasmā asaṅkheyyaṃ na aṭṭhaṃsu? utubhojanavipattiyā. Utubhojanavasena hi āyu
Hāyatipi vaḍḍhatipi.
      Tattha yadā rājāno adhammikā honti, tadā uparājā 5- senāpati
seṭṭhī sakalanagaraṃ sakalaraṭṭhaṃ adhammikameva hoti. Atha tesaṃ ārakkhadevatā, tāsaṃ
devatānaṃ mittā bhummā devatā, 6- bhummadevatānaṃ 7- mittā ākāsaṭṭhakadevatā,
@Footnote: 1 cha.Ma., i. jīvati         2 cha.Ma., i. gantvā
@3 i. jīvi. evamuparipi       4 Sī. bakkulatthero
@5 cha.Ma., i. uparājāno,   6 cha.Ma. bhūmaṭṭhadevatā  7 cha.Ma., i. tāsaṃ devatānaṃ
Ākāsaṭṭhakadevatānaṃ mittā uṇhavalāhakā devatā, tāsaṃ mittā abbhavalāhakā
devatā, tāsaṃ mittā sītavalāhakā devatā, tāsaṃ mittā vassavalāhakā devatā,
tāsaṃ mittā cātummahārājikā devatā, tāsaṃ mittā tāvatiṃsā devatā, tāsaṃ
mittā yāmā devatāti evamādi evaṃ yāva bhavaggā ṭhapetvā ariyasāvake
sabbe devā brahmaparisāpi 1- adhammikā honti. Tāsaṃ adhammikatāya visamaṃ
candimasuriyā pariharanti, vāto yathāmaggena na vāyati, yathāmaggena avāyanto 2-
ākāsaṭṭhakavimānāni khobheti, vimānesu khobhitesu devatānaṃ kīḷanatthāya cittāni
na namanti, devatānaṃ kīḷanatthāya cittesu anamantesu sītuṇhabhedo utu
yathākālena na sampajjati, tasmiṃ asampajjante na ca sammā devo vassati,
kadāci vassati, kadāci na vassati, katthaci vassati, katthaci na vassati, vassanto
pana 3- vappakāle aṅkurakāle nāḷakāle pupphakāle khīraggahaṇādikālesu yathā
yathā sassānaṃ upakāro na hoti, tathā tathā vassati 4- ciraṃ vigacchati ca, 4- tena
sassāni visamapākāni honti vigatagandhavaṇṇarasādisampattīni 5- ekabhājane
pakkhittataṇḍulesupi ekasmiṃ padese bhattaṃ uttaṇḍulaṃ hoti ekasmiṃ atikilinnaṃ
ekasmiṃ sampākaṃ, 6- taṃ paribhuttaṃ kucchiyaṃpi tīhākārehi gacchati. Tena sattā
bahavābādhā ceva honti appāyukā ca. Evaṃ tāva utubhojanavasena āyu hāyati. 7-
      Yadā pana rājāno dhammikā honti, tadā senāpatiuparājānopi  8-
dhammikā hontīti purimanayeneva yāva barahamalokā sabbepi dhammikā honti,
tesaṃ dhammikattā samaṃ candimasuriyā pariharanti, yathāmaggena vāto vāyati, 9-
ākāsaṭṭhakavimānāni na khobheti, tesaṃ asaṅkhobhentānaṃ 10- devatānaṃ kīḷanatthāya
cittāni namanti. Evaṃ kālena utu sampajjati, devo sammā vassati, vappakālato
paṭṭhāya sassānaṃ upakāraṃ karonto kāle vassati, kāle vigacchati. Tena
sassāni samapākāni sugandhāni suvaṇṇāni surasāni ojavantāni honti,
@Footnote: 1 cha.Ma.,i. sabbā devabrahmaparisāpi.   2 cha.Ma.,i. ayathāmaggena vāyanto.
@3 cha.Ma.,i. vassantopi.    4-4 cha.Ma.,i. vassati ca vigacchati ca.   5 cha.Ma.,i.
@... rasādisampannāni  6 cha.Ma. samapākaṃ.  7. aṅ. catukka. 21/70/85 adhammikasutta
@8 cha.Ma. uparājā nopi.  9 cha.Ma. yathāmaggena vāyanto.  10 cha.Ma. akhobhā, i. asaṅkhobhe.
Tehi sampāditabhojanaṃ paribhuttaṃpi sammā paripākaṃ gacchati, tena sattā arogā
dīghāyukā honti. Evaṃ utubhojanavasena āyu vaḍḍhati.
      [7] Tattha vipassī bhagavā asītivassasahassāyukakāle nibbatto,
sikhī 1- sattativassasahassāyukakāleti idaṃ anupubbena parihīnasadisaṃ kataṃ, na pana
evaṃ parihīnaṃ, vaḍḍhitvā vaḍḍhitvā parihīnanti veditabbaṃ. Kathaṃ? imasmiṃ tāva
bhaddakappe 2- kakusandho bhagavā cattālīsavassasahassāyukakāle nibbatto, āyuppamāṇaṃ
pañca koṭṭhāse katvā cattāri ṭhatvā pañcame vijjamāneyeva parinibbuto.
Taṃ āyu parihāyamānaṃ dasavassakālaṃ patvā puna vaḍḍhamānaṃ asaṅkheyyaṃ hutvā
tato parihāyamānaṃ tiṃsavassasahassakāle ṭhitaṃ, tadā konāgamano bhagavā nibbatto.
Tasmiṃpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna vaḍḍhamānaṃ
asaṅkheyyaṃ hutvā parihāyitvā vīsativassasahassakāle ṭhitaṃ, tadā kassapo bhagavā
nibbatto. Tasmiṃpi tatheva parinibbute taṃ āyu dasavassakālaṃ patvā puna
vaḍḍhamānaṃ asaṅkheyyaṃ hutvā parihāyitvā vassasatakālaṃ pattaṃ. Atha amhākaṃ
sambuddho nibbatto. Evaṃ anupubbena parihāyitvā parihāyitvā vaḍḍhitvā
vaḍḍhitvā parihīnanti veditabbaṃ. Tattha yaṃ yaṃ āyuvuḍḍhippamāṇesu 3- manussesu
buddhā nibbattanti, tesaṃpi taṃ tadeva 4- āyupparimāṇaṃ hotīti veditabbaṃ.
                      Āyuparicchedavaṇṇanā niṭṭhitā.
                         Bodhiparicchedavaṇṇanā
      [8] Bodhiparicchede pana 5- pāṭaliyā mūleti pāṭalirukkhassa heṭṭhā.
Tassā pana pāṭaliyā khandho taṃdivasaṃ paṇṇāsaratano hutvā abbhuggato,
sākhā paṇṇāsaratanāti ubbedhena ratanasataṃ ahosi. Taṃdivasaṃ ca sā pāṭali
kaṇṇikābaddhehi viya pupphehi mūlato paṭṭhāya ekacchannā 6- ahosi, dibbagandhaṃ
vāyati. Na kevalañca tadā ayameva pupphitā, dasasahassacakkavāḷe sabbapāṭaliyo
@Footnote: 1 i. bhagavā.      2 cha.Ma., i. kappe,    3 cha.Ma., i. āyuparimāṇesu.
@4 i. tesampi tattheva. 5 i. pana saddo na dissati    6 cha.Ma., i. ekasañchannā.
Pupphitā. Na kevalañca pāṭaliyo, dasasahassacakkavāḷe sabbarukkhānaṃ khandhesu
khandhapadumāni, sākhāsu sākhāpadumāni, latāsu latāpadumāni, ākāsesu 1-
ākāsapadumāni pupphitāni, paṭhavītalaṃ bhinditvāpi mahāpadumāni uṭṭhitāni.
Mahāsamuddopi pañcavaṇṇehi padumehi nīluppalarattuppalehi ca sañchanno ahosi.
Sakaladasasahassacakkavāḷaṃ dhmālākulaṃ tattha tattha nibaddhapupphadāmavisaṭṭhamālāguṇa-
vippakiṇṇaṃ 2- nānāvaṇṇakusumasamujjalaṃ nandanavanacittalatāvanamissakavanapārusakavanasadisaṃ 3-
ahosi. Puratthimacakkavāḷamukhavaṭṭiyaṃ ussitaddhajā pacchimacakkavāḷamukhavaṭṭiyaṃ 4-
abhihananti. Pacchimadakkhiṇauttaracakkavāḷamukhavaṭṭiyaṃ ussitaddhajā
dakkhiṇacakkavāḷamukhavaṭṭiṃ abhihananti. Evaṃ aññamaññaṃ sirisampannāni 5- cakkavāḷāni
ahesuṃ. Abhisambuddhoti sakalaṃ buddhaguṇavibhavasiriṃ paṭivijjhamāno cattāri saccāni
abhisambuddho.
      "sikhī bhikkhave bhagavā arahaṃ sammāsambuddho puṇḍarīkassa mūle
abhisambuddho"tiādīsupi imināva nayena vaṇṇanā veditabbā. Ettha pana
puṇḍarīkoti setambarukkho. Tassāpi tadeva parimāṇaṃ. Taṃdivasañca sopi dibbagandhehi
pupphehi susañchanno ahosi. Na kevalañca pupphehi, phalehipi sañchanno ahosi.
Tassa ekato taruṇāni phalāni, ekato majjhimāni phalāni, ekato nātipakkāni 6-
ekato supakkāni pakkhittadibbojāni viya surasāni ojavantāni 7- olambanti.
Yathā so, evaṃ sakaladasasahassacakkavāvaḷe 8- pupphūpagā rukkhā pupphehi. Phalūpagā
rukkhā phalehi paṭimaṇḍitā ahesuṃ.
       Sāloti sālarukkho. Tassāpi tadeva parimāṇaṃ, tatheva pupphasirivibhavo
veditabbo. Sirīsarukkhepi eseva nayo. Udumbararukkhe pupphāni nāhesuṃ, phalavibhūti
panettha ambe vuttanayāva. Tathā nigrodheva 9- tathā assatthevāti. 10- Iti
sabbabuddhānaṃ ekova pallaṅko, rukkhā pana aññepi honti. Tesu yassa yassa
@Footnote: 1 cha.Ma. ākāse.  2 cha.Ma.... mālāguḷavippakiṇṇaṃ.  3 cha.Ma., i.... phārusakavanasadisaṃ
@4 cha.Ma., i....mukhavaṭṭī.  5 cha.Ma. sirīsampattāni.   6 cha.Ma. phalāni.
@7 cha.Ma., i. ayaṃ saddo na dissati      8 cha.Ma.... cakkavāḷesu.
@9-9 cha.Ma., i. va saddo na disasati.   10 cha.Ma. sāvakayugaparicchede.
Rukkhassa mūle catumaggañāṇasaṅkhātaṃ bodhiṃ buddhā paṭivijjhanti, so so bodhīti
vuccati. Ayaṃ bodhiparicchedo nāma.
                        Sāvakayugaparicchedavaṇṇanā
      [9] Sāvakayugaparicchede pana khaṇḍatissanti khaṇḍo ca tisso ca. Tesu
khaṇḍo ekapitiko kaniṭṭhabhātā, tisso purohitaputto. Khaṇḍo paññāpāramiyā
matthakaṃ patto, tisso samādhipāramiyā. Agganti ṭhapetvā vipassiṃ bhagavantaṃ
avasesehi saddhiṃ asadisaguṇatāya uttamaṃ. Bhaddayuganti aggatāyeva bhaddayugaṃ.
Abhibhūsambhavanti abhibhū ca sambhavo ca. Tesu abhibhū paññāpāramiyā matthakaṃ patto
sikhinā bhagavatā saddhiṃ aruṇavatito brahmalokaṃ gantvā brahmaparisāya vividhāni
pāṭihāriyāni dassento dhammaṃ desetvā dasasahassīlokadhātuṃ andhakārena
pharitvā "kiṃ idan"ti sañjātasaṃvegānaṃ obhāsaṃ pharitvā "sabbe me rūpañca
passantu saddañca suṇantū"ti adhiṭṭhahitvā "ārabhathā"ti 1- gāthādvayaṃ 2- bhaṇanto
saddaṃ sāveti. Sambhavo samādhipāramiyā matthakaṃ patto ahosi.
      Soṇuttaranti soṇo ca uttaro ca. Tesu 3- soṇo paññāpāramiṃ
pāramiṃ patto, uttaro samādhipāramiṃ patto. 4- Vidhūrasañjīvanti vidhūro ca sañjīvo
ca. Tesu vidhūro paññāpāramiṃ patto. 4- Sañjīvo samādhipāramiṃ patto samāpajjanabahulo
ratutiṭṭhānadivāṭṭhānakuṭileṇamaṇḍapādīsu samāpattibalena vāyamanto. 5- Ekadivasaṃ
araññe nirodhaṃ samāpajji. Atha naṃ vanakammikādayo "mato"ti sallakkhetvā
jhāpesuṃ. So yathāparicchedena samāpattito vuṭṭhāya cīvarāni papphoṭetvā gāmaṃ
piṇḍāya pāvisi. Tadupādāyeva naṃ "sañjīvo"ti sañjāniṃsu. Bhiyyosuttaranti
bhiyyoso ca uttaro ca. Tesu bhiyyoso paññāya, uttaro samādhinā aggo ahosi.
Tissabhāradvājanti tisso ca bhāradvājo ca. Tesu tisso paññāpāramiṃ patto,
bhāradvājo samādhipāramiṃ patto ahosi. Sāriputtamoggallānanti sāriputto ca
@Footnote: 1 cha.Ma. ārambhathāti  2 saṃ. sagā. 15/185 aruṇavatīsutta  3 cha.Ma. tesupi.
@4-4 cha.Ma. patto ahosi. 5 cha.Ma. ñāyanto, i. vāyapento.    6 i. patto ahosi.
Moggallāno ca. Tesu sāriputto paññāvisaye, moggallāno samādhivisaye aggo
ahosi. Aggasāvakayugaparicchedo 1- nāma.
                      Sāvakasannipātaparicchedavaṇṇanā
      [10] Sāvakasannipātaparicchede vipassissa bhagavato paṭhamasannipāto
caturaṅgiko ahosi, sabbe ehibhikkhū, sabbe iddhiyā nibbattapattacīvarā, sabbe
anāmantitāva āgatā, iti 2- te ca kho paṇaṇarase uposathadivase. Atha satthā
vījaniṃ gahetvā nisinno uposathaṃ osāresi. Dutiye tatiye ca 3- eseva nayo.
Tathā sesānaṃ buddhānaṃ sabbasannipātesu. Yasmā pana amhākaṃ bhagavato
paṭhamabodhiyāva 4- sannipāto ahosi, idañca suttaṃ aparabhāge vuttaṃ, tasmā "mayhaṃ
bhikkhave etarahi eko sāvakānaṃ sannipāto"ti aniṭṭhapetvā "ahosī"ti vuttaṃ.
      Tattha aḍḍhaterasāni bhikkhusatānīti purāṇajaṭilānaṃ sahassaṃ, dvinnaṃ
aggasāvakānaṃ parivārāni aḍḍhateyyasatānīti aḍḍhaterasasatāni. Tattha dvinnaṃ
aggasāvakānaṃ abhinīhārato paṭṭhāya vatthuṃ kathetvā pabbajjā dīpetabbā.
Pabbajitānaṃ pana tesaṃ mahāmoggallāno sattame divase arahattaṃ patto.
Dhammasenāpati pañṇarasame divase gijjhakūṭapabbatamajjhe sūkarakhātaleṇapabbhāre
bhāgineyyassa dīghanakhaparibbājakassa sajjite dhammayāge vedanāpariggahasuttante 5-
desiyamāne desanānusārena 6- anubujjhamānañāṇaṃ 6- pesetvā sāvakapāramīñāṇaṃ
patto. Bhagavā therassa arahattappattiṃ ñatvā vehāsaṃ abbhuggantvā veḷuvane 7-
paccuṭṭhāsi. 8- Thero "kuhiṃ nukho bhagavā gato"ti āvajjento veḷuvane
patiṭṭhitabhāvaṃ ñatvā sayaṃpi vehāsaṃ abbhuggantvā veḷuvaneyeva paccuṭṭhāsi. Atha
bhagavā pāṭimokkhaṃ osāresi. Taṃ sannipātaṃ sandhāya bhagavā "aḍḍhaterasāni
bhikkhusatānī"ti āha. Ayaṃ sāvakasannipātaparicchedo nāma.
@Footnote: 1 cha.Ma.,i. sāvakayugaparicchedo   2 cha.Ma.,i. itisaddo na dissati.   3 cha.Ma.,i.
@dutiyatatiyesupi.  4 cha.Ma.,i. paṭhamabodhiyā eko.  5 Ma.Ma. 13/201-206/182 dīghanakhasutta
@6-6 cha.Ma. desanaṃ anubujjhamānaṃ ñāṇaṃ. i. anubajjhamānaṃ ñāṇaṃ,
@7 cha.Ma. veḷuvaneyeva.         8 cha.Ma., i. patiṭṭhāsi.
                        Upaṭṭhākaparicchedavaṇṇanā
      [11] Upaṭṭhākaparicchede pana 1- ānandoti nibaddhupaṭṭhākabhāvaṃ
sandhāya vuttaṃ. Bhagavato hi paṭhamabodhiyaṃ anibaddhā 2- upaṭṭhākā ahesuṃ. 2- Ekadā
nāgasamālo pattacīvaraṃ gahetvā vicari, ekadā nāgito, ekadā upavāṇo,
ekadā sunakkhatto, ekadā cundo samaṇuddeso, ekadā sāgato, ekadā
meghiyo. Tattha ekadā bhagavā nāgasamālattherena saddhiṃ addhānamaggapaṭipanno
dvedhāpathaṃ patto. Thero maggā okkamma "bhagavā ahaṃ iminā maggena
gacchāmī"ti āha. Atha naṃ bhagavā "ehi bhikkhu iminā maggena gacchāmā"ti
āha. So "handa bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ iminā gaggena
gacchāmī"ti vatvā pattacīvaraṃ bhūmiyaṃ 3- ṭhapetuṃ āraddho. Atha naṃ bhagavā
"āhara bhikkhū"ti vatvā pattacīvaraṃ gahetvā gato. Tassapi bhikkhuno itarena
maggena gacchato corā pattacīvarañceva hariṃsu, sīsaṃ ca bhindiṃsu. So "bhagavā
idāni me paṭisaraṇaṃ, na añño"ti cintetvā lohitena galitena 4- bhagavato
santikaṃ āgami. 5- "kimidaṃ bhikkhū"ti ca vutte taṃ pavuttiṃ ārocesi. Atha naṃ
bhagavā "mā cintayi bhikkhu, etaṃ 6- kāraṇaṃyeva taṃ nivārayimhā"ti 6- vatvā taṃ
samassāsesi.
      Ekadā pana bhagavā meghiyattherena saddhiṃ pācīnavaṃsamigadāye jantugāmaṃ
agamāsi. Tatrāpi meghiyo jantugāme piṇḍāya caritvā nadītīre pāsādikaṃ
ambavanaṃ disvā "bhagavā tumhākaṃ pattacīvaraṃ gaṇhatha, ahaṃ tasmiṃ ambavane
samaṇadhammaṃ karomī"ti vatvā bhagavātā tikkhattuṃ nivāriyamānopi gantvā
akusalavitakkehi ajjhāpanno 7- paccāgantvā taṃ pavuttiṃ ārocesi. Taṃpi bhagavā
"idameva te kāraṇaṃ sallakkhetvā nivārayimhā"ti vatvā anupubbena sāvatthiṃ
@Footnote: 1 cha.Ma., i. panasaddo na dissati.   2-2 i. nibaddhā upaṭṭhākā nāhesuṃ.
@3 cha.Ma., i. chamāyaṃ.     4 cha.Ma., i. gaḷitena.    5 cha.Ma. agamāsi.
@6 cha.Ma. etaṃyeva te kāraṇaṃ sallakkhetvā nivārayimhā, i. etaṃ kāraṇaṃyeva te
@  nivārayimhā.          7 cha.Ma. upadduto, anvāsatto. i. anvāsanno.
Agamāsi. Tattha gandhakuṭipariveṇe paññattapavarabuddhāsane 1- nisinno bhikkhusaṅgha-
parivuto bhikkhū āmantesi "bhikkhave idānimhi mahallako, `ekacce bhikkhū iminā
maggena gacchāmā'ti vutte aññena gacchanti, ekacce mayhaṃ pattacīvaraṃ bhūmiyaṃ 2-
nikkhipanti, mayhaṃ nibaddhūpaṭṭhākaṃ ekaṃ bhikkhuṃ jānāthā"ti. Bhikkhūnaṃ dhammasaṃvego
udapādi. Athāyasmā sāriputto uṭṭhāyāsanā bhagavantaṃ vanditvā "ahaṃ bhante
tumheyeva paṭṭhayamāno satasahassakappādhikaṃ asaṅkheyyaṃ pāramiyo pūrayiṃ, 3- nanu
mādiso mahāpañño upaṭṭhāko nāma vaṭṭati, ahaṃ upaṭṭhahissāmī"ti āha. Taṃ
bhagavā "alaṃ sāriputta, yassaṃ disāyaṃ tvaṃ viharasi, asuññāyeva 4- sā disā, tava
ovādo buddhānaṃ ovādasadiso, na me tayā upaṭṭhākakiccaṃ atthī"ti paṭikkhipi.
Etenevupāyena mahāmoggallānaṃ ādiṃ katvā asītimahāsāvakā uṭṭhahiṃsu. Te
sabbepi bhagavā paṭikkhipi.
      Ānandatthero pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū evamāhaṃsu
"āvuso ānanda bhikkhusaṃgho upaṭṭhākaṭṭhānaṃ yācati, tavaṃpi yācāhī"ti. So
āha "yācitvā laddhupaṭṭhānaṃ nāma āvuso kīdisaṃ hoti, kiṃ maṃ satthā na
passati, sace rocessati, 5- ānando maṃ upaṭṭhātūti vakkhatī"ti. Atha
bhagavā "na bhikkhave ānando aññena ussāhetabbo, sayameva jānitvā maṃ
upaṭṭhahissatī"ti āha. Tato bhikkhū "uṭṭhehi 6- āvuso ānanda dasabalaṃ
upaṭṭhākaṭṭhānaṃ yācāhī"ti āhaṃsu. Thero uṭṭhahitvā cattāro paṭikkhepe,
catasso ca āyācanāti aṭṭha vare yāci.
      Cattāro paṭikkhepā nāma:- "sace bhante bhagavā attanā laddhaṃ
paṇītaṃ cīvaraṃ na mayhaṃ dassati, piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na
dassati, nimantanaṃ gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī"ti
vatvā "kaṃ panettha ānanda ādīnavaṃ addasā"ti 7- vutte "sacāhaṃ bhante
imāni vatthūni labhissāmi, bhavissanti me vattāro `ānando dasabalena laddhaṃ
paṇītacīvaraṃ paribhuñjati, piṇḍapātaṃ paribhuñjati, ekagandhakuṭiyaṃ vasati, ekatova
@Footnote: 1 cha.Ma., i. paññattavarabuddhāsane.     2 cha.Ma. bhūmiyanti na disasati.
@3 i. pūresiṃ.                     4 cha.Ma. asuññāyeva me sā disā
@5 cha.Ma. rocissati.                 6 cha.Ma., i. uṭṭhāhi  7 cha.Ma. passasīti
Nimantanaṃ gacchati, etaṃ lābhaṃ labhanto tathāgataṃ upaṭṭhāti, ko evaṃ upaṭṭhahato
bhāro"ti. Ime cattāro paṭikkhepe yāci.
      Catasso āyācanā nāma:- "sace bhante bhagavā mayā gahitaṃ
nimantanaṃ gamissati, sacāhaṃ tiroraṭṭhā tirojanapadā bhagavantaṃ daṭṭhuṃ āgataparisāya 1-
āgatakkhaṇeeva bhagavantaṃ dassetuṃ lacchāmi, yadā me kaṅkhā uppajjati,
tasmiṃyeva khaṇe bhagavantaṃ upasaṅkamituṃ lacchāmi, yaṃ bhagavā mayhaṃ parammukhā dhammaṃ
deseti, taṃ āgantvā mayhaṃ kathessati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī"ti
vatvā "kaṃ panettha ānanda ānisaṃsaṃ passasī"ti vutte "idha bhante saddhā
kulaputtā bhagavato okāsaṃ alabhantā maṃ evaṃ vadanti `sve bhante ānanda
bhagavatā saddhiṃ amhākaṃ ghare bhikkhaṃ gaṇheyyāthā'ti, sace bhante bhagavā tattha
na gamissati, icchitakkhaṇeyeva parisaṃ dassetuṃ kaṅkhañca vinodetuṃ okāsaṃ na
lacchāmi, bhavissanti vattāro `kiṃ ānando dasabalaṃ upaṭṭhāti, ettakampissa
anuggahaṃ bhagavā na karotī'ti, bhagavato ca parammukhā maṃ pucchissanti `ayaṃ āvuso
ānanda gāthā idaṃ suttaṃ idaṃ jātakaṃ kattha desitan'ti, sacāhaṃ taṃ na
sampādayissāmi, bhavissanti vattāro `ettakaṃpi āvuso na jānāsi, kasmā tvaṃ
chāyā viya bhagavantaṃ avijahanto dīgharattaṃ vicarasī'ti, 2- tenāhaṃ parammukhā
desitassāpi dhammassa puna kathanaṃ icchāmī"ti imā catasso āyācanā yāci. Bhagavāpi
tassa adāsi.
      Evaṃ ime aṭṭha vare gahetvā nibaddhupaṭṭhāko ahosi. Tasseva
ṭhānantarassatthāya kappasatasahassaṃ pūritānaṃ pāramīnaṃ phalaṃ pāpuṇīti. Taṃ imassa
nibaddhupaṭṭhākabhāvaṃ sandhāya "mayhaṃ bhikkhave etarahi ānando bhikkhu upaṭṭhāko
aggupaṭṭhāko"ti āha. Ayaṃ upaṭṭhākaparicchedo nāma.
      [12] Pitiparicchedo uttānatthoyeva.
      Vihāraṃ pāvisīti kasmā vihāraṃ pāvisi. Bhagavā kira ettakaṃ kathetvā
cintesi "na tāva mayā sattannaṃ buddhānaṃ vaṃso nirantaraṃ matthakaṃ pāpetvā
@Footnote: 1 cha.Ma. āgataṃ parisaṃ.        2 i. vicari.
Kathito, mayi 1- pana vihāraṃ paviṭṭhe ime bhikkhū bhiyyoso mattāya
pubbenivāsañāṇaṃ ārabbha vaṇṇaṃ kathayissanti. Athāhaṃ āgantvā nirantaraṃ buddhavaṃsaṃ
kathetvā matthakaṃ pāpetvā dassāmī"ti bhikkhūnaṃ kathāvārassa okāsaṃ datvā
uṭṭhāyāsanā vihāraṃ pāvisi.
      Yañcetaṃ bhagavā tantiṃ kathesi, tattha kappaparicchedo jātiparicchedo
gottaparicchedo āyuparicchedo bodhiparicchedo sāvakayugaparicchedo
sāvakasannipātaparicchedo upaṭṭhākaparicchedo pitiparicachedoti navime vārā āgatā,
sambahulavāro na āgato, ānetvā pana dīpetabbo.
                            Sambahulavāra
      sabbabodhisattānaṃ hi ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā
pabbajitabbanti ayameva vaṃso ayaṃ paveṇī. Kasmā? sabbaññubodhisattānañhi
mātu kucchiṃ okkamanato paṭṭhāya pubbe vuttappakārāni anekāni pāṭihāriyāni
honti, tatra nesaṃ yadi neva jātanagaraṃ na pitā na mātā 2- na bhariyā na
putto paññāyeyya, "imassa neva jātanagaraṃ na pitā .pe. Na putto
paññāyati, devo vā sakko vā māro vā brahmā vā esa maññe,
devānañca īdisaṃ paṭihāriyaṃ anacchariyan"ti  maññamāno jano neva sotabbaṃ
na saddahitabbaṃ 3- maññeyya, tato abhisamayo na bhaveyya, abhisamaye asati
niratthako 4- buddhuppādo, aniyyānikaṃ sāsanaṃ hoti. Tasmā sabbabodhisattānaṃ
  "ekasmiṃ kulavaṃsānurūpe putte jāte nikkhamitvā pabbajitabban"ti ayameva vaṃso
ayaṃ paveṇī. Tasmā puttādīnaṃ vasena sambahulavāro ānetvā dīpetabbo.
                        Sambahulaparicchedavaṇṇanā
      tattha:-
           samavattakkhandho atulo,            suppabuddho ca uttaro
           satathavāho vijitaseno,            rāhulo bhavati sattamoti
ete tāva sattannaṃ buddhānaṃ 5- anukmeneva      satta puttā veditabbā.
@Footnote: 1 cha.Ma. ajja mayi          2 i. "na mātā"ti na dissati.
@3 cha.Ma., i. saddhātabbaṃ.    4 cha.Ma. niratthakova   5 cha.Ma. sattannampi bodhisattānaṃ
      Tattha rāhulabhadde tāva jāte paṇṇaṃ āharitvā mahāpurisassa
hatthe ṭhapayiṃsu. Athassa tāvadeva sakalasarīraṃ khobhetvā puttasineho aṭṭhāsi. So
cintesi "ekasmiṃ tāva jāte evarūpo puttasineho, parosahassaṃ kira me
puttā bhavissanti, tesu ekekasmiṃ jāte imaṃ sinehabandhanaṃ evaṃ vaḍḍhantaṃ
dubbhijjaṃ bhavissatīti 1- rāhulo jāto bandhanaṃ jātan"ti āha. Taṃdivasameva ca
rajjaṃ pahāya nikkhanto. Esa nayo sabbesaṃ puttuppattiyanti. Ayaṃ puttaparicchedo.
      Suttanā 2- sabbakāmā ca,       sucittā atha rocanī 3-
      ruccatinī 4- sunandā ca            bimbā  bhavati sattamāti
etā tesaṃ sattannaṃpi puttānaṃ mātaro ahesuṃ. Bimbā devī pana rāhulakumāre
jāte rāhulamātāti paññāyittha. Ayaṃ bhariyāparicchedo.
      Vipassī kakusandhoti ime pana dve bodhisattā payuttaājaññarathaṃ
āruyha mahābhinikkhamanaṃ nikkhamiṃsu. Sikhī konāgamanoti ime dve hatthikkhandhavaragatā
hutvā nikkhamiṃsu. Vessabhū bodhisatto 5- suvaṇṇasīvikāya nisīditvā nikkhami.
Kassapo uparipāsādamahātale nisinnova ānāpānacatutthajjhānaṃ nibbattetvā
jhānā vuṭṭhāya taṃ jhānaṃ pādakaṃ katvā "pāsādo gantvā 6- bodhimaṇḍe otaratū"ti
adhiṭṭhāsi. Pāsādo ākāsena gantvā bodhimaṇḍe otari. Mahāpurisopi tato
otaritvā bhūmiyaṃ ṭhatvā "pāsādo yathāṭhāneyeva patiṭṭhatū"ti cintesi. So
yathāṭhāne patiṭṭhāsi. Mahāpurisopi satta divasāni padhānaṃ anuyuñjitvā bodhipallaṅke
nisīditvā sabbaññutañāṇaṃ 7- paṭivijjhi. Amhākaṃ pana bodhisatto kaṇṭhakamāruyha 8-
nikkhantoti. Ayaṃ yānaparicchedo.
     Vipassissa bhagavato yojanappamāṇe padese vihāro patiṭṭhito, 9-
sikhissa tigāvute, vessabhussa aḍḍhayojane, kakusandhassa gāvute, konāgamanassa
@Footnote: 1 cha.Ma.,i. bhavissati  2 cha.Ma. sutanā i. sudhānā  3 cha.Ma. rocinī  4 cha.Ma. rucaggatī.
@  i. rucaggattī    5 cha.Ma.,i. bodhisattoti na dissati.   6 cha.Ma. uggantvā
@7 cha.Ma. sabbaññutaṃ  8 cha.Ma. kaṇṭakaṃ assavaramāruyha,  9 cha.Ma., i. patiṭṭhāsi.
Aḍḍhagāvute, kassapassa vīsatiusabhe. Amhākaṃ bhagavato pakatimānena soḷasakarīse
rājamānena aṭṭhakarīse padese vihāro patiṭṭhitoti. Ayaṃ vihāraparicchedo nāma.
      Vipassissa bhagavato ekaratanāyāmā vidatthivitthārā aṭṭhaṅgulubbedhā
suvaṇṇiṭṭhakā kāretvā cūḷaṃsena chādetvā vihāraṭṭhānaṃ kīṇiṃsu. Sikhissa
suvaṇṇayaṭṭhiphālehi chādetvā kīṇiṃsu. Vessabhussa suvaṇṇahatthipādāni kāretvā
tesaṃ cūḷaṃsena chādetvā kīṇiṃsu. Kakusandhassa vuttanayeneva suvaṇṇiṭṭhakāhi
chādetvā kīṇiṃsu. Konāgamanassa vuttanayeneva suvaṇṇakacchapehi chādetvā
kīṇiṃsu. Kassapassa suvaṇṇakaḷīhiyeva 1- chādetvā kīṇiṃsu. Amhākañca 2- bhagavato
salakkhaṇānaṃ kahāpaṇānaṃ cūḷaṃsena 3- chādetvā kīṇiṃsu. Ayaṃ vihārabhūmiggahaṇe 4-
paricchedo. 4-
      Tattha vipassissa bhagavato tathā bhūmiṃ kīṇitvā vihāraṃ katvā
dinnaupaṭṭhāko punabbasumitto nāma ahosi, sikhissa bhagavato 5- sirivaḍḍho 6-
nāma, vessabhussa sotthiyo nāma, kakusandhassa accuto nāma, konāgamanassa
uggo nāma, kassapassa sumano nāma, amhākaṃ pana bhagavato sudatto nāma.
Sabbecete gahapatimahāsālā seṭṭhino ahesunti. Ayaṃ upaṭṭhākaparicchedo
nāma.
      Aparāni cattāri avijahitaṭṭhānāni nāma honti. Sabbabuddhānaṃ hi
bodhipallaṅko avijahito, ekasmiṃyeva ṭhāne hoti. Dhammacakkappavattanaṃ isipatane
migadāye avijahitameva hoti. Devorohaṇakāle saṅkassanagaradvāre paṭhamapādagaṇḍitā 7-
avijahitāva hoti. Jetavane gandhakuṭiyā cattāri mañcapādaṭṭhānāni
avijahitāneva honti, vihāro pana khuddakopi mahantopi hoti, vihāropi na
vijahatiyeva. 8- Nagaraṃ pana vijahati. Yadā nagaraṃ pācīnato hoti, tadā vihāro
@Footnote: 1 cha.Ma. suvaṇṇakaṭṭīhi, i. suvaṇṇakaṭaṭhīhi.   2 cha.Ma. ca saddo na dissati.
@3 cha.Ma., i. cūḷaṃseneva           4-4 cha.Ma. vihārabhūmiggahanadhanaparicchedo.,
@  i. vihārabhūmigahaṇe dhanaparicchedo.   5 cha.Ma., i. bhagavatoti na dissati.
@6 cha.Ma. sirivaḍḍhano, i. sirivaḍḍhako.  7 cha.Ma. paṭhamapadagaṇṭhikā, i. paṭhamapādagaṇṭhi.
@8 cha.Ma. vijahitoyeva
Pacchimato. Yadā nagaraṃ dakkhiṇato, tadā vihāro uttarato. Yadā nagaraṃ pacchimato
tadā vihāro pācīnato, yadā nagaraṃ uttarato tadā vihāro dakkhiṇatoti 1-
idāni pana nagaraṃ uttarato, vihāro dakkhiṇato.
      Sabbabuddhānaṃ ca āyuvemattaṃ pamāṇavemattaṃ kulavemattaṃ padhānavemattaṃ
rasmivemattanti pañca vemattāni honti. Āyuvemattaṃ nāma keci
dīghāyukā honti, keci appāyukā. Tadā hi dīpaṅkarassa vassasatasahassaṃ
āyuppamāṇaṃ ahosi, amhākaṃ bhagavato vassasataṃ āyuppamāṇaṃ.
      Pamāṇavemattaṃ nāma keci dīghā honti, keci rassā. Tathā hi
dīpaṅkaro asītihattho ahosi, sumano navutihattho, amhākaṃ pana bhagavā
aṭṭhārasahattho.
      Kulavemattaṃ nāma keci khattiyakule nibbattanti, keci brāhmaṇakule.
Padhānavemattaṃ  nāma kesañci padhānaṃ ittarakālameva hoti, yathā kassapassa
bhagavato. Kesañci addhanīyaṃ yathā amhākaṃ bhagavato.
      Rasmivemattaṃ nāma sumaṅgalassa 2- bhagavato sarīrarasmi dasasahassīlokadhātuppamāṇā
ahosi. Amhākaṃ bhagavato samantā byāmamattā. Tatra rasmivemattaṃ
ajjhāsayapaṭibaddhaṃ. Yo yattakaṃ icchati, tassa tattakaṃ sarīrappabhā pharati. Sumaṅgalassa
pana niccaṃpi dasasahassīlokadhātuṃ phalatūti ajjhāsayo ahosi. Paṭividdhaguṇesu pana
katthaci 3- vemattaṃ nāma natthi.
      Aparaṃ amhākaṃyeva bhagavato sahajātaparicchedañca nakkhattaparicchedañca
dīpesuṃ. Sabbaññubodhisattena kira saddhiṃ rāhulamātā ānandatthero channo
kaṇṭhako 4- nidhikumbhiyo 5- mahābodhi kāḷudāyīti imāni satta sahajātāni. Mahāpuriso
ca uttarāsāḷhanakkhatteyeva 6- mātu kucchiyaṃ 7- okkami, mahābhinikkhamanaṃ
@Footnote: 1 cha.Ma. itisaddo na dissati.   2 cha.Ma. maṅgalassa. evamuparipi  3 cha.Ma. kassaci
@4 cha.Ma. kaṇṭako, i. kanthako   5 cha.Ma. nidhikumbho, i. nidhikumbhi.
@6 cha.Ma. uttarāsāḷhanakkhatteneva.  7 cha.Ma., i. mātukucchiṃ
Nikkhami, dhammacakkaṃ pavattesi, yamakapāṭihāriyaṃ akāsi. Visākhanakkhattena jāto ca
abhisambuddho ca parinibbuto ca. Māghanakkhattenassa sāvakasannipāto ca ahosi
āyusaṅkhārossajjanañca. Assayujanakkhattena devorohaṇanti ettakaṃ āharitvā
dīpetabbaṃ. Ayaṃ sambahulavāraparicchedo nāma.
      [13] Idāni atha kho tesaṃ bhikkhūnantiādīsu te bhikkhū "āvuso
pubbenivāsassa nāma ayaṃ gati, yaṃ panīdaṃ 1- cutito paṭṭhāya paṭisandhiārohaṇaṃ.
Yaṃ pana idaṃ paṭisandhito paṭṭhāya pacchāmukhaṃ ñāṇaṃ pesetvā cutiṃ gantabbaṃ,
idaṃ atigarukaṃ. Ākāse padaṃ dassenato viya bhagavā kathetī"ti 2- ativimhayajātā
hutvā "acchariyaṃ āvuso"tiādīni vatvā puna aparaṃpi kāraṇaṃ dassentā 3-
"yatra hi nāma tathāgato"tiādimāhaṃsu.
      Tattha yatra hi nāmāti acchariyaṭṭhe nipāto, yo nāma tathāgatoti
attho. Chinnapapañceti ettha papañcā nāma taṇhā māno diṭṭhīti ime tayo
kilesā. Chinnavaṭumeti ettha  vaṭumanti kusalākusalakammavaṭṭaṃ vuccati.
Pariyādinnavaṭṭeti tasseva vevacanaṃ, pariyādinnasabbakammavaṭṭeti attho.
Sabbadukkhavītivatteti sabbaṃ vipākavaṭṭasaṅkhātaṃ dukkhaṃ vītivatte. Anussarissatīti
idaṃ yatra hīti nipātavasena anāgatavacanaṃ, attho panettha atītavasena veditabbo.
Bhagavā hi te buddhe anussari, na idāni anussarissatīti. Evaṃsīlāti maggasīlena
phalasīlena lokiyalokuttarasīlena evaṃsīlā. Evaṃdhammāti ettha samādhipakkhāva
dhammā adhippetā, maggasamādhinā phalasamādhinā lokiyalokuttarasamādhinā evaṃsamādhinoti
attho. Evaṃpaññāti maggapaññādivaseneva evaṃpaññā. Evaṃvihārīti ettha
pana heṭṭhā samādhipakkhānaṃ dhammānaṃ gahitattā vihāro gahitova, puna kasmā
gahitameva gaṇhātīti ce. Na idaṃ gahitameva, idaṃ hi nirodhasamāpattiparidīpanatthaṃ
vuttaṃ. Tasmā evaṃ nirodhasamāpattivihārī te bhagavanto ahesunti attho
daṭṭhabbo.
@Footnote: 1 cha.Ma. panasaddo na dissati.  2 cha.Ma. kathesī"ti.  3 cha.Ma., i. dassento.
     Evaṃ vimuttāti ettha vikkhambhanavimuttitadaṅgavimuttisamucchedavimuttipaṭip-
passaddhivimuttinissaraṇavimuttīti pañcavidhā vimutti. Tattha aṭṭhasamāpattiyo sayaṃ
vikkhambhitehi nīvaraṇādīhi vimuttattā vikkhambhanavimutatīti saṅkhayaṃ 1- gacchanti.
Aniccānupassanādikā satta anupassanā sayaṃ tassa tassa paccanīkaṅgavasena
paricchinnattā 2- tehi niccasaññādīhi vimuttattā tadaṅgavimuttīti saṅkhyaṃ
gacchanti. Cattāro ariyamaggā sayaṃ samucchinnehi kilesehi vimuttattā
samucchedavimtatīti saṅkhyaṃ gacchanti. Cattāri sāmaññaphalāni maggānubhāvena kilesānaṃ
paṭippassaddhante uppannattā paṭippassaddhivimuttīti saṅkhyaṃ gacchanti.
Nibbānaṃ sabbakilesehi nissaraṇattā 3- apagatattā dūre ṭhitattā nissaraṇavimuttīti
saṅkhyaṃ gacchatīti 4- imāsaṃ pañcannaṃ vimuttīnaṃ vasena "evaṃ vimuttā"ti ettha
attho daṭṭhabbo.
      [14] Paṭisallānā vuṭṭhitoti ekībhāvā vuṭṭhito.
      [16] Ito so bhikkhaveti kā 5- anusandhi? idañhi suttaṃ "tathāgatassevesā 5-
Bhikkhave dhammadhātu supaṭividdhā"ti ca "devatāpi tathāgatassa etamatthaṃ
ārocesun"ti ca imehi dvīhi padehi āraddhanti. 6- Tattha devatāārocanapadaṃ
suttantapariyosāne devacārikāya kolāhalaṃ dassento vicāressati.
Dhammadhātupadānusandhivasena pana ayaṃ desanā āraddhā. Tattha khattiyo jātiyātiādīni
ekādasa padāni nidānakaṇḍe vuttanayeneva veditabbāni.
                        Bodhisattadhammatāvaṇṇanā
      [17] Athakho bhikkhave vipassī bodhisattotiādīsu pana vipassīti.
Tassa nāmaṃ, taṃ ca kho vividhe atthe passanakusalatāya laddhaṃ. Bodhisattoti
paṇḍitasatto bujjhanakasatto. Bodhisaṅkhātesu vā catūsu maggesu satto āsatto
laggamānasoti bodhisatto. Sato sampajānoti ettha satoti satiyeva.
@Footnote: 1 i., Sī. saṅkhaṃ evamuparipi     2 cha.Ma., i. pariccattāhi.
@3 cha. Ma., i. nissaṭattā      4 cha.Ma. gacchati. iti imāsaṃ....
@5 cha.Ma., i. ko.           6 cha.Ma. ābaddhaṃ, i. ābaddhanti.
Sampajānoti ñāṇaṃ. Satiṃ supaṭṭhitaṃ katvā ñāṇena paricchinditvā mātu kucchiṃ
okkamīti attho. Okkamīti iminā cassa okkantabhāvova pāliyaṃ dassito na
okkamanakkamo. So pana yasmā aṭṭhakathaṃ āruḷho, tasmā evaṃ veditabbo:-
      sabbabodhisattā hi samatiṃsa pāramiyo pūretvā pañca mahāpariccāge
pariccajitvā ñātatthacariyā lokatthacariyā buddhacariyānaṃ koṭiṃ patvā vessantarasadise
tatiye attabhāve ṭhatvā satta mahādānāni datvā sattakkhattuṃ paṭhaviṃ
kampetvā kālaṃ katvā dutiyacittavāre tusitabhavane nibbattanti. Vipassī
bodhisattopi tatheva katvā tusitapure  nibtatitvā saṭṭhisatasahassādhikā
sattapaññāsavassakoṭiyo tattha aṭṭhāsi. Aññadā pana dīghāyukadevaloke nibbattā
bodhisattā na yāvatāyukaṃ tiṭṭhanti. Kasmā? tattha pāramīnaṃ duppūraṇīyattā. Te
adhimuttakālakiriyaṃ 1- katvā manussapatheyeva nibbattanti. Pāramiyo panassa 2- yathā
idāni ekenattabhāvena sabbaññutaṃ uppādetuṃ 3- sakkonti, evaṃ sabbaso
pūritattā tadā vipassī bodhisatto tattha yāvatāyukaṃ aṭṭhāsi.
      Devatānaṃ pana "manussānaṃ gaṇanāvasena idāni sattahi divasehi
cuti bhavissati"ti pañca pubbanimittāni uppajjanti:- mālā milāyanti, vatthāni
kilissanti, kacchehi sedā muccanti, kāye dubbaṇṇiyaṃ okkamati, devo
devāsane na saṇṭhāti.
      Tattha mālāti paṭisandhiggahaṇadivase pilandhitamālā 4- tā kira
saṭṭhisatasahassādhikasattapaṇṇāsavassakoṭiyo amilāyitvā tadā milāyanti. Vatthesupi
eseva nayo. Ettakaṃ pana kālaṃ devānaṃ neva sītaṃ na uṇhaṃ hoti, tasmiṃ kāle
sarīrā bindubinduvasena sedā muccanti. Ettakañca kālaṃ tesaṃ sarīre
khañḍiccapāliccādivasena vivaṇṇatā na paññāyati, devadhītā soḷasavassuddesikā viya
khāyanti, devaputtā vīsativasasuddesikā viya khāyanti, maraṇakāle pana tesaṃ
kilantarūpo attabhāvo hoti. Ettakañca tesaṃ kālaṃ devaloke ukkaṇṭhikā 5-
nāma natthi, maraṇakāle pana nissasanti vijambhanti, sake āsane nābhiramanti.
@Footnote: 1 cha.Ma. adhimuttikālakiriyaṃ.  2 cha.Ma. pāramīnaṃ pūrento pana.  3 cha.Ma. upanetuṃ.
@4 cha.Ma. piḷandhanamālā     5 cha.Ma. ukkaṇṭhitā
      Imāni pana pañca 1- pubbanimittāni yathā loke mahāpuññānaṃ
rājarājamahāmattādīnaṃyeva ukkāpātabhūmicālacandaggāhādinimittāni paññāyanti,
na sabbesaṃ, evameva 2- mahesakkhānaṃ devatānaṃyeva paññāyanti, na sabbesaṃ.
Yathā ca manussesu pubbanimittāni nakkhattapāṭhakādayova jānanti, na sabbe,
evaṃ tānipi na sabbadevatā jānanti, pañḍitāeva pana jānanti. Tattha ye
mandena kusalakammena nibbattā devaputtā, te tesu uppannesu "idāni ko
jānāti `kuhiṃ nibbattissāmā'ti"bhāyanti. Ye mahāpuññā, te "amhehipi
dinnadānaṃ, rakkhitasīlaṃ, bhāvitabhāvanaṃ āgamma uparidevalokesu sampattiṃ
anubhavissāmā"ti na bhāyanti. Vipassī bodhisattopi tāni pubbanimittāni disvā
"idāni anantare attabhāve buddho bhavissāmī"ti na 3- bhāyi. Athassa tesu nimittesu
pātubhūtesu dasasahassacakkavāḷadevatā sannipatitvā "mārisa tumhehi dasa pāramiyo
pūrentehi na sakkasampattiṃ na mārasampattiṃ na brahmasampattiṃ na cakkavattisampattiṃ
paṭṭhentehi pūritā, lokanittharaṇatthāya pana buddhattaṃ paṭṭhayamānehi
pūritā. So te 4- idāni kālo mārisa buddhattāya, samayo mārisa buddhattāyā"ti
yācanti.
      Atha mahāsatto tāsaṃ devatānaṃ paṭiññaṃ adatvāva kāladīpadesakula-
janettiāyuparicchedavasena pañcamahāvilokanaṃ nāma vilokesi. Tattha "kālo nukho,
na kālo"ti paṭhamaṃ kālaṃ vilokesi. Tattha vassasatasahassato uddhaṃ vaḍḍhitaāyukālo
kālo nāma na hoti. Kasmā? tadā hi sattānaṃ jātijarāmaraṇāni na
paññāyanti, buddhānaṃ ca dhammadesanā nāma tilakkhaṇavinimuttā natthi, tesaṃ
"dukakhamaniccamanattā"ti kathentānaṃ "kiṃ nāmetaṃ kathentī"ti neva sotuṃ, na
saddahituṃ maññanti, tato abhisamayo na hoti, tasmiṃ asati aniyyānikaṃ sāsanaṃ
hoti. Tasmā so akālo. Vassasatato paṭṭhāya onaāyukālopi kālo na
hoti. Kasmā? tadā hi sattā ussannakilesā honti, ussanna kilesānañca
@Footnote: 1 cha.Ma. pañcāti na dissati.    2 cha.Ma. evaṃ.
@3 cha.Ma. na bhāyati.          4 cha.Ma., i.vo.
Dinno ovādo ovādaṭṭhāne na tiṭṭhati, udake daṇḍarājī viya khippaṃ
vigacchati. Tasmā sopi akālo. 1- Vassasatasahassato paṭṭhāya heṭṭhā, vassasatato
paṭṭhāya uddhaṃ āyukālo kālo nāma, tadā ca asītivassasahassāyukā manussā.
Atha mahāsatto "nibbattitabbakālo"ti kālaṃ passi.
      Tato dīpaṃ vilokento saparivāre cattāro dīpe oloketvā "tīsu
dīpesu buddhā na nibbattanti, jambudīpeyeva nibbattantī"ti dīpaṃ passi.
      Tato "jambudīpo nāma mahā, dasayojanasahassaparimāṇo, katarasmiṃ
nukho padese buddhā nibbattatī"ti desaṃ olokento majjhimadesaṃ passi.
Majjhimadeso nāma "puratthimāya disāya kajaṅgalaṃ nāma nigamo"ti 2- ādinā
nayena vinaye vuttova. So āyāmato tīṇi yojanasatāni, vitthārato
aḍḍhateyyāni parikkhepato nava yojanasatānīti. Etasmiṃ hi padese buddhā
paccekabuddhā aggasāvakā asītimahāsāvakā cakkavattirājāno aññe ca mahesakkhā
khattiyabrāhmaṇagahapatimahāsālā uppajjanti. Idaṃ cettha bandhumatī nāma nagaraṃ,
tattha mayā nibbattitabbanti niṭṭhamagamāsi.
      Tato kulaṃ anuvilokento 3- "buddhā nāma lokasammate kule
nibbattanti, idāni ca khattiyakulaṃ lokasammataṃ, tattha nibbattissāmi, bandhumā
nāma me rājā pitā bhavissatī"ti kulaṃ passi.
      Tato mātaraṃ vilokento "buddhamātā nāma lolā surādhuttā na
hoti, kappasatasahassapūritapāramī jātito paṭṭhāya akhaṇḍapañcasīlā hoti, ayañca
bandhumatī nāma devī īdisā, ayaṃ me mātā bhavissati, kittakaṃ panassā
āyū"ti āvajjanto "dasannaṃ māsānaṃ upari satta divasānī"ti passi.
      Iti idaṃ pañcamahāvilokanaṃ viloketvā "kālo me mārisā
buddhabhāvāyā"ti devatānaṃ saṅgahaṃ karonto paṭiññaṃ datvā "gacchatha tumhe"ti
@Footnote: 1 cha.Ma. akālova.       2 vi. mahā. 5/259/24 mahākaccānassa pañcavaraparidassanā
@3 cha.Ma., i. vilokento
Tā devatā uyyojetvā tusitadevatāhi parivuto tusitapure nandavanaṃ 1- pāvisi.
Sabbadevalokesupi nandavanaṃ atthiyeva. Tatra naṃ devatā ito cuto sugatiṃ
gacchāti pubbe katakusalakammokāsaṃ sārayamānā vicaranti. So evaṃ devatāhi kusalaṃ
sārayamānāhi parivuto tattha vicarantoyeva cavi.
      Evaṃ cuto ca cavāmīti jānāti, cuticittaṃ na jānāti. Paṭisandhiṃ
gahetvāpi jānāti, paṭisandhicittameva na jānāti. Imasmiṃyeva me ṭhāne paṭisandhi
gahitāti evaṃ pana jānāti. Keci pana therā "āvajjanapariyāyo nāma laddhuṃ
vaṭṭati, dutiyatatiyacittavāreeva jānissatī"ti vadanti. Tipiṭakamahāsivatthero panāha
"mahāsattānaṃ paṭisandhi na aññesaṃ paṭisandhisadisā, koṭippattaṃ pana tesaṃ
satisampajaññaṃ. Yasamā pana teneva cittena taṃ cittaṃ kātuṃ 2- na sakkā, tasmā
cuticittaṃ na jānāti. Cutikkhaṇeyeva 3- pana cavāmīti jānāti. Paṭisandhicittaṃ na
jānāti. Asukasmiṃ me ṭhāne paṭisandhi gahitāti jānātīti, 4- tasmiṃ kāle dasasahassī
lokadhātu saṅkampatī"ti. Evaṃ sato sampajāno mātu kucchiṃ okkamanto pana
ekūnavīsatiyā paṭisandhicittesu mettāpubbabhāga somanassasahagatañāṇasampayutta-
asaṅkhārikakusalacittasadisamahāvipākacittena paṭisandhiṃ gaṇhi. Mahāsivatthero pana
upekkhāsahagatenāti āha. Yathā ca amhākaṃ bhagavā, evaṃ sopi āsāḷhapuṇṇamiyaṃ 5-
uttarāsāḷhanakkhatteneva paṭisandhiṃ aggahesi.
      Tadā kira pure puṇṇamāya sattamadivasato paṭṭhāya vigatasurāpānaṃ
mālāgandhādivibhūsanasampannaṃ nakkhattakīḷaṃ anubhavamānā bodhisattamātā sattame
divase pāto vuṭṭhāya gandhodakena nhāyitvā sabbālaṅkāravibhūsitā varabhojanaṃ
bhuñjitvā uposathaṅgāni adhiṭṭhāya sirigabbhaṃ pavisitvā sirisayane nipannā
niddaṃ okkamamānā imaṃ supinaṃ addasa:- cattāro kira naṃ mahārājāno
sayaneneva saddhiṃ ukkhipitvā anotattadahaṃ netvā nhāpetvā dibbavatthehi 6-
nivāsetvā dibbagandhehi vilimpetvā dibbapupphāni pilandhitvā tato avidūre
@Footnote: 1 cha.Ma. nandanavanaṃ evamuparipi   2 cha.Ma.,i. ñātaṃ.   3 cha.Ma. cutikkhaṇepi.
@4 cha.Ma. itisaddo na dissati    5 cha.Ma. āsāḷhīpuṇṇamāyaṃ, i. āsāḷhipuṇṇamāYu.
@6 cha.Ma. dibbavatthaṃ,
Rajatapabbato tassa anto kanakavimānaṃ atthi, tasmiṃ pācīnato sīsaṃ katvā
nipajjāpesuṃ. Atha bodhisatto setavaravāraṇo hutvā tato avidūre eko
suvaṇṇapabbato, tattha caritvā tato oruyha taṃ 1- rajatapabbataṃ abhirūhitvā
kanakavimānaṃ pavisitvā mātaraṃ padakkhiṇaṃ katvā dakkhiṇapassaṃ phāletvā kucchiṃ
paviṭṭhasadiso ahosi.
      Atha pabuddhā devī taṃ supinaṃ rañño ārocesi. Rājā vibhātāya
rattiyā catusaṭṭhimatte brāhmaṇapāmokkhe pakkosāpetvā haritūpalittāya 2-
lājādīhi katamaṅgalasakkārāya bhūmiyā mahārahāni āsanāni paññapetvā tattha
nisinnānaṃ brāhmaṇānaṃ sappimadhusakkarābhisaṅkhatassa varapāyāsassa suvaṇṇarajatapātiyo
pūretvā suvaṇṇarajatapātīheva paṭikujjitvā adāsi, aññehi ca ahatavatthakapila-
gāvīdānādīhi tesaṃ santappesi. Atha nesaṃ sabbakāmasantappitānaṃ taṃ supinaṃ
ārocetvā "kiṃ bhavissatī"ti pucchi. Brāhmaṇā āhaṃsu "mā cintayi mahārāja,
deviyā te kucchimhi gabbho patiṭṭhito, so  ca kho purisagabbho, na itthīgabbho,
putto te bhavissati. So sace agāraṃ ajjhāvasissati, rājā bhavissati cakkavattī.
Dhammiko 3- dhammarājā sace agārā nikkhamma pabbajissati, buddho bhavissati
loke vivaṭacchado"ti ayaṃ tāva "mātukucchiṃ okkamī"ti ettha atthavaṇṇanākkamo.
      Ayamettha dhammatāti  ayaṃ ettha mātukucchiṃ okkamane dhammatā, ayaṃ
sabhāvo ayaṃ niyamoti vuttaṃ  hoti. Niyāmo ca nāmesa kammaniyāmo utuniyāmo
bījaniyāmo cittaniyāmo dhammaniyāmoti pañcavidho.
      Tattha kusalassa iṭṭhavipākadānaṃ, akusalassa aniṭṭhavipākadānanti ayaṃ
kammaniyāmo. Tassa dīpanatthaṃ "na antalikkhe"ti 4- gāthāya vatthūni vattabbāni.
Apica ekā kira itthī sāmikena saddhiṃ bhaṇḍitvā ubbandhitvā maritukāmā rajjupāse
gīvaṃ pavesesi. Aññataro puriso vāsiṃ nisedento 5- taṃ itthikammaṃ disvā
@Footnote: 1 cha.Ma. tanti na dissati   2 i. haritupattāya   3 cha.Ma.,i. dhammiko dhammarājāti
@  pāṭho na dissati   4 khu.dha. 25/127 tayojanavatthu   5 cha.Ma., i. nisento.
Rajjuṃ chinditukāmo "mā bhāyi mā bhāyī"ti taṃ samassāsento upadhāvi. Rajju
āsīviso hutvā aṭṭhāsi. So bhīto  hutvā 1- palāyi. Itarā tattheva mari.
Evamādīni cettha vatthūni dassetabbāni.
      Tesu tesu janapadesu tasmiṃ tasmiṃ kāle ekappahāreneva rukkhānaṃ
pupphaphalaggahaṇādīni, vātassa vāyanaṃ avāyanaṃ, ātapassa tikkhatā mandatā, devassa
vassanaṃ avassanaṃ, padumānaṃ divā vikasanaṃ rattiṃ sammilananti 2- evamādi utuniyāmo.
      Yaṃ panetaṃ sālibījato sāliphalameva, madhurato madhurarasaṃyeva, tittato
tittarasaṃyeva phalaṃ hoti, ayaṃ bījaniyāmo.
      Purimā purimā cittacetasikā dhammā pacchimānaṃ pacchimānaṃ cittacetasikānaṃ
dhammānaṃ upanissayapaccayena pavcayoti evaṃ yadetaṃ cakkhuviññāṇādīnaṃ
anantarā sampaṭicchannādīnaṃ 3- nibbattanaṃ, ayaṃ cittaniyāmo.
      Yā panesā bodhisattānaṃ mātukucchiṃ okkamanādīsu dasasahassī-
lokadhātukampanādīnaṃ pavatti, ayaṃ dhammaniyāmo nāma. Tesu idha dhammaniyāmo
adhippeto. Tasmā tamevatthaṃ dassento dhammatā esā bhikakhaveti ādimāha.
      [18] Tattha kucchiṃ okkamatīti ettha kucchiṃ okkanto hotīti
ayamattho. Okkante hi tasmiṃ evaṃ hoti, na okkamamāne. Appamāṇoti
vuḍḍhippamāṇo, vipuloti attho. Uḷāroti tasseva vevacanaṃ. Uḷārāni uḷārāni
khādanīyāni khādantīti 4- ādīsu hi madhuraṃ uḷāranti vuttaṃ. Uḷārāya khalu bhavaṃ
vacchāyano samaṇaṃ gotamaṃ pasaṃsāya pasaṃsatīti 5- ādīsu seṭṭhaṃ uḷāranti vuttaṃ.
Idha pana vipulaṃ adhippetaṃ. Devānaṃ devānubhāvanti ettha devānaṃ ayamānubhāvo
nivatthavatthassa pabhā dvādasa yojanāni pharati, tathā sarīrassa, tathā alaṅkārassa,
tathā vimānassa, taṃ atikkamitvāti attho.
@Footnote: 1 cha.Ma.,i. hutvā na dissati.  2 cha.Ma. milāyananti.  3 cha.Ma.,i. sampaṭicchanādīnaṃ.
@4 Ma.mū. 12/366/329 mahāsaccakasutta  5 Ma.mū. 12/288/252 cūḷahatthipadopamasutta
      Lokantarikāti tiṇṇaṃ tiṇṇaṃ cakkavāḷānaṃ antarā ekekā
lokantarikā 1- hoti tiṇṇaṃ tiṇṇaṃ sakaṭacakkānaṃ vā pattānaṃ vā aññamaññaṃ
āhacca ṭhapitānaṃ majjhe okāso viya. So pana lokantarikanirayo parimāṇato 2-
aṭṭhayojanasahasso hoti. Aghāti niccavivaṭā. Asaṃvutāti heṭṭhāpi appatiṭṭhā.
Andhakārāti tamabhūtā. Andhakāratimisāti cakkhuviññāṇuppattinivāraṇato
andhabhāvakaraṇatimisena samannāgatā. Tattha kira cakkhuviññānaṃ na jāyati. Evaṃ
mahiddhikāti candimasuriyā kira ekappahāreneva tīsu dīpesu paññāyanti, evaṃ
mahiddhikā. Ekekāya disāya nava nava yojanasatasahassāni andhakāraṃ vidhamitvā
ālokaṃ dassenti, evaṃmahānubhāvā. Ābhāya nānubhontīti attano pabhāya
nappahonti. Te kira cakkavāḷapabbatassa vemajjhena vicaranti, cakkavāḷapabbatañca
atikkamma lokantarikanirayo. Tasmā te tattha ābhāya  nappahonti.
      Yepi tattha sattāti yepi tasmiṃ lokantarikamahāniraye sattā
uppannā. Kiṃ pana kammaṃ katvā tattha uppajjantīti. Bhāriyaṃ dāruṇaṃ mātāpitūnaṃ
dhammikasamaṇabrāhmaṇānañca upari aparādhaṃ aññañca divase divase pāṇavadhādisāhasikakammaṃ
katvā tattha uppajjanti tāmbapaṇṇidīpe abhayacoranāgacorādayo
viya. Tesaṃ attabhāvo tigāvutiko hoti, vaggulīnaṃ viya dīghanakhā honti. Te
rukkhe vagguliyo viya nakhehi cakkavāḷapabbate lagganti. Yadā te 3- saṃsapantā
aññamaññassa hatthapāsaṃ gatā honti, atha "bhakkho no laddho"ti maññamānā
tattha dhāvantā 4- viparivattitvā lokasandhārakodake patanti, vāte paharantepi
madhukaphalāni viya chijjitvā udake patanti, patitamattāva accantakhāre udake
piṭṭhapiṇḍaṃ 5- viya vilīyanti.
      Aññepi kira bho santi sattāti bho yathā mayaṃ mahādukkhaṃ anubhavāma,
evaṃ aññepi kira sattā idaṃ dukkhaṃ anubhavanatthāya idhūpapannāti taṃ divasaṃ
passanti. Ayaṃ pana obhāso ekayāgupānamattaṃpi na tiṭṭhati, accharāsaṃghāṭamattameva
@Footnote: 1 cha.Ma. ekeko lokantariko   2 ka. vitthārato
@3 cha.Ma.,i. teti na dissati  4 cha.Ma. vāvaṭā, i. vayāvaṭā.  5 cha.Ma. piṭṭhapiṇḍi viYu.
Vijjobhāsaṃ 1- viya niccharitvā "kiṃ idan"ti bhaṇantānaṃyeva antaradhāyati.
Saṃkampatīti samantato kampati. Itaradvayaṃ purimapadasseva vevacanaṃ. Puna appamāṇo
cātiādi nigamanatthaṃ vuttaṃ.
      [19] Cattāro naṃ devaputtā catuddisaṃ rakkhāya upagacchantīti ettha
cattāroti catunnaṃ mahārājānaṃ vasena vuttaṃ, dasasahassacakkavāḷesu pana cattāro
cattāro katvā cattāḷīsasahassāni honti. Tattha imasmiṃ cakkavāḷe mahārājāno
khaggahatthā bodhisattassa ārakkhanatthāya upagantvā sirigabbhaṃ pavisitvā itare
gabbhadvārato paṭṭhāya avaruddhake paṃsupisācakādiyakkhagaṇe paṭikkamāpetvā yāva
cakkavāḷā ārakkhaṃ gaṇhiṃsu.
      Kimatthāya panāyaṃ rakkhā, nanu paṭisandhikkhaṇe kalalakālato paṭṭhāya
sacepi koṭisatasahassamārā koṭisatasahassaṃpi sineruṃ ukkhipitvā bodhisattassa vā
bodhisattamātu vā antarāyakaraṇatthaṃ āgaccheyyuṃ, sabbe antarāyā antaradhāyeyyuṃ.
Vuttampi cetaṃ bhagavatā ruhiruppādavatthusmiṃ:- "aṭṭhānametaṃ bhikkhave
anavakāso, yo parūpakkamena 2- tathāgataṃ jīvitā voropeyyuṃ. 3- Na parūpakkamena
bhikkhave tathāgatā parinibbāyanti. Gacchatha tumhe bhikkhave yathāvihāraṃ, arakkhiyā
bhikkhave tathāgatāti 4- evameva, parūpakkamena na tesaṃ jīvitantarāyo atthi, santi
kho pana amanussā virūpā duddasikā bheravarūpā migapakkhino, yesaṃ rūpaṃ vā
disvā saddaṃ vā sutvā bodhisattamātu bhayaṃ vā santāso vā uppajjeyya,
tesaṃ nivāraṇatthāya ārakkhaṃ aggahesuṃ. Apica bodhisattassa puññatejena
sañjātagāravā attano gāravacoditāpi te evamakaṃsu.
      Kiṃ panete antogabbhaṃ pavisitvā ṭhitā cattāro mahārājāno
bodhisattassa mātuyā attānaṃ dassenti, na dassentīti? nhānamaṇḍanabhojanādi-
sarīrakiccakāle na dassenti, sirigabbhaṃ pavisitvā varasayane nipannakāle pana
dassenti. Tattha kiñcāpi amanussadassanaṃ nāma manussānaṃ sappaṭibhayaṃ hoti,
@Footnote: 1 cha.Ma. vijjobhāso, i, vijjuobhāso   2 cha.Ma., i. anupakkamena
@3 cha.Ma., i. voropeyYu.        4 vinaYu. 7/342/134 saṃghabhedakakkhandhaka.
Bodhisattassa mātā pana attano ceva puttassa ca puññānubhāvena te disvā
na bhāyati, pakatiantepurapālakesu viyassā tesu cittaṃ uppajjati.
      [20] Pakatiyā sīlavatīti sabhāveneva sīlasampannā. Anuppanne kira
buddhe manussā tāpasaparibbājakānaṃ santike vanditvā ukkuṭikaṃ nisīditvā sīlaṃ
gaṇhanti. Amhākaṃ bodhisattassa mātāpi kāladevilassa isino santike sīlaṃ
gaṇhāti. Bodhisatte pana kucchigate aññassa pādamūle nisīdituṃ nāma na
sakkā, samānāsane nisīditvā gahitasīlaṃpi avamaññakaraṇamattaṃ 1- hoti. Tasmā
sayameva sīlaṃ aggahesīti vuttaṃ.
      [21] Purisesūti bodhisattapitaraṃ ādiṃ katvā kesuci manussesu
purisādhippāyacittaṃ na uppajjati. Bodhisattamātu rūpaṃ pana kusalāpi sippikā
potthakammādīsupi kātuṃ na sakkonti. Taṃ disvā purisassa rāgo na uppajjatīti
na sakkā vattuṃ, sace pana taṃ rattacitto upasaṅkamitukāmo hoti, pādā na
vahanti dibbasaṅkhalikā viya bajjhanti. Tasmā "anatikkamanīyā"tiādi vuttaṃ.
      [22] Pañcannaṃ kāmaguṇānanti pubbe kāmaguṇūpasañhitanti iminā
purisādhippāyavasena vatthupaṭikkhepo kathito, 2- idha ārammaṇapaṭilābho dassito.
Tadā kira deviyā evarūpo putto kucchimhi 3- uppannoti sutvā samantato
rājāno mahagghābharaṇaturiyādivasena pañcadvārārammaṇavatthubhūtaṃ paṇṇākāraṃ
pesenti. Bodhisattassa ca bodhisattamātu ca katakammassa ussannattā
lābhasakkārassa pamāṇaparicchedo nāma natthi.
      [23] Akilantakāyāti yathā aññā itthiyo gabbhabhārena kilamanti,
hatthapādā uddhumātakādīni pāpuṇanti, na evaṃ tassā koci kilamatho ahosi.
Tirokucchigatanti antokucchigataṃ. Passatīti kalalādikālaṃ atikkamitvā
      sañjātaaṅgapaccaṅgaahīnindriyabhāvaṃ upagataṃyeva passati. Kimatthaṃ passati?
sukhavāsatthaṃ. 4- Yatheva hi mātā puttena saddhiṃ nisinnā vā nipannā vā
"hatthaṃ vāssa pādaṃ vā olambantaṃ  ukkhipitvā saṇṭhapessāmī"ti sukhavāsatthaṃ 4-
@Footnote: 1 cha.Ma. āvajjanakaraṇamattaṃ, i, avaññākaraṇamattaṃ, 2 cha.Ma. kato
@3 cha.Ma. kucchiṃ                     4-4 cha.Ma. sukhavāsatthaṃyeva
Puttaṃ oloketi, 1- evaṃ bodhisattamātāpi yantaṃ mātu uṭṭhānagamanaparivattana-
nisajjādīsu uṇhasītaloṇakatittakakaṭukāhārajjhoharaṇakālesu ca gabbhassa dukkhaṃ
uppajjati. "atthi nukho me taṃ puttassā"ti sukhavāsatthaṃ bodhisattaṃ
olokayamānā pallaṅkaṃ ābhujjitvā nisinnaṃ bodhisattaṃ passati. Yathā hi aññe
antokucchigatā pakkāsayaṃ avattharitvā āmāsayaṃ ukkhipitvā udarapaṭalaṃ piṭṭhito
katvā piṭṭhikaṇṭakaṃ nissāya ukkuṭikaṃ dvīsu muṭṭhīsu hanukaṃ ṭhapetvā deve
vassante rukkhasusire makkaṭā viya nisīdanti, na evaṃ bodhisatto, bodhisatto
pana piṭṭhikaṇṭakaṃ piṭṭhito katvā dhammāsane dhammakathiko viya pallaṅkaṃ ābhujjitvā
puratthābhimukho nisīdati. Pubbe katakammaṃ panassa 2- vatthuṃ sodheti, suddhe
vatthumhi sukhumacchavilakkhaṇaṃ nibbattati. Atha naṃ kucchitaco paṭicchādetuṃ na
sakkoti, olokentiyā bahi ṭhito viya paññāyati. Tamatthaṃ upamāya vibhāvento
bhagavā seyyathāpīti ādimāha. Bodhisatto pana anto kucchigato mātaraṃ na
passati. Na hi antokucchiyaṃ cakkhuviññāṇaṃ uppajjati.
      [24] Kālaṃ karotīti na vijāyanabhāvapaccayā 3- āyuparikkhayeneva.
Bodhisattena vasitaṭṭhānamhi cetiyakuṭisadisaṃ hoti aññesaṃ aparibhogārahaṃ, na
ca sakkā bodhisattamātaraṃ apanetvā aññaṃ aggamahesiṭṭhāne ṭhapetunti
tattakaṃyeva bodhisattamātu āyuppamāṇaṃ hoti, tasmā tadā kālaṃ karoti. Katarasmiṃ
pana vaye kālaṃ karotīti. Majjhimavaye. Paṭhamavayasmiṃ hi sattānaṃ attabhāve
chandarāgo balavā hoti, tena tadā sañjātagabbhā itthī gabbhaṃ anurakkhituṃ na
sakkoti, gabbho bahvābādho hoti. Majjhimavayassa pana dve koṭṭhāse atikkamma
tatiye koṭṭhāse vatthu visuddhaṃ 4- hoti, visuddhe 4- vatthumhi nibbattadārakā
arogā honti, tasmā bodhisattamātā paṭhamavaye sampattiṃ anubhavitvā
majjhimavayassa tatiye koṭṭhāse vijāyitvā kālaṃ karotīti ayamettha dhammatā.
@Footnote: 1 i. oloketu                      2 cha.Ma. panassā.
@3 cha.Ma. vijātabhāvapaccayā.           4 cha.Ma., i. visadaṃ, visade.
      [25] Nava vā dasa vāti ettha vāsaddo vikappanavasena, satta
vā aṭṭha vā ekādasa vā dvādasa vāti evamādīnaṃpi saṅgaho veditabbo.
Tattha aṭṭhamāse 1- jāto jīvati, sītuṇhakkhamo pana na hoti. Sattamāse 2- jāto
na jīvati, sesā jīvanti.
      [27] Devā paṭhamaṃ paṭiggaṇhantīti khīṇāsavā suddhāvāsabrahmāno paṭiggaṇhanti.
Kathaṃ paṭiggaṇhanti? "sūtivesaṃ gaṇhitvā"ti eke. Taṃ pana paṭikkhipitvā
Idaṃ vuttaṃ:- tadā bodhisattamātā suvaṇṇakhacitaṃ vatthaṃ nivāsetvā macchakkhisadisaṃ
dukūlapaṭaṃ yāva pādantā pārupitvā aṭṭhāsi. Athassā sallahukaṃ gabbhavuṭṭhānaṃ
paṭiggaṇhanti ahosi dhammakarakato 3- udakanikkhamanasadisaṃ. Atha te pakatibarahamaveseneva
upasaṅkamitvā paṭhamaṃ suvaṇṇajālena paṭīggahesuṃ. Tesaṃ hatthato cattāro mahārājāno
ajinappaveṇiyā paṭiggahesuṃ. Tato manussā dukūlacumbiṭakena paṭiggahesuṃ. Tena
vuttaṃ "devā paṭhamaṃ paṭiggaṇhanti, pacchā manussā"ti.
      [28] Cattāro naṃ devaputtāti cattāro mahārājāno. Paṭiggahetvāti
ajinappaveṇiyā paṭiggahetvā. Mahesakkhoti mahātejo mahāyaso lakkhaṇasampanno.
      [29] Visuddhova 4- nikkhamatīti yathā aññe sattā yonimagge
laggantā bhaggavibhaggā nikkhamanti, na evaṃ nikkhamati, malaggo hutvā nikkhamatīti
attho. Uddenāti udakena. Kenaci asucināti yathā aññe sattā kammajavātehi
uddhaṃpādā 5- adhosirā yonimagge pakkhittā sataporisanarakapapātaṃ patantā viya,
tālacchiddena nikkaḍḍhiyamānā hatthī viya mahādukkhaṃ anubhavantā nānāasucīhi
sammakkhitāva nikkhamanti, na evaṃ bodhisatto. Bodhisattañhi kammajavātā uddhaṃpādaṃ
adhosiraṃ kātuṃ na sakkonti. So dhammāsanato otaranto dhammakathiko viya,
nisseṇito otaranto puriso viya ca dve hatthe ca dve pāde ca pasāretvā
ṭhitakova mātukucchisambhavena kenaci asucinā amakkhito nikkhamati.
@Footnote: 1 cha.Ma., i. sattamāsajāto.   2 cha.Ma., i. aṭṭhasattamāsajāto.  3 cha.Ma. dhamakaraṇato.
@4 cha.Ma., i. visadova.      5 i. uddhapādā.
      [30] Udakassa dhārāti udakavaṭṭiyo. Tāsu sītā suvaṇṇakaṭāhe
patati, uṇhā rajatakaṭāhe. Idañca paṭhavītale kenaci asucinā asammissaṃ tesaṃ
pānīyaparibhojanīyaudakaṃ ceva aññehi asādhāraṇaṃ kīḷanaudakavaṭṭiñca 1- dassetuṃ
vuttaṃ, aññassa pana suvaṇṇartaghaṭehi āhariyamānaudakassa ceva
haṃsavaṭakādipokkharaṇīgatassa  2- ca udakassa paricchedo natthi.
      [31] Sampatijātoti muhuttajāto. Pāliyaṃ pana mātukucchito
nikkhantamatto viya dassito, na kho panevaṃ daṭṭhabbo. 3- Nikkhantamattañhi 4- naṃ
paṭhamaṃ brahmāno suvaṇṇajālena paṭiggaṇhiṃsu, tesaṃ hatthato cattāro mahārājāno
ajinappaveṇiyā, tesaṃ hatthato manussā dukūlacumbiṭakena. Manussānaṃ hatthato
muñcitvā paṭhaviyaṃ patiṭṭhito. Setamhi chatte anudhāriyamāneti dibbasetacchatte
dhāriyamānamhi. Ettha ca chattassa parivārāni khaggādīni pañca rājakakudhabhaṇḍānipi
āgatāneva. Pāliyaṃ pana rājagamane rājā viya chattameva vuttaṃ. Tesu chattameva
paññāyati, na chattaggāhako. Tathā khaggatālavaṇṭamorahatthakavālavījanīuṇhīsapaṭāyeva 5-
paññāyanti na tesaṃ gahakā. Sabbāni kira tāni adissamānarūpā devatā
gaṇhiṃsūti. Vuttampi cetaṃ:-
               anekasākhañca sahassamaṇḍalaṃ,
               chattaṃ marū dhārayumantalikkhe. 6-
               Suvaṇṇadaṇḍā vivattanti 7- cāmarā,
               na dissare cāmarachattagāhakāti. 8-
      Sabbā ca disāti idaṃ sattapadavītihārupariṭṭhitassa viya sabbadisānuvilokanaṃ
vuttaṃ, na kho panevaṃ daṭṭhabbaṃ. Mahāsatto hi manussānaṃ hatthato muñcitvā
paṭhaviyaṃ patiṭṭhito puratthimadisaṃ olokesi. Anekāni cakkavāḷasahassāni ekaṅgaṇāni
ahesuṃ. Tattha devamanussā gandhamālādīhi pūjayamānā "mahāpurisa idha tumhehi
@Footnote: 1 cha.Ma.,i. kīḷāudakañca.   2 cha.Ma. haṃsavattakādi...  3 cha.Ma.,i. na evaṃ daṭṭhabbaṃ.
@4 cha.Ma.,i. nibbattamattaṃ.   5 cha.Ma..... uṇahīsamattāyeva, i....uṇhīsapaṭṭā
@6 pāli. dhāreyyamantalikkhe  7 cha.Ma. vipatanti. i. vītipatanti.
@8 khu.su. 25/694/470 nālakasutta
Sadisopi natthi, kuto uttaritaro"ti āhaṃsu. Evaṃ catasso disā, catasso
anudisā, heṭṭhā, upari 1- disā anuviloketvā attanā sadisaṃpi adisvā "ayaṃ
uttarā disā"ti uttarābhimukho sattapadavītihārena agamāsi 2- evamettha attho
veditabbo. Āsabhinti uttamaṃ. Aggoti guṇehi sabbapaṭhamo. Itarāni dve
padāni etasseva vevacanāni. Ayamantimā jāti, natthidāni punabbhavoti padadvayena
imasmiṃ attabhāve pattabbaṃ arahattaṃ byākāsi.
      Ettha ca samehi pādehi paṭhaviyā patiṭṭhānaṃ catuiddhipādapaṭilābhassa
pubbanimittaṃ, uttarābhimukhabhāvo mahājanaṃ ajjhottharitvā abhibhavitvā
gamanassa pubbanimittaṃ, sattapadagamanaṃ sattabojjhaṅgaratanapaṭilābhassa pubbanimittaṃ,
dibbasetacchattadhāraṇaṃ vimuttivarachattapaṭilābhassa 3- pubbanimittaṃ, pañcarājakakudha-
bhaṇḍānaṃ paṭilābho pañcahi vimuttīhi vimuccanassa pubbanimittaṃ, disāvilokanaṃ 4-
anāvaraṇañāṇapaṭilābhassa pubbanimittaṃ, āsabhivācābhāsanaṃ appaṭivattiyadhamma-
cakkappavattanassa pubbanimittaṃ, "ayamantimā jātī"ti sīhanādo anupādisesāya
nibbānadhātuyā parinibbānassa pubbanimittanti veditabbaṃ. Ime vārā pāliyaṃ
āgatā, sambahulavāro pana nāgato, āharitvā dīpetabbo.
      Mahāpurisassa hi jātadivase dasasahassīlokadhātu kampi. Dasasahassīlokadhātumhi
devatā ekacakkavāḷe sannipatiṃsu. Paṭhamaṃ devā paṭiggaṇhiṃsu, pacchā
manussā. Tantibaddhā vīṇā cammabaddhā bheriyo ca kenaci avāditā sayameva
vajjiṃsu. Manussānaṃ aṭṭabandhanādīni 5- khaṇḍākhaṇḍaṃ 6- chijjiṃsu. Sabbarogā
vūpasamiṃsu, ambilena dhotatambamalaṃ 7- viya vigacchiṃsu. Jaccandhā rūpāni passiṃsu.
Jaccabadhirā saddaṃ suṇiṃsu. Pīṭhasappi javasampannā ahesuṃ. Jātijaḷānaṃpi eḷamūgānaṃ
sati patiṭaṭhāsi. Videsaṃ pakkhandanāvā 8- supaṭṭanaṃ pāpuṇiṃsu. Ākāsaṭṭhakabhūmaṭṭhakaratanāni
sakatejabhāvobhāsitāni 9- ahesuṃ. Verino mettācittaṃ paṭilabhiṃsu.
@Footnote: 1 cha.Ma. uparīti dasa disā, i. uparīti dasapi disā   2 cha.Ma. agamāsīti.
@3 cha.Ma., i. vimutticchattapaṭilābhassa.           4 cha.Ma. sabbadisānuvilokanaṃ.
@5 cha.Ma., i. andubandhanādīni.  6 i. khaṇḍākhaṇḍāni.  7 i. dhotatambalohamalaṃ.
@8 i. pakkhantā nāvā.     9 cha.Ma. sakatejobhāsitāni, i. sakatejobhāsabhāsitāni.
Avīcimhi aggi nibbāyi. Lokantaresu āloko udapādi. Nadījalaṃ 1- nappavatti.
Mahāsamudde madhuraṃ 2- udakaṃ ahosi. Vāto na vāyi. Ākāsagatā 3- pabbatarukkhagatā
sakuṇā bhassitvā paṭhavīgatā ahesuṃ. Cando ativirocati. 4- Suriyo na uṇho, na
sītalo, nimmalo utusampanno ahosi. Devatā attano attano vimānadvāre
ṭhatvā apphoṭanaselanacelukkhepādīhi mahākīḷanaṃ 5- kīḷiṃsu. Cātuddisikamahāmeghopi 6-
vassi. Mahājanaṃ neva khudā na pipāsā pīḷesi. Dvārakavāṭāni sayameva vivariṃsu.
Pupphūpagaphalūpagarukkhā pupphaphalāni gaṇhiṃsu. Dasasahassīlokadhātu ekadhajamālā
ahosi.
      Tatrāpissa dasasahassīlokadhātukampo sabbaññutañāṇapaṭilābhassa
pubbanimittaṃ. Devatānaṃ ekacakkavāḷe sannipāto dhammacakkappavattanakāle
ekappahāreneva sannipatitvā dhammapaṭiggahaṇassa pubbanimittaṃ. Paṭhamaṃ devatānaṃ
paṭiggahaṇaṃ catunnaṃ rūpāvacarajjhānānaṃ paṭilābhassa pubbanimittaṃ. Pacchā manussānaṃ
paṭiggahaṇaṃ catunnaṃ arūpajjhānānaṃ 7- paṭilābhassa pubbanimittaṃ. Tantibaddhavīṇānaṃ
sayaṃ vajjanaṃ anupubbavihārapaṭilābhassa pubbanimittaṃ. Cammabaddhabherīnaṃ vajjanaṃ
mahatiyā dhammabheriyā anusāvanassa pubbanimittaṃ. Aṭṭabandhanādīnaṃ 8- chedo
asmimānasamucchedassa pubbanimittaṃ. Mahājanassa rogavigamo catusaccapaṭilābhassa
pubbanimittaṃ. Jaccandhānaṃ rūpadassanaṃ dibbacakkhupaṭilābhassa pubbanimittaṃ.
Badhirānaṃ saddasavanaṃ dibbasotadhātupaṭilābhassa pubbanimittaṃ. Pīṭhasappīnaṃ javasampadā
catuiddhipādapaṭilābhassa pubbanimittaṃ. Jātijaḷānaṃ 9- samālapanaṃ catunnaṃ
satipaṭṭhānānaṃ paṭilābhassa 9- pubbanimittaṃ. Videsapakkhandanāvānaṃ supaṭṭanasampāpuṇanaṃ
catupaṭisambhidādhigamassa pubbanimittaṃ. Ratanānaṃ sakatejabhāvobhāsitattaṃ 10- yaṃ lokassa
dhammobhāsaṃ dassessati, tassa pubbanimittaṃ.
@Footnote: 1 cha.Ma., i. nadīsu jalaṃ.           2 cha.Ma. madhurasaṃ, i. madhurarasaṃ.
@3 cha.Ma., i. ākāsapabbatarukkhagatā.   4 cha.Ma. ativiroci, i. ativiya viroci.
@5 cha.Ma. mahākīḷakaṃ, i. mahākīḷaṃ        6 cha.Ma. cātuddīpikamahāmegho
@7 cha.Ma. arūpāvacarajjhānānaṃ.          8 cha.Ma., i. andubandhanādīnaṃ.
@9-9 cha.Ma., i. jaḷānaṃ satipatiṭṭhānaṃ catusatipaṭṭhānapaṭilābhassa.
@10 cha.Ma. sakatejo bhāsitattaṃ, i. sakatejobhāsitattaṃ.
      Verīnaṃ mettacittapaṭilābho catubrahmavihārapaṭilābhassa pubbanimittaṃ.
Avīcimhi agginibbāpanaṃ 1- ekādasaagginibbāpanassa pubbanimittaṃ.
Lokantarikāloko avijjandhakāraṃ vidhamitvā ñāṇālokadassanassa pubbanimittaṃ.
Nadīsu 2- toyassa appavattanaṃ catuvesārajjapaṭilābhassa pubbanimittaṃ. 2-
Mahāsamuddassa madhuratā nibbānarasena ekarasabhāvassa pubbanimittaṃ. Vātassa avāyanaṃ
dvāsaṭṭhidiṭṭhigatabhindanassa pubbanimittaṃ. Sakuṇānaṃ paṭhavīgamanaṃ mahājanassa ovādaṃ
sutvā pāṇehi saraṇagamanassa pubbanimittaṃ. Candassa ativirocanaṃ bahujanakantatāya
pubbanimittaṃ. Suriyassa uṇhasītavivajjanaṃ utusukhatāya 3- kāyikacetasika-
sukhuppattiyā 4- pubbanimittaṃ. Devatānaṃ vimānadvāresu ṭhatvā apphoṭanādīhi kīḷanaṃ
buddhabhāvaṃ patvā udānaṃ udānassa pubbanimittaṃ. Cātuddisikamahāmeghavassanaṃ mahato
dhammameghavassanassa pubbanimittaṃ. Khudāpīḷanassa abhāvo kāyagatāsatiamatapaṭilābhassa
pubbanimittaṃ. Pipāsāpīḷanassa abhāvo vimuttisukhena sukhitabhāvassa pubbanimittaṃ.
Rukkhānaṃ dvārakavāṭānaṃ sayameva vivaraṇaṃ aṭṭhaṅgikamaggadvāravivaraṇassa pubbanimittaṃ.
Rukkhānaṃ pupphaphalaggahaṇaṃ vimuttipupaphehi pupphitassa ca sāmaññaphalabhārabharitabhāvassa ca
pubbanimittaṃ. Dasasahassīlokadhātuyā ekaddhajamālitā ariyaddhajamālitāya 5-
pubbanimittanti veditabbaṃ. Ayaṃ sambahulavāro nāma.
      Ettha pañhaṃ pucchanti "yadā mahāpuriso paṭhaviyaṃ patiṭṭhahitvā
uttarābhimukho padasā gantvā āsabhivācaṃ abhāsi, tadā kiṃ paṭhaviyā gato, udāhu
ākāsena, dissamāno gato, udāhu adissamāno, acelako gato, udāhu
alaṅkatapaṭiyatto, daharo hutvā  gato, udāhu mahallako, pacchāpi kiṃ tādisova
ahosi, udāhu puna bāladārako"ti. Ayaṃ pana pañho heṭṭhālohapāsāde
samuṭṭhito tipiṭakacūḷābhayattherena visajjitova.
      Thero kira ettha niyatipubbekatakammaissaranimmānavādavasena taṃ taṃ
bahuṃ vatvā avasāne evaṃ byākari "mahāpuriso paṭhaviyā gato, mahājanassa
@Footnote: 1 cha.Ma. agginibbāyanaṃ, i. agginibbānaṃ.
@2-2 cha.Ma. "nadīsu .pe. pubbanimittan"ti na dissati.    3 cha.Ma....utusukhatā.
@4 cha.Ma....sukhappattiyā.   5 cha.Ma. ariyaddhajamālamālitāya, i. ariyaddhajamālāmālitāYu.
Pana ākāsena gacchanto viya ahosi. Dissamāno gato, mahājanassa pana
adissamāno viya ahosi. Acelako gato, mahājanassa pana alaṅkatapaṭiyatto viya
upaṭṭhāsi. Daharova gato, mahājanassa pana soḷasavassuddesiko viya ahosi.
Pacchā pana bāladārakova ahosi, na tādiso"ti. Parisā cassa "buddhena viya
hutvā sundaro 1- therena pañho kathito"ti attamanā ahosi. Lokantarikavāro
vuttanayoeva.
      Imā ca pana ādito paṭṭhāya kathitā. Sabbadhammatā
sabbabodhisattānaṃ hontīti veditabbā.
                      Davattiṃsamahāpurisalakkhaṇavaṇṇanā
      [33] Addasā khoti dukūlacumbiṭake 2- nipajjāpetvā ānītaṃ addasa.
Mahāpurisassāti jātigottakuladesādivasena mahantassa purisassa. Dve gatiyoti
dve niṭṭhā dve nipphattiyo. Ayañhi gatisaddo "pañca kho imā sāriputta
gatiyo"ti 3- ettha nirayādibhedāya sattehi gantabbagatiyaṃ vattati. "imesaṃ  kho
ahaṃ bhikkhūnaṃ sīlavantānaṃ kalyāṇadhammānaṃ neva pajānāmi āgatiṃ vā  gatiṃ
vā"ti 4- ettha ajjhāsaye vattati. "nibbānaṃ arahato gatī"ti 5- ettha paṭisaraṇe.
"apica tyāhaṃ brahme gatiñca pajānāmi, jutiñca pajānāmi `evaṃ mahiddhiko
bako brahmā"ti 6- ettha nipphattiyaṃ  vattati. Svāyamidhāpi nipphattiyaṃ vattatīti
veditabbo. Anaññāti aññā gatinipphatti nāma natthi.
      Dhammikoti dasakusaladhammasamannāgato agatigamanavirahito. Dhammarājāti
idaṃ purimapadasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti
puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya paṭhaviyā issaro.
Vijitāvīti vijitasaṅgāmo. Janapado assa 7- thāvariyaṃ thirabhāvaṃ pattoti
janapadatthāvariyappatto. Caṇḍassa hi rañño balidaṇḍādīhi lokaṃ pīḷayato manussā
@Footnote: 1 cha.Ma., i. bho.         2 cha.Ma. i. dukūlacumbaṭake.
@3 Ma.mū. 12/153/113 mahāsīhanādasutta   4 Ma.mū. 12/508/452 māratajjanīyasutta
@5 vinaYu. pari. 8/339/315  6 Ma.mū. 12/503/445 brahmanimantanikasutta.
@7 cha.Ma., i. asmiṃ.
Majjhimaṃ janapadaṃ chaḍḍetvā pabbatasamuddatīrādīni nissāya paccante vāsaṃ
kappenti. Atimudukassa 1- corasāhasikajanavilopapīḷitā manussā paccantaṃ pahāya
janapadamajjhe vāsaṃ kappenti, iti evarūpe rājini janapado thirabhāvaṃ na
pāpuṇāti, imasmiṃ pana kumāre rajjaṃ kārayamāne etassa janapado pāsāṇapiṭṭhiyaṃ
pāsāṇaṃ 2- ṭhapetvā ayopaṭena parikkhitto viya thiro bhavissatīti
dassentā "janapadatthāvariyappatto"ti āhaṃsu.
      Sattaratanasamannāgatoti ettha ratijananaṭṭhena ratanaṃ. Apica:-
         cittīkataṃ mahagghañca       atulaṃ dullabhadassanaṃ.
         Anomasattaparibhogaṃ,     ratanaṃ tena vuccati.
      Cakkaratanassa ca nibbattakālato paṭṭhāya aññaṃ devaṭṭhānaṃ nāma
nāma na hoti, sabbe gandhapupphādīhi tasseva pūjañca abhivādanādīni ca karontīti
cittīkataṭṭhena ratanaṃ. Cakkaratanasseva 3- ettakaṃ nāma dhanaṃ agghatīti aggho
natthi, iti mahagghaṭṭhenāpi ratanaṃ. Cakkaratanañca aññehi loke vijjamānaratanehi
asadisanti atulaṭṭhenāpi ratanaṃ. Yasmā pana yasmiṃ kappe buddhā uppajjanti,
tasmiññeva cakkavattino uppajjanti, budadhā ca pana kadāci karahaci uppajjanti,
tasmā dullabhadassanaṭṭhenāpi ratanaṃ. Tadetaṃ jātirūpakulaissariyādīhi anomassa
uḷārassa sattasseva uppajjati na aññassāti anomasattaparibhogaṭṭhenāpi
ratanaṃ. Yathā ca cakkaratanaṃ, evaṃ sesānipīti imehi sattahi ratanehi parivārabhāvena
ceva sabbabhogūpakaraṇabhāvena ca samannāgatoti sattaratanasamannāgato.
      Idāni tesaṃ sarūpato dassanatthaṃ tassimānītiādi vuttaṃ. Tattha
cakkaratanantiādīsu ayaṃ saṅkhepādhippāyo, dvisahassadīpaparivārānaṃ catunnaṃ
mahādīpānaṃ sirivibhavaṃ gahetvā dātuṃ samatthaṃ cakkaratanaṃ pātubhavati. Tathā
purebhattameva sāgarapariyantaṃ paṭhaviṃ anupariyāyanasamatthaṃ 4- vehāsaṅgamaṃ hatthiratanaṃ,
@Footnote: 1 cha.Ma. atimudukassa rañño       2 cha.Ma., i. pāsāṇanti na dissati.
@3 cha.Ma., i. cakkaratanassa ca    4 cha.Ma., i. anusaṃyāyanasamatthaṃ
Tādisameva assaratanaṃ, caturaṅgasamannāgate andhakāre yojanappamāṇaṃ andhakāraṃ
vidhamitvā ālokadassanasamatthaṃ maṇiratanaṃ, chabbidhadosavivajjitaṃ manāpacāri itthīratanaṃ,
yojanappamāṇe antopaṭhavīgatanidhiṃ dassanasamatthaṃ gahapatiratanaṃ, aggamahesiyā
kucchimhi nibbattitvā sakalarajjamanusāsanasamatthaṃ jeṭṭhaputtasaṅkhātaṃ pariṇāyakaratanaṃ
pātubhavati.
      Parosahassanti atirekasahassaṃ. Sūrāti abhirukā. Vīraṅgarūpāti vīrānaṃ
aṅgaṃ vīraṅgaṃ, viriyassetaṃ nāmaṃ, vīraṅgaṃ rūpametesanti vīraṅgarūpā, viriyajātikā
viriyasabhāvā viriyamayā akilāsuno ahesuṃ,  divasaṃpi yujjhantā na kilamantīti
vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ.
Adaṇḍenāti ye katāparādhe satte sataṃpi sahassaṃpi gaṇhanti, te dhanadaṇḍena
rajjaṃ kārenti nāma. 1- Ye chejjabhejjaṃ anusāsanti, te satthadaṇaḍena. Ayaṃ
pana duvidhaṃpi taṃ 2- daṇḍaṃ pahāya adaṇḍena ajjhāvasati. Asatthenāti ye
ekato dhārādinā satthena paraṃ vihesanti, te satthena rajjaṃ kārenti nāma.
Ayaṃ pana satthena khuddakamakkhikāya 3- pivanamattaṃ 4- lohitaṃ kassaci anuppādetvā
dhammeneva "ehi kho mahārājā"ti evaṃ paṭirājūhi sampaṭicchitāgamano vuttappakāraṃ
paṭhaviṃ abhivijinitvā ajjhāvasati, abhibhavitvā sāmī hutvā vasatīti attho.
      Evaṃ ekaṃ nipphattiṃ kathetvā dutiyaṃ kathetuṃ sace  kho panātiādi
vuttaṃ. Tattha rāgadosamohamānadiṭṭhikilesataṇhāsaṅkhātaṃ chadanaṃ āvaraṇaṃ vivaṭaṃ
viddhaṃsitaṃ vivaṭitaṃ 5- etenāti vivaṭacchado. "vivaṭṭacchado"tipi pāṭho, ayameva
attho.
      [35] Evaṃ dutiyanipphattiṃ kathetvā tāsaṃ nimittabhūtāni lakkhaṇāni
dassetuṃ ayañhi deva kumārotiādi vuttaṃ. Tattha supatiṭṭhitapādoti yathā aññesaṃ
bhūmiyaṃ pādaṃ ṭhapentānaṃ aggatalaṃ 6- vā paṇhi vā passaṃ vā paṭhamaṃ phusati, vemajjhe
@Footnote: 1 cha.Ma.,i. nāmasaddo na dissati. 2 cha.Ma. tanti na dissati. 3 cha.Ma. khuddamakkhikāyapi
@4 i. pivanamattampi. 5 cha.Ma. vivaṭakaṃ, i. ayaṃ saddo na dissati. 6 cha.Ma. aggapādatalaṃ
Vā pana chiddaṃ hoti, ukkhipantānaṃpi aggatalādīsu ekakoṭṭhāsova paṭhamaṃ
uṭṭhahati, na evamassa. Assa pana suvaṇṇapādukātalamiva 1- ekappahāreneva sakalaṃ
pādatalaṃ bhūmiṃ phusati, ekappahāreneva bhūmito uṭṭhahati. Tasmā ayaṃ supatiṭṭhitapādo.
      Cakkānīti dvīsu pādatalesu dve  cakkāni, tesaṃ ārā 2- ca nemi ca
nābhi ca pāliyaṃ vuttāva. Sabbākāraparipūrānīti iminā pana  ayaṃ viseso
veditabbo, tesaṃ kira cakkānaṃ pādatalassa majjhe nābhi dissati, nābhiparicchinnā
vaṭṭalekhā dissati, nābhimukhaparikkhepavaṭṭo dissati, panāḷīmukhaṃ dissati, ārā
dissanti, āresu vaṭṭalekhā dissanti, nemi dissati, 3- nemimaṇikā dissanti.
Idaṃ tāva pāliyaṃ āgatameva. Sambahulavāro pana anāgato, so evaṃ daṭṭhabbo:-
satti sirivaccho nandi sovatthiko vaṭaṃsako vaḍḍhamānakaṃ macchayugalaṃ bhaddapīṭhaṃ aṅkusako
pāsādo toraṇaṃ setacchattaṃ khaggo tālavaṇṭaṃ 4- morahatthako vālavījanī uṇhīsaṃ
maṇi patto sumanadāmaṃ nīluppalaṃ rattuppalaṃ setuppalaṃ padumaṃ puṇḍarikaṃ
puṇṇaghaṭo puṇṇapāṭi samuddo cakkavāḷo himavā sineru candimasuriyā
nakkhattāni 5- cattāro mahādīpā dve parittadīpasahassāni, antamaso cakkavattirañño
parisaṃ upādāya sabbo cakkalakkhaṇasseva parivāro.
      Āyatapaṇhīti dīghapaṇhi, paripuṇṇapaṇhīti attho. Yathā hi aññesaṃ
aggapādo dīgho hoti, paṇhimatthake jaṅghā patiṭṭhāti, paṇhiṃ tacchetvā
ṭhapitā viya hoti, na evaṃ mahāpurisassa. Mahāpurisassa pana catūsu koṭṭhāsesu
dve koṭṭhāsā aggapādā  honti, tatiye koṭṭhāse jaṅghā patiṭṭhāti, catutthe
koṭṭhāse āraggena vaṭṭetvā ṭhapitā viya rattakambalageṇḍukasadisā paṇhi
hoti.
     Dīghaṅgulīti yathā aññesaṃ kāci aṅguliyo dīghā honti, kāci rassā,
na evaṃ mahāpurisassa. Mahāpurisassa pana makkaṭasseva dīghā hatthapādaṅguliyo mūle
@Footnote: 1 cha.Ma. suvaṇṇapādukatalamiva, i. suvaṇṇapāṇikātalamiva,   2 cha.Ma., i. arā evamuparipi
Thūlā, anupubbena gantvā agge tanukā, niyyāsatelena madditvā
vaṭṭitaharitālavaṭṭisadisā honti. Tena vuttaṃ "dīghaṅgulī"ti.
      Mudutalunahatthapādoti sappimaṇḍe osāretvā ṭhapitaṃ satavāravihatakappāsapaṭalaṃ
viya mudu. Yathā ca idāni jātamattassa, evaṃ vuḍḍhikālepi 1-
mudutalunāyeva bhavissanti, mudutalunā hatthapādā etassāti mudutalunahatthapādo.
      Jālahatthapādoti na cammena paṭibaddhaaṅgulantaro. Ediso hi
phaṇahatthako purisadosena 2- upahato 3- pabbajjaṃpi na labhati. 4- Mahāpurisassa pana
catasso hatthaṅguliyo pañcapi pādaṅguliyo ekappamāṇā honti, tāsaṃ 5- pana
ekappamāṇattā yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā tiṭṭhanti. 5- Athassa
hatthapādā sukusalena vaḍḍhakinā yojitajālavātapānasadisā honti. Tena vuttaṃ
"jālahatthapādo"ti.
      Uddhaṃ patiṭṭhitagoppakattā ussaṅkhā pādā assāti ussaṅkhapādo.
Aññesaṃ hi piṭṭhipāde goppakā honti, tena tesaṃ pādā āṇibaddhā viya
baddhā honti, na yathāsukhaṃ parivattanti, gacchantānaṃ  pādatalāni 6- na dissanti.
Mahāpurisassa pana ārūhitvā upari goppakā patiṭṭhahanti, tenassa nābhito
paṭṭhāya uparimakāyo nāvāya ṭhapitasuvaṇṇapaṭimā viya niccalova hoti, adharakāyova 7-
iñjati, sukhena pādā parivattanti, puratopi pacchatopi ubhayapassesupi
ṭhatvā passantānaṃ pādatalāni paññāyanti, na hatthīnaṃ viya pacchatoyeva.
      Eṇijaṅghoti eṇimigasadisajaṅgho maṃsussadena paripuṇṇajaṅgho, na
ekato baddhapiṇḍikamaṃso, samantato samasaṇṭhitena maṃsena parikkhittāhi
suvaṭṭitāhi sāligabbhayavagabbhasadisāhi jaṅghāhi samannāgatoti attho.
      Anonamantoti anamanto, etenasseva akhujjaavāmanabhāvo dīpito.
Avasesajanā hi khujjā vā honti vāmanā vā. Khujjānaṃ uparimakāyo aparipuṇṇo
@Footnote: 1 cha.Ma.,i. vuḍḍhakālepi.   2 cha.Ma. parisadosena.   3 i. upagato.  4 cha.Ma. pabbajjaṃ
@ na paṭilabhati.   5-5 cha.Ma. tāsaṃ ekappamāṇatāya yavalakkhaṇaṃ aññamaññaṃ paṭivijjhitvā
@ tiṭṭhati, ma,i. tāsaṃ ekappamāṇatāya jālalakkhaṇaṃ aññamañañaṃ paṭivijjhitvā tiṭṭhati.
@6 cha.Ma. pādatalānipi.       7 cha.Ma. adhokāyova.
Hoti, vāmanānaṃ heṭṭhimakāyo. Te aparipuṇṇakāyattā na sakkonti
anonamantā jannukāni parimajjituṃ. Mahāpuriso pana paripuṇṇobhayakāyattā
sakkoti.
      Kosohitavatthaguyhoti usabhavāraṇādīnaṃ viya suvaṇṇapadumakaṇṇikasadisehi
kosehi ohitaṃ paṭicchannaṃ vatthaguyhaṃ assāti kosohitavatthaguyoha. Vatthaguyhanti
vatthena guyhitabbaṃ aṅgajātaṃ vuccati.
      Suvaṇṇavaṇṇoti jātihiṅgulakena majjitvā dīpidāṭhāya ghaṃsitvā
gerukaparikammaṃ katvā ṭhapitaghanakasuvaṇṇarūpasadisoti attho. Etenassa
ghanasiniddhasaṇhasarīrattaṃ dassetvā chavivaṇṇadassanatthaṃ kāñcanasannibhatacoti 1- vuttaṃ.
Purimassa vā vevacanametaṃ.
      Rajojallanti rajo vā malaṃ vā. Na upalimpatīti na laggati
padumapalāsato udakabindu viya vivaṭṭati. Hatthadhovanādīni  pana utuggahaṇatthāya ceva
dāyakānaṃ puññaphalatthāya ca sabbabuddhā karonti, vattasīsenāpi ca karontiyeva.
Senāsanaṃ pavisantena hi bhikkhunā pāde dhovitvā pavisitabbanti vuttametaṃ.
      Uddhaggalomoti āvaṭṭapariyosāne uddhaggāni hutvā mukhasobhaṃ
ullokayamānāni viya ṭhitāni lomāni assāti uddaggalomo.
      Barahamujugattoti brahmā viya ujugatto, ujumeva uggatadīghasarīro
bhavissati. Yebhuyyena hi sattā khandhe kaṭiyaṃ jānūsūti tīsu ṭhānesu namanti, te
kaṭiyaṃ namantā pacchato namanti, itaresu dvīsu ṭhānesu purato. Dīghasarīrā pana
eke passavaṅkā honti, eke mukhaṃ unnāmetvā 2- nakkhattāni gaṇayantā viya
caranti, eke appamaṃsalohitā sūlasadisā honti, eke purato pabbhārā honti,
pavedhamānā gacchanti. Ayaṃ pana ujumeva uggantvā dīghappamāṇo devanagare
ussitasuvaṇṇatoraṇaṃ viya bhavissatīti dīpenti. Yathā cetaṃ, evaṃ yaṃ yaṃ jātamattassa
sabbaso aparipuṇṇaṃ mahāpurisalakkhaṇaṃ hoti, taṃ taṃ āyatiṃ tathā bhāvitaṃ sandhāya
vuttanti veditabbaṃ.
@Footnote: 1 cha.Ma., i. kañcanasannibhattacoti.    2 cha.Ma. unnametvā.
      Sattussadoti dve hatthapiṭṭhiyo dve pādapiṭṭhiyo dve aṃsakūṭāni
khandhoti imesu sattasu ṭhānesu suparipuṇṇo maṃsussado assāti sattussado.
Aññesaṃ pana hatthapādapiṭṭhādīsu sirājālaṃ paññāyati, aṃsakūṭakhandhesu
aṭṭhikoṭiyo. Te manussā petā viya khāyanti. Na tathā mahāpuriso, mahāpuriso
pana sattasu ṭhānesu paripuṇṇamaṃsussadattā niguḷhasirājālehi hatthapiṭṭhādīhi
vaṭṭetvā ṭhapitasuvaṇṇāliṅgasadisena 1- khandhena silārūpakaṃ viya khāyati,
cittakammarūpakaṃ viya ca khāyati.
      Sīhapubbaḍḍhakāyoti 2- sīhassa pubbaḍḍhaṃ viya kāyo assāti
sīhapubbaḍḍhakāyo. Sīhassa hi purimakāyova paripuṇṇo hoti, pacchimakāyo
aparipuṇṇo. Mahāpurisassa pana sīhassa pubbaḍḍhakāyo viya sabbo kāyo paripuṇṇo.
Sopi sīhasseva tattha tattha unnataninnatādivasena 3- dussaṇṭhitavisaṇṭhito na hoti,
dīghayuttaṭṭhāne pana dīgho, rassathūlakīsaputhulaanuvaṭṭitayuttaṭṭhānesu tathāvidhova
hoti. Vuttañhetaṃ bhagavatā:-
      manāpīyeva 4- kho bhikkhave kammavipāke paccupaṭṭhite yehi aṅgehi dīghehi
      sobhati, tāni aṅgāni dīghāni saṇṭhahanti. Yehi aṅgehi rassehi sobhati,
      tāni aṅgāni rassāni saṇṭhahanti. Yehi aṅgehi thūlehi sobhati,
      tāni aṅgāni thūlāni saṇṭhahanti. Yehi aṅgehi kīsehi sobhati,
      tāni aṅgāni kīsāni saṇṭhahanti. Yehi aṅgehi puthulehi sobhati,
      tāni aṅgāni puthulāni saṇṭhahanti. Yehi aṅgehi vaṭṭehi sobhati,
      tāni aṅgāni vaṭṭāni saṇṭhahantīti.
      Iti dānacittena 5- puññacittena citito 6- dasahi pāramīhi sajjito
mahāpurisassa attabhāvo, loke sababasippino vā sabbaiddhimanto vā paṭirūpakaṃ
kātuṃ na sakkonti.
@Footnote: 1 cha.Ma. suṭṭhapitasuvaṇṇāliṅgasadisena, i. suvaṇṇāliṅgasadisena.
@2 cha.Ma.,i. sīhapubbaḍḍhakāyoti na dissati.   3 cha.Ma.,i. vinatunnatādivasena.
@4 cha.Ma. manāpiyeva kho, i. manāpiye ca.  5 cha.Ma. nānācittena  6 cha.Ma. cittito
      Pītantaraṃsoti 1- antaraṃso 2- vuccati dvinnaṃ koṭṭhānamantaraṃ, 3- taṃ
pītaṃ 4- paripuṇṇamassāti pītantaraṃso. 5- Aññesaṃ hi taṃ ṭhānaṃ ninnaṃ hoti,
dve piṭṭhikoṭṭhā 6- pāṭiyekkaṃ 7- paññāyanti. Mahāpurisassa pana kaṭito
paṭṭhāya maṃsapaṭalaṃ yāva khandhā uggamma samussitasuvaṇṇaphalakaṃ viya piṭṭhiṃ chādetvā
patiṭṭhitaṃ.
      Nigrodhaparimaṇḍaloti nigrodho viya parimaṇḍalo. Yathā paññāsahatthatāya
vā satahatthatāya vā samakhandhasākho nigrodho dīghatopi vitthāratopi
ekappamāṇova hoti, evaṃ kāyatopi byāmatopi ekappamāṇo. Yathā aññesaṃ
kāyo vā dīgho hoti byāmo vā, na evaṃ visamappamāṇoti attho. Teneva
yāvatakvassa kāyotiādi vuttaṃ. Tattha yāvatako assāti yāvatakvassa.
      Samavaṭṭakkhandhoti samavaṭṭitakkhandho. Yathā eke koñcā viya ca
bakā viya ca varāhā viya ca dīghagalā vaṅkagalā puthulagalā ca honti, kathanakāle
sirājālaṃ paññāyati, mando saro nikkhamati, na evaṃ mahāpurisassa. Mahāpurisassa
pana suvaṭṭitasuvaṇṇāliṅgasadiso khandho hoti, kathanakāle sirājālaṃ na paññāyati,
meghassa viya gajjito saro mahā hoti.
      Rasaggasaggīti ettha rasaṃ gasantīti 8- rasaggasā, rasaharaṇīnametaṃ
adhivacanaṃ, tā aggā assāti rasaggasaggī. Mahāpurisassa kira sattarasaharaṇīsahassāni
uddhaggāni hutvā gīvāyameva paṭimukkāni. Tilaphalamattopi āhāro
jivahagge ṭhapito sabbaṃ kāyamanupharati. Teneva mahāpadhānaṃ padahantassa
ekataṇḍulādīhipi kāḷāyayūsapasatamattenāpi 9- kāyassa yāpanaṃ ahosi. Aññesaṃ pana
tathā abhāvā na sakalaṃ kāyaṃ ojā pharati. Tena te bahavābādhā honti.
@Footnote: 1 cha.Ma.,i. citantaraṃsoti   2 cha.Ma.i. antaraṃsaṃ.  3 cha.Ma. koṭṭānaṃ antaraṃ,
@  i. koṭṭhāsānaṃ antaraṃ.  4 cha.Ma., i. citaṃ.   5 cha.Ma. paripuṇṇaṃ antaraṃsaṃ
@  assāti citantaraṃso   6 cha.Ma. piṭṭhikoṭṭā, i. piṭṭhikoṭṭhāsā.
@7 cha.Ma. pāṭiyekkā   8 cha.Ma. gasanti harantīti rasaggasā   9 cha.Ma., i. kaḷā....
      Sīhahanūti sīhasseva hanu assāti sīhahanu. Tattha sīhassa
heṭṭhimahanumeva paripuṇṇaṃ hoti, na uparimaṃ. Mahāpurisassa pana sīhassa heṭṭhimaṃ
viya dvepi paripuṇṇāni dvādasiyā pakkhassa candasadisāni honti. Atha
nemittakā hanupariyantaṃ olokentāva imesu hanukesu heṭṭhime vīsati uparime
vīsatīti cattālīsa dantā samā aviraḷā patiṭṭhahissantīti sallakkhetvā ayaṃ hi
deva kumāro cattālīsadanto hotītiādimāhaṃsu. Tatrāyamattho, aññesaṃ hi
paripuṇṇadantānaṃpi dvattiṃsa dantā honti. Imassa pana cattālīsaṃ bhavissanti.
Aññesañca keci dantā uccā keci nīcā keci visamā honti, imassa pana
ayapaṭakena 1- chinnasaṅkhapaṭlaṃ viya samā bhavissanti. Aññesaṃ kumbhirānaṃ viya
dantā viraḷā honti, macchamaṃsāni khādantānaṃ dantantaraṃ pūrati 2-. Imassa pana
kanakaphalakāya samussitavajirapantī viya aviraḷā 3- tulikāya dassitaparicchedā viya
dantā bhavissanti. Aññesañca pūtidantā uṭṭhahanti. Tena kāci dāṭhā kāḷāpi
vivaṇṇāpi honti. Ayaṃ pana suṭṭhu sukkadāṭho osadhitārakaṃpi atikkamma virocamānāya
pabhāya samannāgatadāṭho bhavissati.
      Pahūtajivhoti puthulajivho. Aññesaṃ jivhā thūlāpi honti kīsāpi
rassāpi thaddhāpi visamāpi, mahāpurisassa pana jivhā mudu dīghā puthulā
vaṇṇasampannā hoti. So hi taṃ lakkhaṇaṃ pariyesituṃ āgatānaṃ kaṅkhāvinodanatthaṃ
mudukattā taṃ jivhaṃ kaṭhinasuciṃ viya vaṭṭetvā ubho nāsikasotāni parimasati, 4-
dīghattā ubho kaṇṇasotāni parimasati, 4- puthulattā kesantapariyosānaṃ kevalaṃpi
nalāṭaṃ paṭicchādeti. Evantassā mududīghaputhulabhāvaṃ pakāsento tesaṃ kaṅkhaṃ
vinodeti. Evaṃ tilakkhaṇasampannaṃ jivhaṃ sandhāya "pahūtajivho"ti vuttaṃ.
      Barahamassaroti aññepi chinnassarāpi bhinnassarāpi kākassarāpi
honti, ayaṃ pana mahābrahamuno sarassa sadisena sarena samannāgato bhavissati,
@Footnote: 1 cha.Ma. ayapaṭṭakena chinnasaṅkhapaṭalaṃ, i. ayopattacchinnaṃ saṅkhapaṭalaṃ
@2 cha.Ma.,i. pūrenti   3 i. aviratā   4-4 cha.Ma. parāmasati evamuparipi.
Mahābaramamuno hi pittasemhehi apalibuddhattā saro visuddho 1- hoti. Mahāpurisenāpi
katakammaṃ tassa vatthuṃ sodheti. Vatthuno suddhattā nābhito paṭṭhāya samuṭṭhahanto
saro visuddho aṭṭhaṅgasamannāgatova samuṭṭhāti. Karaviko viya bhaṇatīti karavikabhāṇī,
mattakaravikamañjughosoti 2- attho.
      Abhinīlanettoti na sakalanīlanettova, nīlayuttaṭṭhāne panassa
ummāpupphasadisena 3- ativisuddhena nīlavaṇṇena samannāgatāni nettāni honti,
pītayuttaṭṭhāne kaṇṇikārapupphasadisena 4- pītavaṇṇena, lohitayuttaṭṭhāne
bandhujīvakapupphasadisena lohitavaṇṇena, setayuttaṭṭhāne osadhitārakasadisena setavaṇṇena,
kāḷayuttaṭṭhāne addāriṭṭhasadisena kāḷavaṇṇena samannāgatāni. Suvaṇṇavimāne
ugghāṭitamaṇisīhapañajarasadisāni khāyanti.
      Gopakhumoti ettha pakhumanti sakalacakkhugeṇḍaṃ 5- adhippetaṃ, taṃ kāḷavacchakassa
bahaladhātukaṃ hoti, rattavacchakassa vippasannaṃ, taṃmuhuttajātataruṇarattavacchakasadisacakkhu-
geṇḍoti attho. Aññesañhi akkhigeṇḍā 6- aparipuṇṇā honti, hatthimūsikādīnaṃ
akkhisadisehi viniggatehipi gambhīrehipi akkhīhi samannāgatā honti. Mahāpurisassa
pana dhovitvā majjitvā ṭhapitamaṇiguḷikā viya mudusiniddhanīlasukhumapakhumācitāni
akkhīni.
      Uṇṇāti uṇṇālomaṃ. Bhamukantareti dvinnaṃ bhamukānaṃ vemajjhe
nāsikamatthakeyeva jātā, uggantvā pana nalāṭavemajjhe jātā. Odātāti
parisuddhā osadhitārakasamavaṇṇā. Mudūti sappimaṇḍe osāretvā ṭhapitasatavāra-
vihatakappāsapaṭalasadisā. Tūlasannibhāti simbalitūlalatātūlasamānā ayamassāpi
odātatāya upamā. Sāpanesā koṭiyaṃ gahetvā ākaḍḍhiyamānā upaḍḍhabāhuppamāṇā
hoti, vissaṭṭhā dakkhiṇāvaṭṭavasena āvaṭṭitvā uddhaggā hutvā santiṭṭhati.
Suvaṇṇaphalakamajjhe ṭhapitarajatapubbuḷakaṃ  viya, suvaṇṇaghaṭato nikkhamamānā khīradhārā
@Footnote: 1 cha.Ma. visado evamuparipi   2 cha.Ma.,i. mattakaravīkarutamañjughosoti
@3 cha.Ma. umāpupphasadisena    4 cha.Ma.,i. kaṇikāra...
@5 cha.Ma. sakalacakkhubhaṇḍaṃ, i. sakalacakkhugaṇḍaṃ evamuparipi    6 cha.Ma. cakkhubhaṇḍā
Viya, aruṇappabhārañjite gagaṇappadese osadhitārakā viya ca atimanoharāya
siriyā virocati.
      Uṇhīsasīsoti idaṃ paripuṇṇanalāṭatañceva paripuṇṇasīsataṃ cāti dve
atthavase paṭicca vuttaṃ. Mahāpurisassa hi dakkhiṇakaṇṇacūḷikato paṭṭhāya maṃsapaṭalaṃ
uṭṭhahitvā sakalanalāṭaṃ chādayamānaṃ pūrayamānaṃ gantvā vāmakaṇṇacūḷikāya
patiṭṭhitaṃ, taṃ rañño 1- bandhauṇhīsapaṭo 2- viya virocati. Mahāpurisassa kira imaṃ
lakkhaṇaṃ disvā rājūnaṃ uṇhīsapaṭaṃ akaṃsu. Ayantāva eko attho. Aññe pana
janā aparipuṇṇasīsā honti, keci kapisīsā, 3- keci phalasīsā, keci aṭṭhisīsā,
keci hatthisīsā keci kumbhasīsā, 4- keci pabbhārasīsā. Mahāpurisassa pana āraggena
vaṭṭetvā ṭhapitaṃ viya suparipaṇṇaṃ udakapubbuḷasadisaṃ sīsaṃ hoti. Tattha purimanaye
uṇhīsaveṭṭhitasīso viyāti uṇhīsasīso. Dutiyanaye uṇhīsaṃ viya sabbattha
parimaṇḍalasīsoti uṇhīsasīso.
                         Vipassīsamaññāvaṇṇanā
      [37] Sabbakāmehīti idaṃ lakkhaṇāni paṭiggaṇhāpetvā pacchā
kataṃ viya vuttaṃ, na panevaṃ daṭṭhabbaṃ. Paṭhamañhi nemittake santappetvā pacchā
lakkhaṇapaṭiggahaṇaṃ 5- katanti veditabbaṃ. Tassa vitthāro gabbhokkantiyaṃ vuttoyeva.
Pāyentīti thaññaṃ pāyenti. Bodhisattassa kira niddosena madhurena khīrena
samannāgatā saṭṭhī dhātiyo upaṭṭhāpesi, tathā sesāpi tesu tesu kammesu
kusalā saṭṭhī saṭṭhīyeva. Tāsaṃ pesanakārake saṭṭhī purise, tassa tassa
katākatabhāvasallakkhake 6- saṭṭhī amacce upaṭṭhapesi. Evaṃ cattāri saṭṭhiyo itthīnaṃ,
dve saṭṭhiyo purisānanti cha saṭṭhiyo upaṭṭhākānaṃyeva ahesuṃ. Setacchattanti
dibbasetacchattaṃ. Kuladattiyaṃ pana sirigabbheyeva tiṭṭhati. Mā naṃ sītaṃ vātiādīsu
mā abhibhavīti attho veditabbo. Svāssu sudanti so assu sudaṃ. Aṅkeneva
@Footnote: 1 cha.Ma.,i. raññā    2 cha.Ma. bandhauṇhīsapaṭṭo evamuparipi    3 i. kappasīsā
@4 cha.Ma.,i. tumbasīsā  5 cha.Ma.,i. lakkhaṇapaṭiggaṇhaṇaṃ  6 cha.Ma. katākatabhāvasallakkhaṇe
Aṅkanti 1-  aññassa bāhunāva aññassa bāhuṃ. Aññassa ca aṃsakūṭeneva aññassa
aṃsakūṭaṃ. Parihariyatīti nīyati, 2- sampāpiyatīti attho.
      [38] Mañjussaroti akharassaro. Vaggussaroti chekaparipuṇṇassaro.
Madhurassaroti sātassaro. Pemanīyassaroti pemajanakassaro. Tatrīdaṃ karavikānaṃ
madhurassaratāya:- karavikasakuṇe kira madhurarasaṃ ambapakkaṃ mukhatuṇḍakena paharitvā
paggharitarasaṃ pivitvā pakkhena tālaṃ datvā vikujjhamāne 3- catuppadā mattā viya
lalituṃ ārabhanti. Gocarapasutāpi catuppadā mukhagatāni tiṇāni chaḍḍetvā taṃ
saddaṃ suṇanti. Vāḷamigā khuddakamige anubandhamānā ukkhittaṃ pādaṃ
anikkhipitvāva tiṭṭhanti. Anubandhamigā ca maraṇabhayaṃ jahitvā tiṭṭhanti. Ākāse
pakkhantā pakkhinopi pakkhe pasāretvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Udake
macchāpi kaṇṇapaṭalaṃ apphoṭetvā taṃ saddaṃ suṇamānāva tiṭṭhanti. Evaṃ
madhurassarā karavikā.
      Asandhimittāpi dhammāsokassa devī "atthi nu kho bhante
buddhasaddena sadiso kassaci saddo"ti saṃghaṃ pucchi. Atthi karavikasakuṇassāti. Kuhiṃ
bhante te sakuṇāti? himavanteti. Sā rājānaṃ āha "deva karavikasakuṇaṃ
passitukāmamhī"ti. Rājā imasmiṃ "pañjare nisīditvā karaviko āgacchatū"ti
suvaṇṇapañjaraṃ vissajjesi. Pañjaro gantvā ekassa karavikassa purato aṭṭhāsi. So
"rājāṇāya āgato pañjaro, na sakkā agantun"ti tattha nisīdi. Pañjaro
āgantvā rañño puratova aṭṭhāsi. Karavikaṃ saddaṃ kārāpetuṃ na sakkonti.
Atha rājā "kathaṃ bhaṇe ime saddaṃ karontī"ti āha. Ñātake disvā devāti.
Atha naṃ rājā ādāsehi parikkhipāpesi. So attano chāyaṃ disvā "ñātakā
me āgatā"ti maññamāno pakkhena tālaṃ datvā madhurassarena 4-  maṇivaṃsaṃ
dhamamāno viya viravi. Sakalanagare manussā mattā viya laliṃsu. 5- Asandhimittā
cintesi "imassa tāva tiracchānagatassa evaṃ madhuro saddo, kīdiso nu kho
@Footnote: 1 Ma. aṅgeneva aṅganti     2 i. niyyāti   3 cha.Ma., i. vikūjamāne
@4 cha.Ma. ka. mandassarena   5 i. palaliṃsu
Sabbaññutañāṇasirippattassa bhagavato saro 1- ahosī"ti pītiṃ uppādetvā taṃ
pītiṃ avijahitvā sattahi jaṅghasatehi saddhiṃ sotāpattiphale patiṭṭhāsi. Evaṃ madhuro
kira karavikasaddoti. Tato pana satabhāgena sahassabhāgena ca madhurataro vipassissa
kumārassa saddo ahosīti veditabbo.
      [39] Kammavipākajanti na bhāvanāmayaṃ, kammavipākavasena pana devatānaṃ
cakkhusadisameva maṃsacakkhu ahosi, yena nimittaṃ katvā tilavāhe pakkhittaṃ ekatilaṃpi
ayaṃ soti uddharitvā dātuṃ sakkoti.
      [40] Vipassīti ettha ayaṃ vacanaṭṭho, antarantarā nimmisasañjanitandhakāra-
virahena 2- visuddhaṃ passati, vivaṭehi ca akkhīhi passatīti vipassī, dutiyavāre
viceyya viceyya passatīti vipassī, vicinitvā vicinitvā passatīti attho.
      [41] Aṭṭe 3- panāyatīti atthe jānāti passati, nayati, vā
pavattetīti attho. Ekadivasaṃ kira vinicchayaṭṭhāne nisīditvā aṭṭaṃ
anusāsantassa rañño alaṅkatapaṭiyattaṃ mahāpurisaṃ āharitvā hatthe ṭhapayiṃsu. Tassa taṃ
aṅke katvā upalālayamānasseva amaccā sāmikaṃ assāmikaṃ akaṃsu. Bodhisatto
anattamanasaddaṃ nicchāresi. Rājā "kimetaṃ, upadhārethā"ti āha. Upadhārayamānā
aññaṃ adisvā "aṭṭassa dubbinicchitattā evaṃ  kataṃ bhavissatī"ti puna sāmikaṃyeva
sāmikaṃ katvā "ñatvā nu kho kumāro evaṃ karotī"ti vīmaṃsantā puna sāmikaṃ
assāmikaṃ akaṃsu. Punapi bodhisatto tatheva taṃ saddaṃ nicchāresi. Atha rājā
"jānāti mahāpuriso"ti tato paṭṭhāya appamatto ahosi. Idaṃ sandhāya vuttaṃ
"viceyya viceyya kumāro aṭṭe 4- panāyatī"ti.
      [42] Vassikantiādīsu yattha sukhaṃ hoti vassakāle vasituṃ, ayaṃ
vassiko. Itaresupi eseva nayo. Ayaṃ panettha vacanaṭṭho, vassāvāso vassaṃ, taṃ
arahatīti vassiko. Itaresupi eseva nayo.
@Footnote: 1 cha.Ma., i. saddo    2 cha.Ma. nimīlajanitandhakāravirahena, i. meghajanitandhakāravirahena
@3 cha.Ma., i. atthe evamuparipi    4 cha.Ma. atthe
      Tattha vassiko pāsādo nātiucco hoti nātinīco, dvāravātapānānipissa
nātibahūni nātitanukāni, 1- bhummattharaṇapaccattharaṇajajjabhojanāni cettha
missakāneva vaṭṭanti. Hemantike thambhāpi bhittiyopi nīcā honti, dvāravāta-
pānānipi tanukāni sukhumacchiddāni, uṇhappavesanatthāya bhittinīyūhāni nīhariyanti,
bhummattharaṇapaccattharaṇanivāsanapārupanāni panettha uṇhaviriyāni 2- kambalādīni
vaṭṭanti. Khajjabhojanaṃ siniddhaṃ kaṭukasannissitaṃ nirūdakasannissitañca. Gimhike
thambhāpi bhittiyopi uccā honti, dvāravātapānāni panettha bahūni
vipulajālāni 3- honti, bhummattharaṇādīni dukūlamayādīni 4- vaṭṭanti. Khajjabhojanāni
madhurarasasītaviriyāni. 5- Vātapānasamīpesu cettha navacāṭiyo ṭhapetvā udakassa
pūretvā nīluppalādīhi sañchādenti. Tesu tesu padesesu udakayantāni karonti,
yehi deve vassante viya udakadhārā nikkhamanti.
      Nippurisehīti purisavirahitehi. Na kevalañcettha tūriyāneva nippurisāni,
sabbaṭṭhānānipi nippurisāneva, dovārikāpi itthiyova, nhāpanādiparikammakarāpi
atthiyova. Rājā kira "tathārūpaṃ issariyasukhasampattiṃ anubhavamānassa purisaṃ disvā
purisāsaṅkā uppajjati, sā me puttassa mā ahosī"ti sabbakiccesu itthiyova
ṭhapesīti.
                       Paṭhamabhāṇavāravaṇṇanā niṭṭhitā.
                           Jiṇṇapurisavaṇṇanā
      [43] Dutiyabhāṇavāre gopānasivaṅkanti gopānasi viya vaṅkaṃ.
Bhagganti 6- khandhe, kaṭiyaṃ, jajānūsūti tīsu ṭhānesu bhaggavaṅkaṃ. 7- Daṇḍaparāyananti
daṇḍagatikaṃ daṇḍapaṭisaraṇaṃ. Āturanti jarāturaṃ. Gatayobbanti atikkantayobbanaṃ
pacchimavaye ṭhitaṃ disvāti aḍḍhayojanappamāṇena balakāyena parivuto susaṃvihitārakkhopi
gacchanto yadā ratho purato hoti, pacchato 8- balakāyo, tādise okāse
@Footnote: 1 cha.Ma., i. nātitanūni    2 Ma. uṇahabharitāni      3 cha.Ma. vipulajātāni
@4 cha.Ma., i. dukūlamayāni   5 cha.Ma. madhurasasannissitabharitāni  6 cha.Ma. bhogganati
@7 cha.Ma. bhoggavaṅkaṃ        8 cha.Ma., i. pacchā
Suddhāvāsakhīṇāsavabrahmehi attano ānubhāvena rathassa puratova dassitaṃ, taṃ
purisaṃ passitvā. Suddhāvāsā kira "mahāpuriso paṅke gajo viya pañcasu kāmaguṇesu
laggo, satimassa uppādessāmā"ti taṃ dassesuṃ. Evaṃ dassitaṃ ca taṃ bodhisatto
ceva passati sārathi ca. Brahmānopi hi bodhisattassa appamādatthaṃ sārathissa
ca kathāsallāpanatthaṃ 1- taṃ dassesuṃ. Kiṃ panesoti eso jiṇṇoti. Kiṃ vuttaṃ hoti,
nāhaṃ bho ito pubbe evarūpaṃ addasanti pucchi.
      Tenahīti yadi mayhaṃpi evarūpehi kesehi evarūpena ca kāyena
veditabbaṃ, tenahi samma sārathi. Alandānajjauyyānabhūmiyāti "ajja yaṃ 2- uyyānabhūmiṃ
passissāmā"ti  gacchāma, alaṃ tāya uyyānabhūmiyāti saṃviggahadayo saṃvegānurūpaṃ
āha. Antepuraṃ gatoti itthījanaṃ visajjetvā sirigabbhe ekakova nisinno.
Yatra hi nāmāti yāya jātiyā sati jarā paññāyati, sā jāti dhiratthu dhikkatā
atthu, jigucchā nāmesā jātīti 3- jātiyā mūlaṃ khaṇanto nisīdi paṭhamena sallena
hadaye viddho viya.
      [45] Sārathiṃ āmantāpetvāti rājā kira nemittakehi kathitakālato
paṭṭhāya ohitasoto vicarati, rājā so "kumāro uyyānaṃ gacchanto antarāmagge
nivatto"ti sutvā sārathiṃ āmantāpesi.
                          Byādhitapurisavaṇṇanā
      [46] Mā heva khotiādīsu rajjaṃ kāretu, mā pabbajatu, brāhmaṇānaṃ
vacanaṃ mā saccaṃ hotūti evaṃ cintesīti attho.
      [47] Addasā 4- khoti pubbe vuttanayeneva suddhāvāsehi dassitaṃ
addasa. Ābādhikanti iriyāpathabhañjanakena visabhāgābādhena ābādhikaṃ. Dukkhitanti
rogadukkhena dukkhitaṃ. Bāḷhagilānanti adhimattagilānaṃ. Palipannanti nimuggaṃ. Jarā
@Footnote: 1 cha.Ma., i. kathāsallāpatthaṃ       2 cha.Ma. yanti na dissati
@3 cha.Ma., i. jigucchā metaṃ jātinti     4 cha.Ma. addasa kho
Paññāyissati byādhi paññāyissatīti idhāpi yāya jātiyā sati idaṃ dvayaṃ
paññāyati, dhiratthu 1- jāti, ajātaṃ khemanti jātiyā mūlaṃ khaṇanto nisīdi dutiyena
sallena viddho viya.
                          Kālakatapurisavaṇṇanā
      [50] Vilātanti sivikaṃ. Petanti ito paṭigataṃ. Kālakatanti 2- katakālaṃ,
yattakaṃ tena kālaṃ jīvitabbaṃ, taṃ sabbaṃ katvā niṭṭhapetvā matanti attho.
Imaṃpissa purimanayeneva brahmāno dassesuṃ. Yatra hi nāmāti idhāpi yāya
jātiyā sati idaṃ tayaṃ 3- paññāyati, dhiratthu jāti ajātaṃ khemanti jātiyā mūlaṃ
khaṇanto nisīdi tatiyena sallena viddho viya.
                           Pabbajitavaṇṇanā
      [53] Bhaṇḍunti muṇḍaṃ. Imaṃpissa purimanayeneva brahmāno dassesuṃ.
Sādhu dhammacariyātiādīsu ayaṃ deva dhammacaraṇabhāvo sādhūti cintetvā pabbajitoti
evaṃ ekamekassa padassa yojanā veditabbā. Sabbāni cetāni dasakusalakamma-
pathavevacanāneva. Avasāne pana avihiṃsāti karuṇāya pubbabhāgo. Anukampāti mettāya
pubbabhāgo. Tenahīti uyyojanaṭṭhe nipāto. Pabbajitañhissa disvā cittaṃ
pabbajjāya ninnaṃ jātaṃ, atha tena saddhiṃ kathetukāmo hutvā sārathiṃ uyyojento
tenahītiādimāha.
                        Bodhisattapabbajjāvaṇṇanā
      [54] Athakho bhikkhaveti "pabbajitassa sādhu dhammacariyā"tiādīni ca
aññañca bahuṃ mahājanakāyena rakkhiyamānassa puttadārasambādhe ghare vasato
ādīnavapaṭisaṃyuttañceva migabhūtena cetasā yathāsukhaṃ vane vasato pabbajitassa
vivekānisaṃsapaṭisaṃyuttañca dhammakathaṃ sutvā pabbajitukāmo hutvā athakho bhikkhave
vipassī kumāro sārathiṃ āmantesi.
@Footnote: 1 cha.Ma. dhikkatā sā jāti, i. dhiratthu taṃ jātiṃ evamuparipi, Ma. dhikkataṃ
@2 cha.Ma. kālaṅkatanti       3 i. dvayaṃ
      Imāni cattāri disvā pabbajitaṃ nāma sabbabodhisattānaṃ vaṃsova
tantiyeva paveṇīyeva. Aññepi ca bodhisattā yathā ayaṃ vipassī kumāro, cirassaṃ
passi evaṃ cirassaṃ passanti. 1- Amhākaṃ pana bodhisatto cattāripi ekadivasaññeva
disvā mahābhinikkhamanaṃ nikkhamitvā anomānadītīre 2- pabbajito. Teneva rājagahaṃ
patvā tattha raññā bimbisārena "kimatthaṃ paṇḍita pabbajitosī"ti puṭṭho
āha:-
                   jiṇṇañca disvā dukkhitañca byādhitaṃ
                   matañca disvā gatamāyusaṃkhayaṃ.
                   Kāsāyavatthaṃ pabbajitañca disvā
                   tasmā ahaṃ pabbajitomhi rājāti.
                   Mahājanakāyaanupabbajjāvaṇṇanā
      [55] Sutvāna tesanti tesaṃ caturāsītiyā pāṇasahassānaṃ sutvā
etadahosi. Orakoti onako 3- lāmako. Anupabbajiṃsūti anupabbajitāni. Kasmā
panettha yathā parato khaṇḍatissānaṃ anupabbajjāya "bandhumatiyā rājadhāniyā
nikkhamitvā"ti vuttaṃ, evaṃ na vuttaṃ 4- nikkhamitvā sutattā. Ete kira sabbepi
vipassissa kumārassa upaṭṭhākapurisāva, te pātova upaṭṭhānaṃ āgantvā kumāraṃ
adisvā pātarāsatthāya gantvā bhuttapātarāsā āgamma "kuhiṃ kumāro"ti
pucchitvā "uyyānabhūmiṃ gato"ti sutvā "tattheva naṃ dakkhissāmā"ti nikkhantā
nivattamānaṃ sārathiṃ disvā "kumāro pabbajito"ti  cassa vacanaṃ sutvā sutaṭṭhāneyeva
sabbābharaṇāni omuñcitvā antarāpaṇato kāsāyapītāni 5- vatthāni āharāpetvā
kesamassuṃ ohāretvā pabbajiṃsu. Iti nagarato nikkhamitvā bahinagare sutattā
ettha "bandhumatiyā rājadhāniyā nikkhamitvā"ti na vuttaṃ.
@Footnote: 1 cha.Ma., i. evaṃ cirassaṃ cirassaṃ passanti    2 cha.Ma., i. anomanadītīre
@3 cha.Ma. i. ūnako   4 cha.Ma., i. vuttanti  5 cha.Ma., i. kāsāvapītāni
      Cārikaṃ caratīti gatagataṭṭhāne mahāmaṇḍapaṃ katvā dānaṃ sajjetvā
āgamma svātanāya nimantito mahājanassa 1- āyācitabhikkhameva paṭiggaṇhanto
cattāro māse cārikaṃ cari.
      [56] Ākiṇṇoti gaṇena parivuto. Ayaṃ pana vitakko bodhisattassa
kadā uppannoti. Sve visākhapuṇṇamā bhavissatīti cātuddasīdivase. Tadā kira
so "yatheva maṃ ime pubbe gihibhūtaṃ parivāretvā caranti, idānipi tatheva, kiṃ
iminā gaṇenā"ti gaṇasaṃgaṇikāya ukkaṇṭhitvā "ajjeva gacchāmī"ti cintetvā
puna "ajja avelā, sace idāni gamissāmi, sabbeva ime jānissanti, sve
gamissāmī"ti  cintesi. Taṃdivasañca uruvelagāmasadise gāme gāmavāsino svātanāya
nimantayiṃsu, te caturāsītisahassānaṃpi tesaṃ pabbajitānaṃ mahāpurisassa ca pāyāsameva
paṭiyādayiṃsu. Atha mahāpuriso punadivase tasmiṃ 2- gāme tehi pabbajitehi saddhiṃ
bhattakiccaṃ katvā vasanaṭṭhānameva agamāsi. Tattha te pabbajitā mahāpurisassa
vattaṃ dassetvā attano attano rattiṭṭhānadivāṭṭhānāni paviṭṭhā. Bodhisattopi
paṇṇasālaṃ pavisitvā nisinno.
              Ṭhite majjhantike 3- kāle  sannisinnesu pakkhisu
              saṇateva brahāraññaṃ        taṃ bhayaṃ paṭibhāti manti 4-
      evarūpe pavivekarāmānaṃ 5- bhayakāle sabbasattānaṃ sadarathakāleyeva
"ayaṃ kālo"ti nikkhamitvā paṇṇasāladvāraṃ pidahitvā bodhimaṇḍābhimukho pāyāsi.
Aññadāpi ca tasmiṃ ṭhāne vicaranto bodhimaṇḍaṃ passati, nisīdituṃ panassa cittaṃ
na namitapubbaṃ. 6- Taṃdivasaṃ panassa ñāṇaṃ paripākagataṃ hoti, 7- tasmā alaṅkataṃ
bodhimaṇḍaṃ disvā ārohaṇatthāya cittaṃ uppannaṃ. So dakkhiṇadisābhāgena upagamma
padakkhiṇaṃ katvā puratthimadisābhāge cuddasahatthaṃ pallaṅkaṃ paññāpetvā caturaṅgikaṃ
viriyaṃ  adhiṭṭhahitvā "yāva buddho na homi, na tāva ito vuṭṭhahāmī"ti 8- paṭiññaṃ
@Footnote: 1 cha.Ma. i. janassa   2 cha.Ma. tasmiṃyeva    3 cha.Ma. majjhanhike
@4 saṃ.sa. 15/15/8 khattiyasutta  5 cha.Ma. avivekārāmānaṃ  6 Ma. bhūtapubbaṃ, i. pubbaṃ
@7 cha.Ma., i. hotīti na dissati        8 Ma. vuṭṭhahissāmīti, i. uṭṭhahāmīti
Katvā nisīdi. Imamassa vūpakāsaṃ sandhāya "eko 1- gaṇasmā vūpakaṭṭho vihāsī"ti
vuttaṃ.
      Aññeneva tānīti te kira sāyaṃ bodhisattassa upaṭṭhānaṃ āgantvā
paṇṇasālaṃ parivāretvā nisinnā "ativikālo jāto, upadhārethā"ti  vatvā
paṇṇasālaṃ vivaritvā taṃ apassantāpi "kuhiṃ gato kuhiṃ gato"ti nānubandhiṃsu,
"gaṇavāse nibbinno eko viharitukāmo maññe mahāpuriso, buddhabhūtaṃyeva naṃ
passissāmā"ti antojambūdīpābhimukhā cārikaṃ pakkantā.
                        Bodhisattaabhinivesavaṇṇanā
      [57] Vāsūpagatassāti bodhimaṇḍe ekarattivāsaṃ upagatassa.
Rahogatassāti rahasi gatassa. Paṭisallīnassāti ekībhāvavasena nilīnassa. Kicchanti
dukkhaṃ. Cavati ca upapajjati cāti idaṃ dvayaṃ pana aparāparaṃ cutipaṭisandhiṃ sandhāya
vuttaṃ. Jarāmaraṇassāti ettha yasmā pabbajanto jiṇṇabyādhimateyeva disvā
pabbajito, tasmāssa jarāmaraṇameva upaṭṭhāti. Tenāha "jarāmaraṇassā"ti. Iti
jarāmaraṇaṃ mūlaṃ katvā abhiniviṭṭhassa bhavaggato otarantassa viya athakho bhikkhave
vipassissa bodhisattassa etadahosi.
      Yonisomanasikārāti upāyamanasikārā pathamanasikāRā. Aniccādīni hi
aniccāditova manasikaronto 2- yonisomanasikāro nāma hoti. Ayañca "kismiṃ nu
kho sati jātiādīni honti, kismiṃ asati jātiādīni na hontī"ti
udayabbayānupassanāvasena pavattattā tesaṃ aññataro, tasmāssa ito yonisomanasikārā
iminā upāyamanasikārena ahu paññāya abhisamayoti, bodhisattassa paññāya
yasmiṃ sati jarāmaraṇaṃ hoti, tena jarāmaraṇakāraṇena saddhiṃ samāgamo ahosi. Kiṃ
pana tanti? jāti. Tenāha "jātiyākho sati jarāmaraṇaṃ hotī"ti. Yā cāyaṃ
jarāmaraṇassa kāraṇapariggāhikā paññā, tāya saddhiṃ bodhisattassa samāgamo
ahosīti ayaṃ panettha 3- attho. Etenupāyena sabbapadāni veditabbāni.
@Footnote: 1 cha.Ma. ekova  2 cha.Ma. manasikaroto, i. manasikāroto  3 cha.Ma., i. panasaddo na dissati
      Nāmarūpe kho sati viññāṇanti ettha pana saṅkhāresu sati
viññāṇanti ca, avijjāya sati saṅkhārāti ca vattabbaṃ bhaveyya, tadubhayaṃpi na gahitaṃ.
Kasmā? avijjāsaṅkhārā hi atīto bhavo, tehi saddhiṃ ayaṃ vipassanā na
Ghaṭiyati. Mahāpuriso hi paccuppannavasena abhiniviṭṭhoti. Nanu ca avijjāsaṅkhārehi
adiṭṭhehi na sakkā buddhena bhavitunti. Saccaṃ na sakkā, iminā pana te
bhavaupādānataṇhāvaseneva diṭṭhāti. Imasmiṃ pana 1- ṭhāne vitthārato
paṭiccasamuppādakathā kathetabbā bhaveyya. 2- Sā panesā visuddhimagge kathitāva.
      [58] Paccudāvattatīti paṭinivattati. Katamaṃ panettha viññāṇaṃ
paccudāvattatīti. Taṃ 3- paṭisandhiviññāṇaṃpi vipassanāviññāṇaṃpi. Tattha
paṭisandhiviññāṇaṃ paccayato paṭinivattati, vipassanāviññāṇaṃ ārammaṇato, ubhayaṃpi
nāmarūpaṃ nātikkamati, nāmarūpato paraṃ na gacchati. Ettāvatā jāyetha vātiādīsu
viññāṇe nāmarūpassa paccaye honte, nāmarūpe ca viññāṇassa paccaye honte,
dvīsupi aññamaññapaccayesu hontesu  ettakena jāyetha vā .pe. Upapajjetha vā.
Ito hi paraṃ kiṃ aññaṃ jāyeyya vā .pe. Upapajjetha vā. Nanu etadeva
jāyati ca .pe. Upapajjati cāti. Evaṃ saddhiṃ aparāparaṃ cutipaṭisandhīhi pañca
padāni dassetvā puna taṃ ettāvatāti vuttamatthaṃ  niyyātento 4- "yadidaṃ
nāmarūpapaccayā viññāṇaṃ, viññāṇapaccayā nāmarūpan"ti vatvā tato paraṃ
anulomapaccayākāravasena viññāṇapaccayā nāmarūpamūlakaṃ āyatiṃpi jātijarāmaraṇaṃ dassetuṃ
nāmarūpapaccayā saḷāyatanantiādimāha. Tattha kevalassa dukkhakkhandhassa samudayo
hotī tisakalassa jātijarāmaraṇasokaparidevadukkhadomanassaupāyāsādibhedassa
dukkharāsissa nibbatti hoti. Iti mahāpuriso sakalassa vaṭṭadukkhassa nibbattiṃ
addasa.
      [59] Samudayo samudayoti khoti nibbatti nibbattīti kho. Pubbe
ananussutesūti na anussutesu asutapubbesu. Cakkhuṃ udapādīti ādīsu
udayadassanapaññā cesā dassanaṭṭhena cakkhuṃ, ñātakaraṇaṭṭhena ñāṇaṃ, pajānanaṭṭhena paññā,
@Footnote: 1 cha.Ma., i. panasaddo na dissati  2 cha.Ma., i. bhaveyyāti na dissati
@3 cha.Ma., i. tanti na dissati     4 i. niyyādento
Vinibbijjhitvā 1- paṭivijjhitvā uppannaṭṭhena vijjā, obhāsaṭṭhena 2- ālokoti
ca vuttā. Yathāha "cakkhuṃ udapādīti dassanaṭṭhena. Ñāṇaṃ udapādīti ñātaṭṭhena.
Paññā udapādīti pajānanaṭṭhena. Vijjā udapādīti paṭivedhaṭṭhena. Āloko
udapādīti obhāsaṭṭhena. Cakkhuṃ dhammo  dassanaṭṭho attho. Ñāṇaṃ dhammo ñātaṭṭho
attho. Paññā dhammo pajānanaṭṭho attho. Vijjā dhammo paṭivedhaṭṭho attho.
Āloko dhammo obhāsaṭṭho attho"ti. 3- Ettakehi padehi kiṃ kathitanti. Imasmiṃ
sati idaṃ hotīti paccayasañjānanamattaṃ kathitaṃ. Athavā vīthipaṭipannā taruṇavipassanā
kathitāti.
      [61] Adhigato kho myāyanti adhigato kho me ayaṃ. Maggoti
vipassanāmaggo. Sambodhāyāti catusaccabujjhanatthāya, nibbānabujjhanatthāyaeva
vā. Apica bujjhatīti bodhi, ariyamaggassetaṃ nāmaṃ, tadatthāyātipi vuttaṃ hoti.
Vipassanāmaggamūlako hi ariyamaggoti. Idāni taṃ maggaṃ niyyātento "yadidaṃ
nāmarūpanirodhā"ti ādimāha. Ettha ca viññāṇanirodhotiādīhi paccattapadehi
nibbānameva kathitaṃ. Iti mahāpuriso sakalassa vaṭṭadukkhassa anibbattinirodhaṃ
addasa.
      [62] Nirodho nirodhoti khoti anibbatti anibbattīti kho. Cakkhuntiādīni
vuttaṭṭhāneva. Idha pana sabbeheva etehi padehi "imasmiṃ asati idaṃ
na hotī"ti nirodhasañjānanamattameva kathitaṃ, athavā vuṭṭhānagāminī balavavipassanā
kathitāti.
      [63] Aparena samayenāti evaṃ paccayaṃ ca paccayanirodhaṃ ca viditvā
tato aparabhāge. Upādānakkhandhesūti upādānassa paccayabhūtesu khandhesu.
Udayabbayānupassīti tameva paṭhamaṃ diṭṭhaṃ udayañca vayañca anupassamāno. Vihāsīti
sikhappattaṃ  4- vuṭṭhānagāminīvipassanaṃ vaḍḍhento vihari. Idaṃ kasmā vuttaṃ?
sabbeyeva hi pūritapāramino bodhisattā pacchimabhave puttassa jātadivase
@Footnote: 1 cha.Ma., i. nibbijjhitvā           2 i. obhāsanatthena
@3 khu. paṭi. 31/614/525 dhammacakkakathā (sayā)   4 cha.Ma. sikhāpattaṃ, i. sikhāppattaṃ,
Mahābhinikkhamanaṃ nikkhamitvā pabbajitvā padhānamanuyuñjitvā bodhipallaṅkaṃ āruyha
mārabalaṃ vidhamitvā paṭhame yāme pubbenivāsaṃ anussaranti, dutiye yāme
dibbacakkhuṃ visodhenti, tatiye yāme paccayākāraṃ sammasitvā ānāpānacatutthajjhānato
vuṭṭhāya pañcasu khandhesu abhinivisitvā udayabbayavasena samapaññāsalakkhaṇāni
disvā yāva gotarabhūñāṇā vipassanaṃ vaḍḍhetvā ariyamaggena sakale buddhaguṇe
paṭivijjhanti. Ayaṃpi ca mahāpuriso pūritapāramī, so yathāvuttameva sabbaṃ
anukkamaṃ katvā pacchimayāme ānāpānacatutthajjhānato vuṭṭhāya pañcasu khandhesu
abhinivisitvā vuttappakāraṃ udayabbayavipassanaṃ ārabhi, taṃ dassetuṃ idaṃ vuttaṃ.
      Tattha iti rūpanti idaṃ rūpaṃ, ettakaṃ rūpaṃ, ito uddhaṃ rūpaṃ natthīti
ruppanasabhāvañceva bhūtūpādāyabhedañca ādiṃ katvā lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena
anavasesarūpapariggaho vutto. Iti rūpassa samudayoti iminā evaṃ pariggahitassa
rūpassa samudayadassanaṃ vuttaṃ. Tattha itīti evaṃ samudayo hotīti attho. Tassa
vitthāro "avijjāsamudayā rūpasamudayo, taṇhāsamudayā rūpasamudayo, kammasamudayā
rūpasamudayo, āhārasamudayā rūpasamudayoti, nibbattilakkhaṇaṃ passantopi rūpakkhandhassa
samudayaṃ passatī"ti 1- evaṃ veditabbo. Atthaṅgamepi "avijjānirodhā rūpanirodho
.pe. Vipariṇāmalakkhaṇaṃ passantopi rūpakkhandhassa nirodhaṃ passatī"ti ayaṃ
assa vitthāro. Iti vedanātiādīsupi ayaṃ vedanā, ettakā vedanā, ito
uddhaṃ vedanā natthi. Ayaṃ saññā. Ime saṅkhāRā. Idaṃ viññāṇaṃ, ettakaṃ
viññāṇaṃ, ito uddhaṃ viññāṇaṃ  natthīti vedayitasañjānanaabhisaṅkharaṇavijānana-
sabhāvañceva sukhādirūpasaññādiphassādicakkhuviññāṇādibhedañca ādiṃ katvā
lakkhaṇarasapaccupaṭṭhānapadaṭṭhānavasena anavasesavedanāsaññāsaṅkhāraviññāṇapariggaho
vutto. Iti vedanāya samudayotiādīhi pana evaṃ pariggahitānaṃ vedanāsaññā-
saṅkhāraviññāṇānaṃ samudayadassanaṃ vuttaṃ. Tatrāpi itīti evaṃ samudayo hotīti
attho. Tesaṃpi vitthāro "avijjāsamudayā vedanāsamudayo"ti 2-  rūpe vuttanayeneva
veditabbo. Ayaṃ pana viseso, tīsu khandhesu "āhārasamudayā"ti avatvā
@Footnote: 1 khu. paṭi. 31/106/80 udayabbayañāṇaniddesa
@2 khu. paṭi. 31/108/80 udayabbayañāṇaniddesa
"phassasamudayā"ti vattabbaṃ. Viññāṇakkhandhe "nāmarūpasamudayā"ti. Atthaṅgamapadaṃpi
tesaṃyeva vasena yojetabbaṃ. Ayamettha saṅkhepo, vitthāro pana udayabbayavinicchayo
sabbākāraparipūrova visuddhimagge vutto. Tassa pañcasu upādānakkhandhesu
udayabbayānupassino viharatoti tassa vipassissa bodhisattassa imesu rūpādīsu
pañcasu upādānakkhandhesu samapaññāsalakkhaṇavasena udayabbayānupassino viharato
yathānukkamena vaḍḍhite vipassanāñāṇe anuppādanirodhena nirujjhamānehi
āsavasaṅkhātehi kilesehi anupādāya aggahetvāva cittaṃ vimuccati, tadetaṃ
maggakkhaṇe vimuccati nāma, phalakkhaṇe vimuttaṃ nāma. Maggakkhaṇe vā vimuttañceva
vimuccati ca, phalakkhaṇe vimuttameva.
      Ettāvatāva mahāpuriso sabbabandhanā vimutto 1- suriyarasmisamphuṭṭhamiva
padumaṃ suvikasitacittasantāno cattāri maggañāṇāni, cattāri phalañāṇāni, catasso
paṭisambhidā, catuyoniparicchedakañāṇaṃ, pañcagatiparicchedakañāṇaṃ cha asādhāraṇañāṇāni
sakale ca buddhaguṇe hatthagate katvā paripuṇṇasaṅkappo bodhipallaṅke
nisinnova:-
         anekajātisaṃsāraṃ,               sandhāvissaṃ anibbisaṃ.
         Gahakāraṃ gavesanto,             dukkhā jāti punappunaṃ.
         Gahakāraka diṭṭhosi,              puna gehaṃ na kāhasi.
         Sabbā te phāsukā bhaggā,        gahakūṭaṃ visaṅkhataṃ.
         Visaṅkhāragataṃ cittaṃ               taṇhānaṃ khayamajjhagāti. 2-
         Ayoghanahatasseva,               jalato jātavedassa. 3-
         Anupubbūpasantassa,               yathā na ñāyate gati.
         Evaṃ sammā vimuttānaṃ,           kāmabandhoghatārinaṃ.
         Paññāpetuṃ gati natthi,            pattānaṃ acalaṃ sukhanti. 4-
         Evaṃ manasikaronto saradasuriyo      viya, puṇṇacando viya ca virocitthāti.
                       Dutiyabhāṇavārakathā niṭṭhitā.
@Footnote: 1 cha.Ma. vippamutto, i. sabbabandhanavippamutto  2 khu.dha. 25/153-154 paṭhamabodhivatthu
@3 ka. cha.Ma. jātavedaso   4 khu. u. 25/80/230 dutiyadabbasutta
                        Brahmayācanakathāvaṇṇanā
      [64] Tatiyabhāṇavāre yannūnāhaṃ dhammaṃ deseyyanti yadi panāhaṃ dhammaṃ
deseyyaṃ. Ayaṃ pana vitakko kadā uppannoti. Buddhabhūtassa aṭṭhame sattāhe.
      So kira buddho hutvā sattāhaṃ bodhipallaṅke nisīdi, sattāhaṃ
bodhipallaṅkaṃ olokento aṭṭhāsi, sattāhaṃ ratanacaṅkame caṅkami, sattāhaṃ
ratanagabbhe dhammaṃ vicinanto nisīdi, sattāhaṃ ajapālanigrodhe nisīdi, sattāhaṃ
muccalinde 1- nisīdi, sattāhaṃ rājāyatane nisīdi. Tato vuṭṭhāya aṭṭhame sattāhe
puna āgantvā ajapālanigrodhe nisinnamattasseva sabbabuddhānaṃ āciṇṇasamāciṇṇo
ayañceva vitakko ito anantaro ca vitakko upapanno.
      Tattha adhigatoti paṭividdho. Dhammoti catusaccadhammo. Gambhīroti
uttānabhāvapaṭikkhepavacanametaṃ. Duddasoti gambhīrattāva duddaso dukkhena daṭṭhabbo,
na sakkā sukhena daṭṭhuṃ. Duddasattāva duranubodho dukkhena avabujjhitabbo, na
sakkā sukhena avabujjhituṃ. Santoti nibbuto. Paṇītoti atappako. Idaṃ dvayaṃ
lokuttarameva sandhāya vuttaṃ. Atakkāvacaroti takkena avacaritabbo
ogāḷhitabbo 2- na hoti, ñāṇeneva avacaritabbo. Nipuṇoti saṇho. Paṇḍitavedanīyoti
sammāpaṭipadaṃ paṭipannehi paṇḍitehi veditabbo. Ālayarāmāti sattā pañcasu
kāmaguṇesu ālayanti, 3- tasmā te ālayāti vuccanti. Aṭṭhasatataṇhāviparitāni 4-
ālayanti, tasmā ālayāti vuccanti. Tehi ālayehi ramantīti ālayarāmā.
Ālayesu ratāti ālayaratā. Ālayesu suṭṭha muditāti ālayasammuditā. Yatheva hi
susajjitaṃ pupphaphalabharitarukkhādisampannaṃ uyyānaṃ paviṭṭho rājā tāya tāya
sampattiyā ramati, sammudito āmodito pamodito 5- hoti na ukkaṇṭhati, sāyaṃpi
nikkhamituṃ na icchati, evamimehipi  kāmālayataṇhālayehi sattā ramanti,
saṃsāravaṭṭe sammuditā anukkaṇṭhitā vasanti. Tena tesaṃ bhagavā duvidhaṃpi ālayaṃ
uyyānabhūmiṃ viya dassento "ālayarāmā"tiādimāha.
@Footnote: 1 cha.Ma., i. mucalinde    2 cha.Ma., i. ogāhitabbo  3 cha.Ma., i. allīyanti
@4 cha.Ma., i. taṇhāvicaritāni   5 cha.Ma. ayaṃ na dissati
      Yadidanti nipāto, tassa ṭhānaṃ sandhāya "yaṃ idan"ti, paṭiccasamuppādaṃ
sandhāya yo ayan"ti  evamattho daṭṭhabbo. Idappaccayatā paṭiccasamuppādoti
imesaṃ paccayā idappaccayā, idappaccayāeva idappaccayatā,
idappaccayatā ca sā paṭiccasamuppādo cāti idappacyatāpaṭiccasamuppādo.
Saṅkhārādipaccayānaṃ avijjādīnaṃ etaṃ adhivacanaṃ. Sababasaṅkhārasamathotiādi sabbaṃ
nibbānameva. Yasmā hi taṃ āgamma sabbasaṅkhāravipphanditāni sammanti vūpasammanti,
tasmā "sabbasaṅkhārasamatho"ti vuccati. Yasmā ca taṃ āgamma sabbe upadhayo
paṭinissaṭṭhā honti, sabbataṇhā khīyanti, sabbe kilesarāgā virajjanti, sabbaṃ
dukkhaṃ nirujjhati, tasmā "sabbūpadhipaṭinissaggo taṇhakkhayo 1- virāgo nirodho"ti
vuccati. Sā panesā taṇhā bhavena bhavaṃ phalena vā saddhiṃ kammaṃ  vinati saṃsibbatīti
katvā vānanti vuccati. Tato nikkhantanti 2- nibbānaṃ. So mamassa kilamathoti
yā ajānantānaṃ desanā nāma, so mama kilamatho assa, sā mama vihesā
assāti attho. Kāyakilamatho ceva kāyavihesā ca assāti vuttaṃ hoti, citte
pana ubhayaṃpetaṃ buddhānaṃ natthi.
      [65] Apissūti anubarūhanaṭṭhe nipāto, so "na kevalaṃ etadahosi,
imāpi gāthā paṭibhaṃsū"ti dīpeti. Vipassintiādīsu vipassissa bhagavato arahato
sammāsambuddhassāti attho. Anacchariyāti anuacchariyā. Paṭibhaṃsūti
paṭibhāṇasaṅkhātassa ñāṇassa gocarā ahesuṃ, parivitakkayitabbataṃ pāpuṇiṃsu.
      Kicchenāti dukkhena, na dukkhāya paṭipadāya. Buddhānaṃ hi cattāropi
maggā sukhā paṭipadāva honti. Pāramīpūraṇakāle pana sarāgasadosasamohasseva
sato āgatāgatānaṃ yācakānaṃ alaṅkatapaṭiyattaṃ sīsaṃ kantitvā 3- galalohitaṃ nīharitvā
suañjitāni akkhīni uppāṭetvā kulavaṃsappatiṭṭhāpakaṃ 4- puttaṃ manāpacāriniṃ
bhariyanti evamādīni dentassa aññāni ca khantivādisadisesu attabhāvesu
chejjabhejjādīni pāpuṇantassa āgamanīyapaṭipadaṃ sandhāyetaṃ vuttaṃ. Halanti ettha
hakāro nipātamatto, alanti attho. Pakāsitunti desituṃ, evaṃ kicchena adhigatassa
@Footnote: 1 cha.Ma. taṇhākkhayo   2 cha.Ma. tato vānato nikkhantanti nibbānaṃ,
@  i. tato nikkhantaṃ vānatoti nibbānaṃ.  3 cha.Ma. chinditvā
@4 cha.Ma. kulavaṃsapadīpakaṃ, i. kulavaṃsapadīpaṃ
Dhammassa alaṃ desituṃ, paribyattaṃ desituṃ 1- ko attho desitenāti vuttaṃ hoti.
Rāgadosaparetehīti rāgadosaduṭṭhehi 2- rāgadosānugatehi vā.
      Paṭisotagāminti niccādīnaṃ paṭisotaṃ aniccaṃ dukkhamanattā asubhanti
evaṃ gataṃ catusaccadhammaṃ. Rāgarattāti kāmarāgena bhavarāgena diṭṭhirāgena ca
rattā. Na dakkhantīti aniccaṃ dukkhamanattā asubhanti iminā sabhāvena na
passissanti, te apassante ko sakkhissati evaṃ gāhāpetuṃ. Tamokkhandhena āvuṭāti
avijjārāsinā ajjhotthaṭā.
      Appossukkatāyāti nirussukkabhāvena, adesetukāmatāyāti attho.
Kasmā panassa evaṃ cittaṃ nami, nanu esa "mutto mocessāmī, tiṇṇo
tārayissāmi, 3-
      kiṃ me aññātavesena           dhammaṃ sacchikatenidha
      sabbaññutaṃ pāpuṇitvā            santāressaṃ sadevakanti 4-
      patthanaṃ katvā pāramiyo pūretvā sabbaññutaṃ pattoti. Saccametaṃ,
paccavekkhaṇānubhāvena panassa evaṃ cittaṃ nami. Tassa hi sabbaññutaṃ patvā
sattānaṃ kilesaggahaṇataṃ dhammassa ca gambhīrataṃ paccavekkhantassa sattānaṃ
kilesaggahaṇatā ca dhammassa gambhīratā ca sabbākārena pākaṭā jātā. Athassa "ime
sattāva kañjikapuṇṇalāvu 5- viya takkabharitacāṭi 6- viya vasātelatemitapaṭapilotikā 7-
viya añjanamakkhitahattho viya kilesabharitā atisaṅkiliṭṭhā rāgarattā
dosaduṭṭhā mohamuḷhā te kiṃ nāma paṭivijjhissantī"ti cintayato
kilesaggahaṇapaccavekkhaṇānubhāvenāpi evaṃ cittaṃ nami.
      "ayañca dhammo paṭhavīsandhārakaudakakkhandho viya gambhīro, pabbatena
paṭicchādetvā ṭhapito sāsapo viya duddaso, satadhā bhinnassa vālassa koṭiyā
@Footnote: 1 cha.Ma. paribyattaṃ desitunti na dissati   2 cha.Ma.,i. rāgadosaphuṭṭhehi
@3 cha.Ma., tāressāmi, i. tāreyyāmi   4 i. tārayissaṃ sadevaketi
@5 cha.Ma. kañjikapuṇṇalābu, i. kañjiyapuṇṇalābu  6 Ma. takkapūritacāṭi,
@i. takkaharitacāṭi   7 cha.Ma. i. vasātelapītapilotikā
Koṭipaṭipādanaṃ viya 1- ca duranubodho, nanu mayā hi imaṃ dhammaṃ paṭivijjhituṃ
vāyamantena adinnaṃ dānaṃ nāma natthi, arakkhitaṃ sīlaṃ nāma natthi, apūritā kāci
pāramī nāma natthi, tassa me nirussāhaṃ viya mārabalaṃ vidhamantassāpi paṭhavī na
kampittha, paṭhamayāme pubbenivāsaṃ anussarantassāpi na kampittha, majjhimayāme
dibbacakkhuṃ visodhentassāpi na kampittha. Pacchimayāme pana paṭiccasamuppādaṃ
paṭivijjhantasseva medanī 2- dasasahassīlokadhātuṃ 3- kampittha. Iti mādisenāpi
tikkhañāṇena kicchenevāyaṃ dhammo paṭividdho, taṃ lokiyamahājanā kathaṃ
paṭivijjhissantī"ti dhammagambhīratā paccavekkhaṇānubhāvenāpi evaṃ cittaṃ  namīti
veditabbaṃ.
      Apica brahmunā yācite desetukāmatāyapissa evaṃ cittaṃ nami. Jānāti
hi bhagavā "mama appossukkatāya citte namamāne maṃ mahābrahmā
dhammadesanāya 4- yācissati, ime ca sattā brahmagarukā, te `satthā kira dhammaṃ na
desetukāmo ahosi, atha naṃ mahābrahmā yācitvā desāpesi, santo vata bho
dhammo, paṇīto vata bho'ti maññamānā sussūlissantī"ti. Imaṃpissa kāraṇaṃ paṭicca
appossukkatāya cittaṃ nami, no dhammadesanāyāti veditabbaṃ.
      [66] Aññatarassāti ettha kiñcāpi "aññataro"ti vuttaṃ, atha kho
imasmiṃ cakkavāḷe jeṭṭhakamahābrahmā esoti veditabbo. Nassati vata bho
lokoti so kira imaṃ saddaṃ  tathā nicchāresi, yathā dasasahassīlokadhātubrahmāno
sutvā sabbe sannipatiṃsu. Yatra hi nāmāti yasmiṃ nāma loke. Purato
pāturahosīti tehi dasahi brahmasahassahei saddhiṃ pāturahosi. Apparajakkhajātikāti
paññāmaye akkhimhi appaṃ parittaṃ rāgadosamoharajaṃ etesaṃ, evaṃ sabhāvāti
apparajakkhajātikā. Assavanatāti assavanatāya. Bhavissantīti purimabuddhesu
dasapuññakiriyāvatthuvasena katādhikārā paripākagatā padumāni viya suriyarasmisamphassaṃ,
dhammadesanaṃyeva ākaṅkhamānā catuppadikagāthāvasāne ariyabhūmiṃ okkamanārahā na
eko, na dve, anekasatasahassā dhammassa aññātāro bhavissantīti dasseti.
@Footnote: 1 cha.Ma. vālassa koṭiyā koṭiṃ paṭipādanaṃ viya, i. vāḷassa koṭi viya aṇu  2 cha.Ma. me
@3 cha.Ma. dasasahassilokadhātu, i. dasasahassīlokadhātu  4 cha.Ma., i. dhammadesanaṃ.
       [69] Ajjhesananti evaṃ tikkhattuṃ yācanaṃ. Buddhacakkhunāti
indriyaparopariyattañāṇena ca āsayānusayañāṇena ca. Imesaṃ hi dvinnaṃ ñāṇānaṃ
"buddhacakkhū"ti nāmaṃ, sabbaññutañāṇassa "samantacakkhū"ti, tiṇṇaṃ maggañāṇānaṃ
dhammacakkhū"ti. Apparajakkheti ādīsu yesaṃ vuttanayeneva paññācakkhumhi rāgādirajaṃ
appaṃ, te apparajakkhā. Yesaṃ taṃ mahantaṃ, te mahārajakkhā. Yesaṃ saddhādīni
indriyāni tikkhāni, te tikkhindriyā. Yesaṃ tāni mudūni, te mudindriyā.
Yesaṃ teyeva saddhādayo ākārā sundarā, te svākāRā. Ye kathitakāraṇaṃ sallakkhenti,
sukhena sakkā honti viññāpetuṃ, te suviññāpayā. Ye paralokañceva vajjañca
bhayato passanti, te paralokavajjabhayadassāvino nāma.
      Ayaṃ panettha pāli:- "saddho puggalo apparajakkho, assaddho
puggalo mahārajakkho. Āraddhaviriyo .pe. Kusīto. Upaṭṭhitasati, muṭṭhassati,
samāhito, asamāhito. Paññavā, duppañño puggalo mahārajakkho. Tathā saddho
puggalo tikkhindriyo .pe. Paññavā puggalo paralokavajjabhayadassāvī, duppañño
puggalo na paralokavajjabhayadassāvī. Lokoti ca khandhaloko dhātuloko āyatanaloko
sampattibhavaloko vipattibhavaloko sampattivipattibhavaloko vipattisampattibhavaloko.
Eko loko sabbe sattā āhāraṭṭhitikā. Dve lokā nāmañca
rūpañca. Tayo lokā tisso vedanā. Cattāro lokā cattāro āhāRā. Pañca
lokā pañcupādānakkhandhā. Cha lokā cha ajjhattikāni āyatanāni. Satta lokā
satta viññāṇaṭṭhitiyo. Aṭṭha lokā aṭṭha lokadhammā. Nava lokā nava sattāvāsā.
Dasa lokā dasāyatanāni. Dvādasa lokā dvādasāyatanāni. Aṭṭhārasa
lokā aṭṭhārasa dhātuyo. Vajjanti sabbe kilesā vajjaṃ, 1- sabbe duccaritā
vajjaṃ, sabbe abhisaṅkhārā vajjaṃ, sabbe 2- bhavagāmikammā 2- vajjaṃ. Iti imasmiṃ
ca loke imasmiṃ ca vajje tibbā bhayasaññā paccupaṭṭhitā hoti, seyyathāpi
ukkhittāsike vadhake. Imehi paññāsāya ākārehi imāni pañcindriyāni jānāti
passati aññāti paṭivijjhati, idaṃ tathāgatassa indriyānaṃ paropariyatte ñāṇanti. 3-
@Footnote: 1 i. vajjā, evamuparipi       2-2 Ma. sabbaṃ bhavagāmikammaṃ.
@3 khu. paṭi. 31/276/179 indriyaparopariyattañāṇaniddesa (sayā)
      Uppaliniyanti uppalavane. Itaresupi eseva nayo. Antonimuggaposīnīti
yāni aññānipi padumāni anto nimuggāneva posiyanti. Udakaṃ accuggamma
tiṭṭhantīti udakaṃ atikkamitvā tiṭṭhanti. Tattha yāni accuggamma ṭhitāni, tāni
suriyarasmisamphassaṃ āgamayamānāni ṭhitāni, tāni ajja pupphanakāni. Yāni samodakaṃ
ṭhitāni, tāni sve pupphanakāni. Yāni udakā anugatāni 1- antonimuggaposīni, 2-
tāni tatiyadivase pupphanakāni. Udakā pana anugatāni aññānipi sarogāni 3-
uppalādīni 3- nāma atthi, yāni neva pupphissanti, macchakacchapabhakkhāneva
bhavissanti, tāni pāliṃ anāruḷhāni. Āharitvā pana dīpetabbānīti sudīpitāni.
      Yatheva hi tāni catubbidhāni pupphāni, evameva ugghaṭitaññū vipacitaññū
neyyo padaparamoti cattāro puggalā.
      Tattha yassa puggalassa saha udāhaṭavelāyaṃ dhammābhisamayo hoti,
ayaṃ vuccati puggalo ugghaṭitaññū. Yassa puggalassa saṅkhittena bhāsitassa
vitthārena atthe vibhajiyamāne dhammābhisamayo hoti, ayaṃ vuccati puggalo vipacitaññū.
Yassa puggalassa uddesato paripucchato yoniso manasikaroto kalyāṇamitte
sevato bhajato payirupāsato anupubbena dhammābhisamayo hoti, ayaṃ vuccati puggalo
neyyo. Yassa puggalassa bahumpi suṇato bahumpi bhaṇato bahumpi gaṇhato
bahumpi dhārayato bahumpi vācayato na tāya jātiyā dhammābhisamayo hoti, ayaṃ
vuccati puggalo padaparamo. 4-
      Tattha bhagavā uppalavanādisadisaṃ dasasahassīlokadhātuṃ olokento
"ajja pupphanakāni viya ugghaṭitaññū, sve pupphanakāni viya vipacitaññū,
tatiyadivase pupphanakāni viya neyyo, macchakacchapabhakkhāni pupphāni viya padaparamo"ti
addasa. Passanto ca "ettakā apparajakkhā, ettakā mahārajakkhā, tatrāpi
ettakā ugghaṭitaññū"ti evaṃ sabbākārato addasa. Tattha tiṇṇaṃ puggalānaṃ
@Footnote: 1 i. antonimuggatāni.        2 cha.Ma. antoudakaposīni.
@3-3 cha.Ma. sarojauppalādīni.  4 abhi. pu. 36/108/185 catukkapggalapaññatti. (sayā)
Imasmiṃyeva attabhāve bhagavato dhammadesanā atthaṃ sādheti, padaparamānaṃ anāgatatthāya
vāsanā 1- hoti.
      Atha bhagavā imesaṃ catunnaṃ puggalānaṃ atthāvahaṃ dhammadesanaṃ viditvā
desetukamyataṃ uppādetvā puna te sabbesupi tasu bhavesu sabbe satte
bhabbābhabbavasena dve koṭṭhāse akāsi. Ye sandhāya vuttaṃ "ye te sattā
kammāvaraṇena samannāgatā, vipākāvaraṇena samannāgatā, kilesāvaraṇena
samannāgatā, assaddhā acchandikā duppaññā abhabbā niyāmaṃ okkamituṃ
kusalesu dhammesu sammattaṃ, ime te sattā abhabbā, katame sattā bhabbā,
ye te sattā na kammāvaraṇena  .pe. Ime te sattā bhabbāti. 2-
      Tattha sabbepi abhabbapuggale pahāya bhabbapuggaleyeva ñāṇena
pariggahetvā "ettakā ettha 3- rāgacaritā, ettakā dosamohavitakka-
saddhābuddhicaritā"ti cha koṭṭhāse akāsi. Evaṃ katvā "dhammaṃ desessāmī"ti
cintesi. Brahmā taṃ ñatvā somanassajāto bhagavantaṃ gāthāhi ajjhabhāsi. Idaṃ sandhāya
"atha kho so bhikkhave mahābrahmā"ti ādi vuttaṃ.
      [70] Tattha ajjhabhāsīti adhi abhāsi, adhikiccaṃ ārabbha abhāsīti
attho.
      Sele yathā pabbatamuddhaniṭṭhitoti selamaye ekaghane pabbatamuddhani
yathāṭhitova, na hi tattha ṭhitassa dassanatthaṃpi gīvukkhipanapasāraṇādikiccaṃ atthi.
Tathūpamanti tappaṭikāgaṃ selapabbatūpamaṃ. Ayaṃ panettha saṅkhepattho, yathā selapabbatamuddhani
ṭhitova 4- cakkhumā puriso samantato janataṃ passeyya, tathāpi tvaṃ sumedhaso 5-
sundarapañño 5- sabbaññutañāṇena samantacakkhu bhagavā dhammamayaṃ paññāmayaṃ
pāsādamāruyha sayaṃ apetasoko sokāvakiṇṇaṃ jātijarābhibhūtaṃ janataṃ avekkhassu 6-
upadhāraya upaparikkha.
@Footnote: 1 cha.Ma. anāgate vāsanatthāYu.   2 khu. paṭi. 31/282/181 āsayānusayañāṇaniddesa (sayā.)
@abhi.vi. 35/826-827/417 dasakaniddesa  3 cha.Ma. etthāti na dissati  4 cha.Ma. yathāṭhitova
@5-5 cha.Ma.,i. sumedha sundarapañña  6 cha.Ma. apekkhassu
      Ayametthādhippāyo:- yathā hi pabbatapāde samantā mahantaṃ khettaṃ
katvā tattha kedārapāḷīsu kuṭikāyo katvā rattiṃ aggiṃ jāleyyuṃ. Caturaṅgasamannāgatañca
andhakāraṃ assa. Athassa pabbatassa matthake ṭhatvā cakkhumato purisassa bhūmiṃ
olokayato neva khettaṃ, na kedārapāḷiyo, na kuṭiyo, na tattha sayitamanussā
paññāyeyyuṃ, kuṭikāsu pana aggijālamattameva paññāyeyya. Evameva dhammapāsādamāruyha
sattanikāyaṃ olokayato tathāgatassa ye te akatakalyāṇā sattā, te
ekavihāre dakkhiṇajānupasse nisinnāpi buddhacakkhussa āpāthaṃ nāgacchanti,
rattiṃ khittasarā viya honti. Ye pana katakalyāṇā veneyyapuggalā te tassa
dūre ṭhitāpi āpāthaṃ āgacchanti, te 1- aggi viya himavantapabbato viya ca.
Vuttaṃpi cetaṃ:-
         dūre santo pakāsenti     himavantova pabbato.
         Asantettha na dissanti      rattiṃ khittā yathā sarāti. 2-
      Uṭṭhehīti bhagavato dhammadesanatthaṃ cārikacaraṇaṃ yācanto bhaṇati. Vīrāti ādīsu
bhagavā vīriyavantatāya vīro, devaputtamaccukilesamārānaṃ vijitattā vijitasaṅgāmo,
jātīkantārādinittharaṇatthāya veneyyasatthavāhanasamatthatāya satthavāho,
kāmacchandaiṇassa abhāvato anaṇoti veditabbo.
      [71] Apārutāti vivaṭā. Amatassa dvārāti ariyamaggo. So hi
amatasaṅkhātassa nibbānassa dvāraṃ. So mayā vivaritvā ṭhapitoti dasseti.
Pamuñcantu saddhanti sabbe attano saddhaṃ pamuñcantu visajjentu. Pacchimapadadvaye
ayamattho, ahaṃ hi attano paguṇaṃ supavattaṃpi 3- imaṃ paṇītaṃ uttamaṃ dhammaṃ
kāyavācāhi kilamathasaññī hutvā na bhāsiṃ, idāni pana sabbe janā saddhābhājanaṃ
upanentu, pūressāmi tesaṃ saṅkappanti.
@Footnote: 1 cha.Ma. so.   2 khu.dha. 25/304/69 cūḷasubhaddāvatthu.  3 cha.Ma. suppavattitampi.
                         Aggasāvakayugavaṇṇanā
      [73] Bodhirukkhamūleti bodhirukkhassa avidūre ajapālanigrodhe
antarahitoti attho. Kheme migadāyeti isipatanaṃ tena samayena khemaṃ nāma
uyyānaṃ hoti, migānaṃ pana abhayavāsatthāya dinnattā migadāyoti vuccati. Taṃ
sandhāya vuttaṃ "kheme migadāye"ti yathā ca vipassī bhagavā, evaṃ aññepi buddhā
paṭhamaṃ dhammadesanatthāya gacchantā ākāsena gantvā tattheva otaranti. Amhākaṃ
pana bhagavā upakassa ājīvakassa upanissayaṃ disvā "upako imaṃ addhānaṃ
paṭipanno, so maṃ disvā sallapitvā gamissati. Atha puna nibbinno āgamma
arahattaṃ sacchikarissatī"ti ñatvā aṭṭhārasayojanamaggaṃ padasāva agamāsi. Dāyapālaṃ
āmantesīti disvāva punappunaṃ oloketvā "ayyo no bhante āgato"ti
vatvā upagataṃ āmantesi.
      [75] Anupubbīkathanti 1- dānakathaṃ, dānānantaraṃ sīlaṃ, sīlānantaraṃ
saggaṃ, saggānantaraṃ magganti evaṃ anupaṭipāṭiyā 2- kathaṃ kathesi. Tattha dānakathanti
idaṃ dānaṃ nāma sukhānaṃ nidānaṃ, sampattīnaṃ mūlaṃ, bhogānaṃ patiṭṭhā, visamagatassa
tāṇaṃ leṇaṃ gati parāyanaṃ idhalokaparalokesu dānasadiso avassayo patiṭṭhā
ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi. Idaṃ hi avassayaṭṭhena ratanamayasīhāsanasadisaṃ,
patiṭṭhānaṭṭhena mahāpaṭhavīsadisaṃ, ārammaṇaṭṭhena ālambanarajjusadisaṃ.
Idañhi dukkhanittharaṇaṭṭhena nāvā, samassāsanaṭṭhena saṅgāmasūro, bhayaparittāṇaṭṭhena
saṅkhatanagaraṃ, maccheramalādīhi anupalittaṭṭhena padumaṃ, tesaṃ dahanaṭṭhena 3- aggi,
dūrāsadaṭṭhena āsīviso, asantāsanaṭṭhena sīho, balavantaṭṭhena hatthī,
abhimaṅgalasammataṭṭhena setausabho, khemantabhūmisampāpanaṭṭhena valāhako assarājā.
Dānaṃ hi loke sakkasampattiṃ deti mārasampattiṃ brahmasampattiṃ cakkavattisampattiṃ
sāvakapāramīñāṇaṃ paccekabodhiñāṇaṃ abhisambodhiñāṇaṃ detīti evamādi
dānaguṇapaṭisaṃyuttaṃ kathaṃ.
@Footnote: 1 cha.Ma. anupubbiṃ kathanti.   2 cha.Ma. anupaṭipāṭikathaṃ kathesi, i. kathelīti na dissati.
@3 cha.Ma. nidahanaṭṭhena, i. niddahanatthena.
      Yasmā pana dānaṃ dadanto sīlaṃ samādātuṃ sakkoti, tasmā
tadanantaraṃ sīlakathaṃ kathesi. Līlakathanti sīlaṃ nāmetaṃ avassayo patiṭṭhā ārammaṇaṃ
tāṇaṃ leṇaṃ gati parāyanaṃ. Idhalokaparalokasampattīnaṃ hi sīlasadiso 1- avassayo
patiṭṭhā 2- ārammaṇaṃ tāṇaṃ leṇaṃ gati parāyanaṃ natthi, sīlasadiso alaṅkāro
natthi, sīlapupphasadisaṃ pupphaṃ natthi, sīlagandhasadiso gandho natthi, sīlālaṅkārena
hi alaṅkataṃ sīlakusumapilandhitaṃ 3- sīlagandhānulittaṃ sadevako loko olokento
tittiṃ na gacchatīti evamādi sīlaguṇapaṭisaṃyuttaṃ kathaṃ.
      Idaṃ pana sīlaṃ nissāya ayaṃ saggo labbhatīti dassetuṃ sīlānantaraṃ
saggakathaṃ kathesi. Saggakathanti ayaṃ saggo nāma iṭṭho kanto manāpo,
niccamettha kīḷā, dibbasampattiyo 4- labbhanti, cātummahārājikā devā
navutivassasatasahassāni dibbasukhaṃ dibbasampattiṃ ca labhanti 5- tāvatiṃsā tisso ca
vassakoṭiyo saṭṭhī ca vassasatasahassānīti evamādi saggaguṇapaṭisaṃyuttaṃ kathaṃ.
Saggasampattiṃ kathayantānañhi buddhānaṃ mukhaṃ nappahoti. Vuttampi cetaṃ
"anekapariyāyena kho ahaṃ bhikkhave saggakathaṃ katheyyan"ti ādi.
      Evaṃ saggakathāya palobhetvā pana hatthiṃ alaṅkaritvā tassa soṇḍaṃ
chindanto viya "ayaṃpi saggo anicco addhuvo, na ettha chandarāgo
kātabbo"ti dassanatthaṃ "appassādā kāmā bahudukkhā bahūpāyāsā, ādīnavo
ettha bhiyyo"ti 6- ādinā nayena kāmānaṃ ādīnavaṃ okāraṃ saṅkilesaṃ kathesi.
Tattha ādīnavoti doso. Okāroti avakāro lāmakabhāvo. Saṅkilesoti tehi
sattānaṃ saṃsāre saṅkilissanaṃ. Yathāha "saṅkilissanti 7- vata bho sattā"ti. 8- Evaṃ
kāmādīnavena tajjetvā nekkhamme ānisaṃsaṃ pakāsesīti, pabbajjāya  guṇaṃ
pakāsesīti attho. Sesaṃ ambaṭṭhasuttavaṇṇanāyaṃ vuttanayañceva uttānatthañca.
      [77] Alatthunti kathaṃ alatthuṃ? ehibhikkhubhāvena. Bhagavā kira tesaṃ
Iddhimayapattacīvarassūpanissayaṃ olokento anekāsu jātīsu cīvaradānādīni disvā
@Footnote: 1-2 Ma. sīlasadisā patiṭṭhā.              3 cha.Ma. sīlakusumapiḷandhanaṃ.
@4 cha.Ma. niccaṃ sampattiyo labbhanti, i. niccaṃ na dissati  5 cha.Ma.,i. paṭilabhanti
@6 Ma.mū. 12/177/136 cūḷadukkhakkhandhasutta, Ma.Ma. 13/42/29 potaliyasutta.
@7 cha.Ma., i. kilisusanti          8 Ma.Ma. 13/351/335 aṅgulimālasutta
Etha bhikkhavoti ādimāha. Te tāvadeva bhaṇḍū kāsāyavasanā aṭṭhahi
bhikkhuparikkhārehi sarīre paṭimukkeheva 1- vassasatikattherā viya bhagavantaṃ namassamānāva
nisīdiṃsu.
      Sandassesīti ādīsu idhalokatthaṃ sandassesi, paralokatthaṃ sandassesi.
Idhalokatthaṃ dassento aniccanti dassesi, dukkhanti dassesi, anattāti dassesi,
khandhe dassesi, dhātuyo dassesi, āyatanāni dassesi, paṭiccasamuppādaṃ dassesi,
rūpakkhandhassa udayaṃ dassento pañca lakkhaṇāni dassesi, tathā vedanākkhandhādīnaṃ,
tathā vayaṃ dassentoti 2- udayabbayavasena paññāsalakkhaṇāni dassesi,
paralokatthaṃ dassento nirayaṃ dassesi, tiracchānayoniṃ, pittivisayaṃ, 3- asurakāyaṃ,
tiṇṇaṃ kusalānaṃ vipākaṃ, channaṃ devalokānaṃ, navannaṃ brahmalokānaṃ  sampattiṃ
dassesi.
      Samādapesīti catupārisuddhisīladhutaṅgadasakathāvatthuādike 4- kalyāṇadhamme
gaṇhāpesi. Samuttejesīti suṭṭha uttejesi, abbhussāhesi. Idhalokatthañca
paralokatthañca tāsetvā 5- tāsetvā 5- adhigataṃ viya katvā kathesi.
Dvattiṃsakammakaraṇapañcavīsatimahābhayappabhedaṃ hi idhalokatthaṃ buddhe bhagavati tāsetvā
tāsetvā kathayante pacchābāhuṃ 6- gāḷhabandhanaṃ bandhitvā cātummahāpathe pahārasatena
tāletvā 7- dakkhiṇadvārena nīyamāno viya āghātanagaṇḍikāya ṭhapitasīso viya
sūle uttāsito viya mattahatthinā maddiyamāno viya ca uttasanto 8- hoti.
Paralokatthañca kathayante nirayādīsu nibbatto viya devalokasampattiṃ anubhavamāno
viya ca hoti.
      Sampahaṃsesīti paṭiladdhaguṇena modesi, 9- mahānisaṃsaṃ katvā kathesīti
attho.
      Saṅkhārānaṃ ādīnavanti heṭṭhāpaṭhamamaggādhigamatthaṃ kāmānaṃ ādīnavaṃ
kathesīti, idha pana uparimaggādhigamatthaṃ "aniccā bhikkhave saṅkhārā addhuvā
@Footnote: 1 cha.Ma. sarīrapaṭimukkeheva,  2 cha.Ma. dassentopi.  3 cha.Ma., i. pettivisayaṃ.
@4 cha.Ma......terasadhutaṅga....  5 i. tāpetvā tāpetvā evamuparipi
@6 cha.Ma., i. pacchābāhaṃ.    7 cha.Ma., i. tāḷetvā
@8 cha.Ma. saṃviggo, i. satto.   9 cha.Ma., i. codesi.
Anassāsikā, yāvañcidaṃ bhikkhave alameva sabbasaṅkhāresu nibbindituṃ alaṃ
virajjituṃ alaṃ vimuccitun"ti 1- ādinā nayena saṅkhārānaṃ ādīnavañca lāmakabhāvañca
tappaccayañca kilamathaṃ pakāsesi. Yathā ca tattha nekkhamme, evamidha "santamidaṃ
bhikkhave nibbānaṃ nāma paṇītaṃ tāṇaṃ leṇan"ti ādinā nayena nibbāne
ānisaṃsaṃ pakāsesi.
                       Mahājanakāyapabbajjāvaṇṇanā
      [78] Mahājanakāyoti tesaṃyeva  dvinnaṃ kumārānaṃ upaṭṭhākajanakāyo.
      [80] Bhagavantaṃ saraṇaṃ gacchāma dhammañcāti saṃghassa aparipuṇṇattā
dvevācikameva saraṇaṃ agamaṃsu.
      [81] Alatthunti pubbe vuttanayeneva ehibhikkhubhāveneva alatthuṃ.
Ito annatare pabbajitavārepi eseva nayo.
                         Cārikānujānanavaṇṇanā
      [86] Parivitakko udapādīti kadā udapādīti? sambodhito
sattasaṃvaccharāni sattamāse sattadivase 2- atikkamitvā udapādi. Bhagavā kira pitu
saṅgahaṃ karonto vihāsi. Rājāpi cintesi "mayhaṃ jeṭṭhaputto nikkhamitvā
buddho jāto, dutiyaputto me nikkhamitvā aggasāvako jāto, purohitaputto
dutiyasāvako 3- ime ca avasesā bhikkhū gihikālepi mayhaṃ puttameva parivāretvā
vicariṃsu. Ime pubbe 4- idānipi mayhaṃyeva bhārā, 5- ahameva te 6- catūhi paccayehi
upaṭṭhahissāmi, aññesaṃ okāsaṃ na dassāmī"ti vihāradvārakoṭṭhakato paṭṭhāya
yāva rājagehadvārā ubhayato khadirapākāraṃ kāretvā kilañjehi chādāpetvā
vatthehi paṭicchādāpetvā upari ca chādāpetvā suvaṇṇatārakavicittaṃ samosarita-
tālakkhandhamattavividhapupphadāmavitānaṃ 7- kāretvā heṭṭhā bhūmiyaṃ cittattharehi 8-
@Footnote: 1 saṃ. ni. 16/124/172 tiṇakaṭṭhasutta, aṅ sattaka 23/63/102 sattasuriyasutta. (sayā)
@2 i. satta ca divase.  3 cha.Ma. dutiyaaggasāvako.  4 cha.Ma. ime sabbe  5 cha.Ma. bhāro.
@6 cha.Ma. ahameva ca ne.  7 cha.Ma. samolambita....  8 cha.Ma. cittattharaṇehi,
@  i. bhūmiṃ vicitrattharanehi
Attharāpetvā 1- anto ubhosu passesu mālāvacchake 2- puṇṇaghaṭe, sakalamaggavāsatthāya
ca gandhantare pupphāni, pupphantare gandhe ca ṭhapāpetvā bhagavato kālaṃ
ārocāpesi.
       Bhagavā bhikkhusaṃghaparivuto antosāṇiyāva rāgehaṃ gantvā bhattakiccaṃ
katvā vihāraṃ paccāgacchati. Añño koci daṭṭhumpi na labhati, kuto pana bhikkhaṃ
vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ. Nāgarā cintesuṃ "ajja satthuno
loke uppannassa sattamāsādhikāni sattasaṃvaccharāni, mayañca 3- daṭṭhumpi na
labhāma, pageva bhikkhaṃ vā dātuṃ, pūjaṃ vā kātuṃ, dhammaṃ vā sotuṃ, rājā `mayhaṃyeva
buddho, mayhaṃyeva dhammo, mayhaṃyeva saṃgho'ti mamāyitvā sayameva upaṭṭhahati, 4-
satthā ca uppajjamāno sadevakassa lokassa atthāya hitāya uppanno. Na hi
raññova nirayo uṇho assa, aññesaṃ nīluppalavarasadiso. Tasmā rājānaṃ
vadāma. Sace no satthāraṃ deti, iccetaṃ kusalaṃ. No ce deti, raññā saddhiṃ
yujjhitvāpi saṃghaṃ gahetvā dānādīni puññāni karoma. Na sakkā kho pana
suddhanāgareheva 5- evaṃ kātuṃ, ekaṃ jeṭṭhakaṃ  purisaṃpi gaṇhāmā"ti.
      Te senāpatiṃ upasaṅkamitvā tasseva tamatthaṃ ārocetvā "sāmi
kiṃ amhākaṃ pakkho hoti, 6- udāhu rañño"ti āhaṃsu. So "ahaṃ tumhākaṃ
pakkho homi, apica kho pana paṭhamadivaso mayhaṃ dātabbo pacchā tumhākaṃ
vāro"ti. Te sampaṭicchiṃsu. So rājānaṃ upasaṅkamitvā "nāgarā deva tumhākaṃ
kupitā"ti āha. Kimatthaṃ tātāti. Satthāraṃ kira tumheva upaṭṭhahatha, amhe na
labhāmāti sace idānipi labhanti, na kuppanti, alabhantā tumhehi saddhiṃ
yujjhitukāmā devāti. Yujjhāmi tāta, na bhikkhusaṃghaṃ demīti. Deva tumhākaṃ dāsā
tumhehi saddhiṃ yujjhāmāti vadanti, tumhe kaṃ gaṇhitvā yujjhissathāti. Nanu
tvaṃ senāpatīti. Nāgarehi vinā na samattho ahaṃ devāti. Tato rājā "balavanto
nāgarā senāpatipi tesaññeva pakkho"ti ñatvā "aññānipi sattamāsādhikāni
@Footnote: 1 cha.Ma., i. santharāpetvā        2 i. mālāsañcite.
@3 i.   māsañca.                4 cha.Ma. upaṭṭhahi, i. upaṭṭhāti
@5 Ma. i. yuddhaṃ nāgareheva        6   cha.Ma., i. hosi.
Satta saṃvaccharāni mayhaṃ bhikkhusaṃghaṃ dadantū"ti āha. Nāgarā na sampaṭicchiṃsu.
Rājā cha vassāni, pañca, 1- cattāri, tīṇi, dve, ekavassaṃ hāpeti. 2- Evaṃ
hāpentepi na sampaṭicchiṃsu. Aññe satta divaseti 3- yāci. Nāgarā "atikakkhaḷaṃ
dāni raññā saddhiṃ kātuṃ na vaṭṭatī"ti anujāniṃsu.
      Rājā sattamāsādhikānaṃ sattannaṃ saṃvaccharānaṃ sajjitaṃ dānamukhaṃ
sattannameva divasānaṃ visajjetvā cha divase kesañci apassantānaññeva
dānaṃ datvā sattame divase nāgare pakkosāpetvā "sakkhissatha tātā evarūpaṃ
dānaṃ dātun"ti āha. Tepi "nanu amheyeva nissāya taṃ devassa uppannan"ti
vatvā "sakkhissāmā"ti āhaṃsu. Rājā piṭṭhihatthena assūni puñchamāno bhagavantaṃ
vanditvā "bhante ahaṃ aṭṭhasaṭṭhibhikkhusatasahassaṃ aññassa bhāraṃ akatvā yāvajīvaṃ
catūhi paccayehi upaṭṭhahissāmīti cintesiṃ, nāgarānaṃ 4- dāni me anuññātā,
nāgarā hi `mayaṃ dānaṃ dātuṃ na labhāmā'ti kuppanti, bhagavā sve paṭṭhāya
tesaṃ anuggahaṃ karothā"ti āha.
      Atha dutiyadivase senāpati mahādānaṃ sajjetvā "ajja yathā añño
koci ekabhikkhampi na deti, evaṃ rakkhathā"ti samantā purise ṭhapesi. Taṃdivasaṃ
seṭṭhibhariyā rodamānā dhītaraṃ āha "sace amma tava pitā jīveyya, ajjāhaṃ
paṭhamaṃ dasabalaṃ bhojeyyan"ti. Sā taṃ āha "amma mā cintayi, ahaṃ tathā karissāmi,
yathā buddhappamukho bhikkhusaṃgho paṭhamaṃ amhākaṃ bhikkhaṃ paribhuñjissatī"ti. Tato
satasahassagghanikāya suvaṇṇapātiyā nirudakapāyāsassa pūretvā sappimadhusakkarādīhi
abhisaṅkharitvā aññissā 5- pātiyā pātiṃ paṭikujjitvā taṃ sumanamālāguṇehi
parikkhipitvā mālāguṇasadisaṃ katvā bhagavato gāmaṃ pavisanavelāya sayameva ukkhipitvā
dhātīgaṇaparivutā gharā 6- nikkhami. Antarāmagge senāpatiupaṭṭhākā "amma mā
ito agamāsī"ti vadanti. Mahāpuññā nāma manāpakathā honti, na ca tesaṃ
@Footnote: 1 i. pañcavassānīti, evaṃ hāpetvā aññe sattadivase yāci.
@2 cha.Ma. ekavassanti hāpesi.    3 cha.Ma.,i. itisaddo na dissati
@4 cha.Ma.,i. nāgarā na dāni.    5 cha.Ma. aññāya pātiyā paṭikujjitvā,
@  i. taṃ aññissā pātiyā paṭikujjitvā.   6 cha.Ma. dāsigaṇaparivutānagaRā.
Punappunaṃ bhaṇantānaṃ kathā paṭikkhipituṃ sakkā hoti. Sā "cūḷapitā mahāpitā
mātulā kissa tumhe gantuṃ na dethā"ti āha. Senāpatinā "aññassa kassaci
khādanīyaṃ bhojanīyaṃ dātuṃ mā dethā"ti ṭhapitamhā ammāti. Kiṃ pana me hatthe
khādanīyaṃ bhojanīyaṃ passathāti. Mālāguḷaṃ passāmāti. Kiṃ tumhākaṃ senāpati
mālāguḷapūjaṃpi kātuṃ na detīti. Deti ammāti. Tenahi apethāti 1- bhagavantaṃ
upasaṅkamitvā mālāguḷaṃ 2- gaṇhāpetha bhagavāti āha. Bhagavā ekaṃ senāpatissūpaṭṭhākaṃ
oloketvā mālāguḷaṃ gaṇhāpesi. Sā bhagavantaṃ vanditvā "bhagavā bhavābhave 3-
nibbattiyaṃ me sati paritassanajīvitaṃ nāma mā hotu, ahaṃ 4- sumanamālā viya
nibbattaṭṭhāne 5- piyā manāpāva homi, nāmena ca sumanāyevā"ti patthanaṃ
katvā satthārā "sukhinī hohī"ti vuttā vanditvā padakkhiṇaṃ katvā pakkāmi.
      Bhagavā senāpatissa gehaṃ gantvā paññattāsane nisīdi. Senāpati
yāguṃ gahetvā upagañchi, satthā pattaṃ pidahi. Nisinno bhante bhikkhusaṃghoti.
Atthi no eko antarā 6- piṇḍapāto laddhoti. So mālaṃ apanetvā piṇḍapātaṃ
addasa. Cūḷūpaṭṭhāko āha "sāmi mālāti  maṃ vatvā mātugāmo vañcesī"ti.
Pāyāso bhagavantaṃ ādiṃ katvā sabbesaṃ bhikkhūnaṃ pahosi. Senāpatipi attano
deyyadhammaṃ adāsi. Satthā bhattakiccaṃ katvā maṅgalaṃ vatvā pakkāmi. Senāpati
"kā nāma sā piṇḍapātamadāsī"ti pucchi. Saṭṭhidhītā sāmīti. Sapaññā sā
itthī, evarūpāya ghare vasantiyā purisassa saggasampatti nāma na dullabhāti taṃ
ānetvā jeṭṭhakaṭṭhāne 7- ṭhapesi.
      Punadivase nāgarā dānamadaṃsu, punadivase rājāpīti 8- evaṃ ekantarikāya
dānaṃ dātuṃ ārabhiṃsu, rājāpi cārapurise 9- ṭhapetvā nāgarehi dinnadānato
atirekataraṃ deti, nāgarāpi tatheva katvā raññā dinnadānato atirekataraṃ.
Rājagehe nāṭakitthiyo daharasāmaṇere vadanti "gaṇhatha tātā, na gahapatikānaṃ
@Footnote: 1 cha.Ma.. apetha apethāti.  2 ka. mālāguṇaṃ evamuparipi   3 i. bhavābhinibbattipaṃ
@4 cha.Ma., i. ayaṃ         5 cha.Ma. nibbattanibbattaṭṭhāne  6 i. antarāmagge.
@7 cha.Ma. jeṭṭhikaṭṭhāne.    8 cha.Ma., i rājāti,      9 cha.Ma., i. carapurise.
Gattavatthādīsu puñchitvā bāladārakānaṃ kheḷasiṅaghāṇikādidhovanahatthehi kataṃ, suciṃ
paṇītaṃ katan"ti. Punadivase nāgarāpi daharasāmaṇere dadamānā vadanti "gaṇhatha
tātā, na nagaragāmanigamādīsu saṅkaḍḍhitataṇḍulakhīradadhisappiādīhi, na aññesaṃ
jaṅghasīsapiṭṭhiādīni bhañjitvā āharāpitehi kataṃ, jātisappikhīrādīhiyeva katanti.
Evaṃ 1- sattasu saṃvaccharesu ca sattasu māsesu ca sattasu divasesu ca atikkantesu 1-
atha bhagavato ayaṃ vitakko udapādi. Tena vuttaṃ "sambodhito satta saṃvaccharāni
satta māsāni satta divasāni atikkamitvā udapādī"ti.
      [87] Aññataro mahābrahmāti dhammadesanaṃ āyācitabrahmāva.
      [89] Caturāsīti āvāsasahassānīti caturāsīti vihārasahassāni. Te
sabbepi dvāsadasasahassabhikkhugaṇhanakā mahāvihārā
abhayagiricetiyapabbatacittalapabbatamahāvihārasadisāva ahesuṃ.
      [90] Khantī paramaṃ tapoti adhivāsanakhanti nāma paramaṃ taPo. Tītikkhāti
khantiyāeva vevacanaṃ, tītikkhāsaṅkhātā adhivāsanakhanti uttamaṃ tapoti attho.
Nibbānaṃ paramanti sabbākārena pana nibbānaṃ paramanti vadanti buddhā. Na hi
pabbajito parūpaghātīti yo adhivāsanakhantivirahitattā paraṃ upaghāteti bādheti ca
hiṃsati 2- ca, so pabbajito nāma na hoti. Catutthapādo pana tasseva vevacanaṃ.
"na hi pabbajito"ti etassa hi na samaṇo hotīti vevacanaṃ, parūpaghātīti
etassa paraṃ viheṭhayantoti vevacanaṃ. Athavā parūpaghātīti sīlūpaghātī. Sīlaṃ hi
uttamaṭṭhena paranti vuccati. Yo ca samaṇo paraṃ yaṅkiñci sattaṃ viheṭhayanto
parūpaghātī hoti, attano sīlavināsako so pabbajito nāma na hotīti attho.
Athavā yo adhivāsanakhantiyā abhāvato parūpaghātī hoti, paraṃ antamaso
ḍaṃsamakasaṃpi sañcica jīvitā voropeti, so na hi pabbajito. Kiṃkāraṇā? malassa
apabbājitattā.
@Footnote: 1-1 i. evaṃ satta divasā gatā.     2 i. vihiṃsati.
                         Pabbājayamattano malaṃ
                       tasmā pabbajitoti vuccatīti 1-
      idaṃ hi pabbajitalakkhaṇaṃ. Yopi na heva kho upaghāteti na māreti,
apica daṇḍādīhi viheṭheti, so paraṃ viheṭhayanto samaṇo nāma na hoti.
Kiṃkāraṇā? vihesāya asamitattā. Samitattā hi pāpānaṃ samaṇoti  pavuccatīti 2-
Idaṃ hi samaṇalakkhaṇaṃ.
      Dutiyagāthāya sabbapāpassāti sabbākusalassa. Akaraṇanti anuppādanaṃ.
Kusalassāti catubhūmikakusalassa. Upasampadāti paṭilābho. Sacittapariyodapananti
attano cittajotanaṃ, taṃ pana arahattena hoti. Iti sīlasaṃvarena sabbapāpaṃ
pahāya samathavipassanāhi kusalaṃ sampādetvā arahattaphalena cittaṃ
pariyodāpetabbanti etaṃ buddhānaṃ sāsanaṃ ovādo anusiṭṭhi. 3-
      Tatiyāgāthāya anūpavādoti vācāya kassaci anūpavadanaṃ. Anūpaghātoti
kāyena upaghātassa akaraṇaṃ. Pāṭimokkheti yantaṃ paatimokkhaṃ, atipamokkhaṃ,
uttamasīlaṃ, pāti vā sugativisesehi 4- mokkheti ca 5- duggatibhayehi, yo vā naṃ
pāti, taṃ mokkhetīti "pāṭimokkhan"ti vuccati, tasmiṃ pāṭimokkhe ca saṃvaro.
Mattaññutāti paṭiggahaṇaparibhogavasena pamāṇaññutā. Pantañca sayanāsananti
sayanāsanañca saṅghaṭṭanavirahitanti attho. Tattha dvīhiyeva paccayehi catupaccayasantoso
dīpito hotīti veditabbo. Etaṃ buddhānasāsananti etaṃ parassa anūpavadanaṃ
anūpaghātanaṃ pāṭimokkhe saṃvaro paṭiggahaṇaparibhogesu mattaññutā
aṭṭhasamāpattivasībhāvāya vivittasenāsanasevanañca buddhānaṃ sāsanaṃ ovādo anusiṭṭhīti.
Imā pana sabbabuddhānaṃ pāṭimokkhuddesagāthā hontīti veditabbā.
                         Devatārocanavaṇṇanā
      [91] Ettāvatā ca iminā vipassissa bhagavato apadānānusārena
vitthārakathanena "tathāgatassevesā bhikkhave dhammadhātu supaṭividdhā"ti evaṃ vuttāya
@Footnote: 1 khu.dha. 25/388/84 aññatarapabbajitavatthu     2 khu.dha. 25/265/62 hatthakavatthu.
@3 cha.Ma. anusiṭṭhīti                 4 cha.Ma. agativisesehi, i. sugatibhayehi.
@5 cha.Ma., i. casaddo na dissati
Dhammadhātuyā supaṭividdhabhāvaṃ pakāsetvā idāni "devatāpi tathāgatassa etamatthaṃ
ārocesun"ti vuttaṃ devatāārocanaṃ pakāsetuṃ ekamidāhanti ādimāha.
      Tattha subhagavaneti 1- evaṃnāmake vane. Sālarāmūleti
vanappatijeṭṭhakassa mūle. Kāmacchandaṃ virājetvāti anāgāmimaggena mūlasamugghātavasena
virājetvā. Yathā ca vipassissa, evaṃ sesabuddhānaṃpi sāsane vuṭṭhabrahmacariyā
devatā ārocayiṃsu, pāli pana vipassissa ceva amhākañca bhagavato vasena āgatā.
      [92] Tattha attano sampattiyā na hāyanti na vihāyantīti
avihā. Na kañci sattaṃ tapantīti atappā. Sundaradassanā abhirūpā pāsādikāti
sudassā. Suṭṭhu passanti, sundarametesaṃ vā dassananti sudasSī. Sabbeheva
ca guṇehi 2- bhavasampattiyā ca jeṭṭhā, natthettha kaniṭṭhāti akaniṭṭhā.
      Idha ṭhatvā bhāṇavārā samodhānetabbā. Imasmiṃ hi sutte vipassissa
bhagavato apadānavasena tayo bhāṇavārā vuttā. Yathā ca vipassissa, evaṃ
sikhiādīnaṃpi apadānavasena vuttāva. Pāli pana saṅkhittā. Iti sattannaṃ buddhānaṃ
vasena amhākaṃ bhagavatā ekavīsati bhāṇavārā kathitā. Tathā avihehi. Tathā
atappehi. Tathā sudassehi. Tathā sudassīhi. Tathā akaniṭṭhehīti. Sabbaṃpi
chabbīsatībhāṇavārasataṃ hoti. Tepiṭake buddhavacane aññaṃ suttaṃ chabbīsatibhāṇa-
vārasataparimāṇaṃ nāma natthi, suttantarājā nāma ayaṃ suttantoti veditabbo. Ito
paraṃ anusandhidvayaṃpi niyyātento.
      [94] Iti kho bhikkhaveti ādimāha. Taṃ sabbaṃ uttānatthamevāti.
                  Iti sumaṅgalavilāsiniyā dīghanikāyaṭṭhakathāya
                      mahāpadānasuttavaṇṇanā niṭṭhitā
                              paṭhamaṃ.
@Footnote: 1 ka. subhavaneti.  2 cha.Ma., i. saguṇehi.



             The Pali Atthakatha in Roman Book 5 page 1-77. http://84000.org/tipitaka/atthapali/read_rm.php?B=5&A=1              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=5&A=1              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=10&i=1              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=10&A=1              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=10&A=1              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=10&A=1              Contents of The Tipitaka Volume 10 http://84000.org/tipitaka/read/?index_10

previous bookdispage pageNumbernext pagelast page chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]