ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter  
Atthakatha Book 49 : PALI ROMAN Apa.A.1 (visuddha.1)

                     10. Ānandattherāpadānavaṇṇanā
     ārāmadvārā nikkhammātiādikaṃ āyasmato ānandattherassa apadānaṃ.
Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni
upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare satthu vemātikabhātā
hutvā nibbatti. Sumanotissa nāmaṃ ahosi. Pitā panassa nandarājā nāma.
So attano puttassa sumanakumārassa vayappattassa haṃsavatīnagarato vīsayojanasate
ṭhāne bhoganagaraṃ adāsi. So kadāci kadāci āgantvā satthārañca pitarañce
passati. Tadā rājā satthārañca satasahassaparimāṇaṃ bhikkhusaṃghañca sayameva
sakkaccaṃ upaṭṭhahi, aññesaṃ upaṭṭhātuṃ na deti.
@Footnote: 1 Sī. patissarakā.  2 paccapādi (thera. A. 1/171).
     Tena samayena paccanto kupito ahosi. Kumāro tassa kupitabhāvaṃ
rañño anārocetvā 1- sayameva taṃ vūpasamesi. Taṃ sutvā rājā tuṭṭhamānaso
"varaṃ te tāta dammi, gaṇhāhī"ti āha. Kumāro "satthāraṃ bhikkhusaṃghañca
temāsaṃ upaṭṭhahanto jīvitaṃ avañjhaṃ 2- kātuṃ icchāmī"ti āha. Etaṃ na sakkā,
aññaṃ vadehīti. Deva khattiyānaṃ dve kathā nāma natthi, etaṃ mama 3- dehi,
na mayhaṃ aññenattho, sace satthā anujānāti, dinnamevāti. So `satthu
cittaṃ jānissāmī"ti vihāraṃ gato. Tena ca samayena bhagavā gandhakuṭiṃ paviṭṭho
hoti. So bhikkhū upasaṅkamitvā "ahaṃ bhante bhagavantaṃ dassanāya āgato,
dassetha man"ti. Bhikkhū "sumano nāma thero satthu upaṭṭhāko, tassa santikaṃ
gacchāhī"ti āhaṃsu. So therassa santikaṃ gantvā "satthāraṃ bhante dassethā"ti
āha. Atha thero tassa passantasseva paṭhaviyaṃ nimujjitvā bhagavantaṃ upasaṅkamitvā
"rājaputto bhante tumhākaṃ dassanāya āgato"ti āha. Tena hi bhikkhu bahi
āsanaṃ paññapehīti. Thero punapi buddhāsanaṃ gahetvā antogandhakuṭiyaṃ
nimujjitvā tassa passantassa bahipariveṇe pātubhavitvā gandhakuṭipariveṇe
āsanaṃ paññāpesi. Kumāro taṃ disvā "mahanto vatāyaṃ bhikkhū"ti cittaṃ
uppādesi.
     Bhagavāpi gandhakuṭito nikkhamitvā paññattāsane nisīdi. Rājaputto
satthāraṃ vanditvā paṭisanthāvaṃ katvā ayaṃ bhante thero tumhākaṃ sāsane
vallabho maññeti. Āma kumāra vallabhoti. Kiṃ katvā bhante esa vallabhoti.
Dānādīni puññāni katvāti. "bhagavā ahampi ayaṃ thero viya anāgate
buddhasāsane vallabho hotukāmo"ti so buddhappamukhassa saṃghassa sattāhaṃ
khandhāvāre bhattaṃ datvā sattame divase "bhante mayā pitu santikā tumhākaṃ
temāsaṃ paṭijagganavaro laddho, temāsaṃ mama 4- vassāvāsaṃ adhivāsethā"ti
vatvā satthu adhivāsanaṃ viditvā saparivāraṃ bhagavantaṃ gahetvā yojane yojane
satthu bhikkhusaṃghassa ca vasanānucchavike vihāre kāretvā tattha tattha vasāpento
@Footnote: 1 i. ārocetvā.  2 Ma. avajjhaṃ.  3 cha.Ma. me  4 cha.Ma. me.
Attano vasanaṭṭhānasamīpe satasahassena kīte sobhananāmake uyyāne satasahassena
kāritaṃ vihāraṃ pavesāpetvā:-
               "satasahassena me kītaṃ   satasahassena kāritaṃ
               sobhanaṃ nāma uyyānaṃ    paṭiggaṇha mahāmunī"ti
udakaṃ pātesi. So vassūpanāyikadivase satthu mahādānaṃ pavattetvā "iminā
vihārena dānaṃ dadeyyāthā"ti puttadāre amacce ca dāne kiccakaraṇe ca
niyojetvā sayaṃ sumanattherassa vasanaṭṭhānasamīpeyeva vasanto evaṃ attato
vasanaṭṭhāne satthāraṃ temāsaṃ upaṭṭhahi. Upakaṭṭhāya pana pavāraṇāya gāmaṃ
pavisitvā sattāhaṃ mahādānaṃ pavattetvā sattame divase satthu bhikkhusaṃghassa ca
pādamūle ticīvare ṭhapetvā vanditvā "bhante yadetaṃ mayā khandhāvārato
paṭṭhāya puññaṃ kataṃ, na taṃ sakkasampattiādīnaṃ atthāya kataṃ, atha kho ahampi
sumanatthero viya anāgate ekassa buddhassa upaṭṭhāko vallabho bhaveyyan"ti
patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā byākaritvā pakkāmi.
     So tasmiṃ buddhuppāde vassasatasahassaṃ puññāni katvā tato parampi
tattha tattha bhave uḷārāni puññakammāni upacinitvā devamanussesu saṃsaranto
kassapabhagavato kāle kulagehe nibbatto viññutaṃ patvā ekassa therassa
piṇḍāya carato pattaggahaṇatthaṃ uttarasāṭakaṃ katvā pūjaṃ akāsi, puna sagge
nibbattitvā tato cuto bārāṇasirājā hutvā aṭṭha paccekabuddhe disvā te
bhojetvā attano maṅgaluyyāne aṭṭha paṇṇasālāyo kāretvā tesaṃ
nisīdanatthāya aṭṭha sabbaratanamayapīṭhe ceva maṇiādhārake ca paṭiyādetvā
dasavassasahassāni upaṭṭhānaṃ akāsi, etāni pākaṭāni.
     Kappasatasahassaṃ pana tattha tattha bhave puññāni upacinanto amhākaṃ
bodhisattena saddhiṃ tusitapure nibbattitvā tato cuto amitodanasakkassa gehe
nibbattitvā sabbe ñātake ānandite karonto jātoti ānandotveva
nāmaṃ labhi. So anukkamena vayappatto katābhinikkhamane sammāsambodhiṃ patvā
Pavattitavaradhammacakke paṭhamaṃ kapilavatthuṃ gantvā tato nikkhamante bhagavati tassa
parivāratthaṃ pabbajituṃ nikkhamantehi bhaddiyādīhi saddhiṃ nikkhamitvā bhagavato
santike pabbajitvā āyasmato puṇṇassa mantāniputtassa santike dhammakathaṃ
sutvā sotāpatiphale patiṭṭhahi.
     Tena ca samayena bhagavato paṭhamabodhiyaṃ vīsativassāni anibaddhā
upaṭṭhākā ahesuṃ. Ekadā nāgasamālo pattacīvaraṃ gahetvā vicarati, ekadā
nāgito, ekadā upavāno, ekadā sunakkhatto, ekadā cundo samaṇuddeso,
ekadā sāgato, ekadā meghiyo, te yebhuyyena satthu cittaṃ nārādhayiṃsu.
Athekadivasaṃ bhagavā gandhakuṭipariveṇe paññattavarabuddhāsane bhikkhusaṃghaparivuto
nisinno bhikkhū āmantesi "ahaṃ bhikkhave idāni mahallako ekacce bhikkhū
`iminā maggena gacchāmī'ti vutte aññena maggena gacchanti, ekacce mayhaṃ
pattacīvaraṃ bhūmiyaṃ nikkhipanti, mayhaṃ nibaddhupaṭṭhākaṃ ekaṃ bhikkhuṃ vijānathā"ti. Taṃ
sutvā bhikkhūnaṃ dhammasaṃvego udapādi. Athāyasmā sāriputto uṭṭhāya bhagavantaṃ
vanditvā "ahaṃ bhante tumhe upaṭṭhahissāmī"ti āha. Taṃ bhagavā paṭikkhipi.
Etenupāyena mahāmoggallānaṃ ādiṃ katvā sabbe mahāsāvakā "ahaṃ
upaṭṭhahissāmi, ahaṃ upaṭṭhahissāmī"ti uṭṭhahiṃsu ṭhapetvā āyasmantaṃ ānandaṃ.
Tepi bhagavā paṭikkhipi.
     Ānando pana tuṇhīyeva nisīdi. Atha naṃ bhikkhū āhaṃsu "āvuso
tvampi satthu upaṭṭhākaṭṭhānaṃ yācāhī"ti. Yācitvā laddhupaṭṭhānaṃ nāma kīdisaṃ
hoti. Sace ruccati, satthā sayameva vakkhatīti. Atha bhagavā "na bhikkhave ānando
aññehi ussāhetabbo, sayameva jānitvā maṃ upaṭṭhahissatī"ti āha. Tato
bhikkhū "uṭṭhehi āvuso ānanda, satthāraṃ upaṭṭhākaṭṭhānaṃ yācāhī"ti āhaṃsu.
Thero uṭṭhahitvā "sace me bhante bhagavā attanā laddhaṃ paṇītaṃ cīvaraṃ na
Dassati, paṇītaṃ piṇḍapātaṃ na dassati, ekagandhakuṭiyaṃ vasituṃ na dassati, nimantanaṃ
gahetvā na gamissati, evāhaṃ bhagavantaṃ upaṭṭhahissāmī"ti āha. "ettake
guṇe labhato satthu upaṭṭhānaṃ ko bhāro"ti upavādamocanatthaṃ ime cattāro
paṭikkhepā, sace bhante bhagavā mayā gahitaṃ nimantanaṃ gamissati, sacāhaṃ
desantarato āgatāgate tāvadeva 1- dassetuṃ labhāmi, yadā me kaṅkhā uppajjati,
tāvadeva bhagavantaṃ upasaṅkamitvā pucchituṃ labhāmi, sace bhagavā parammukhādesitaṃ
dhammaṃ puna mayhaṃ byākarissasi, evāhaṃ bhagavantaṃ upaṭṭhahissāmi. "ettakampi
satthu santike anuggahaṃ na labhatī"ti upavādamocanatthañceva dhammabhaṇḍāgārika-
bhāvaparipūraṇatthañca imā catasso yācanāti ime aṭṭha vare gahetvā
nibaddhupaṭṭhāko ahosi. Tasseva ṭhānantarassa atthāya kappasatasahassaṃ pūritānaṃ
pāramīnaṃ phalaṃ pāpuṇi.
     So upaṭṭhākaṭṭhānaṃ laddhadivasato paṭṭhāya dasabalaṃ duvidhena udakena
tividhena dantakaṭṭhena hatthapādaparikammena piṭṭhiparikammena gandhakuṭipariveṇa-
sammajjanenāti evamādīhi kiccehi upaṭṭhahanto "imāya nāma velāya satthu
idaṃ nāma laddhuṃ vaṭṭati, idaṃ nāma kātuṃ vaṭṭatī"ti divasabhāgaṃ santikāvacaro
hutvā rattibhāge mahantaṃ daṇḍadīpikaṃ gahetvā gandhakuṭipariveṇaṃ navavāre
anupariyāyati satthari pakkosante paṭivacadānāya, thinamiddhavinodanatthaṃ. Atha naṃ
satthā jetavane ariyagaṇamajjhe nisinno anekapariyāyena pasaṃsitvā bahussutānaṃ
satimantānaṃ gatimantānaṃ dhitimantānaṃ upaṭṭhākānañca bhikkhūnaṃ aggaṭṭhāne ṭhapesi.
     Evaṃ satthārā pañcasu ṭhānesu etadagge ṭhapito catūhi acchariyabbhūtadhammehi
samannāgato satthu dhammakosārakkho ayaṃ mahāthero sekhova samāno satthari
@Footnote: 1 Sī. tava.
Parinibbute heṭṭhā vuttanayena bhikkhūhi samuttejito devatāya ca saṃvejito
"sveyeva ca dāni dhammasaṅgīti kātabbā, na kho pana metaṃ patirūpaṃ,
yvāyaṃ sekho sakaraṇīyo asekhehi therehi saddhiṃ dhammaṃ gāyituṃ sannipātaṃ
gantun"ti sañjātussāho vipassanaṃ paṭṭhapetvā bahudeva rattiṃ vipassanāya
kammaṃ karonto caṅkame vīriyasamataṃ 1- alabhitvā tato vihāraṃ pavisitvā sayane
nisīditvā sayitukāmo kāyaṃ āvaṭṭesi. Apattañca sīsaṃ bimbohanaṃ, pādā ca
bhūmito muttamattā, etasmiṃ antare anupādāya āsavehi cittaṃ vimucci,
chaḷabhiñño ahosi.
     [644] Evaṃ chaḷabhiññādiguṇapaṭimaṇḍito upaṭṭhākādiguṇehi etadaggaṭṭhānaṃ
patto attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ
dassento ārāmadvārā nikkhammātiādimāha. Tattha ārāmadvārāti sabbasattānaṃ
dhammadesanatthāya vihāradvārato nikkhamitvā bahidvārasamīpe katamaṇḍapamajjhe
supaññattavarabuddhāsane nisinno padumuttaro nāma mahāmuni sammāsambuddho.
Vassanto amataṃ vuṭṭhinti dhammadesanāmahāamatadhārāhi dhammavassaṃ vassanto.
Nibbāpesi mahājananti mahājanassa cittasantānagatakilesaggiṃ nibbāpesi
vūpasamesi, mahājanaṃ nibbānāmatapānena santiṃ sītibhāvaṃ pāpesīti attho.
     [645] Satasahassaṃ 2- te dhīrāti parivārasampattiṃ dassento āha. Chahi
abhiññāhi iddhividhādiñāṇakoṭṭhāsehi samannāgatā anekasatasahassacakkavāḷesu
khaṇena gantuṃ samatthāhi iddhīhi samannāgatattā mahiddhikā te dhīrā
satasahassakhīṇāsavā chāyāva anapāyinīti 3- katthaci anapagatā chāyā iva taṃ
sambuddhaṃ padumuttaraṃ bhagavantaṃ parivārenti parivāretvā dhammaṃ suṇantīti attho.
@Footnote: 1 Sī., i....samakaṃ.  2 pāḷi. satasahassā.  3 pāḷi. anupāyinī.
     [646] Hatthikkhandhagato āsinti tadā bhagavato dhammadesanāsamaye ahaṃ
hatthipiṭṭhe nisinno āsiṃ ahosinti attho. Setacchattaṃ varuttamanti patthetabbaṃ
uttamaṃ 1- setacchattaṃ mama matthake dhārayanto hatthipiṭṭhe nisinnoti sambandho.
Sucārurūpaṃ disvānāti sunadaraṃ cāruṃ manohararūpavantaṃ dhammaṃ desiyamānaṃ sambuddhaṃ
disvā me mayhaṃ vitti 2- santuṭṭhi somanassaṃ udapajjatha uppajjatīti attho.
     [647] Oruyha hatthikkhandhamhāti taṃ bhagavantaṃ nisinnaṃ disvā
hatthipiṭṭhito oruyha orohitvā narāsabhaṃ naravasabhaṃ upagacchiṃ 3- samīpaṃ gatoti
attho. Ratanamayachattaṃ meti ratanabhūsitaṃ me mayhaṃ chattaṃ buddhaseṭṭhassa matthake
dhārayinti sambandho.
     [648] Mama saṅkappamaññāyāti mayhaṃ pasādena uppannaṃ saṅkappaṃ
ñatvā isīnaṃ antare mahantabhūto so padumuttaro bhagavā. Taṃ kathaṃ ṭhapayitvānāti
taṃ attanā desiyamānaṃ dhammakathaṃ ṭhapetvā mama byākaraṇatthāya imā gāthā
abhāsatha kathesīti attho.
     [649] Kathanti ce? yo sotiādimāha. Soṇṇālaṅkārabhūsitaṃ chattaṃ
Yo so rājakumāro me matthake dhāresīti sambandho. Tamahaṃ kittayissāmīti taṃ
rājakumāraṃ ahaṃ kittayissāmi pākaṭaṃ karissāmi. Suṇotha mama bhāsatoti bhāsantassa
mama vacanaṃ suṇotha ohitasotā manasi karothāti attho.
     [650] Ito gantvā ayaṃ posoti ayaṃ rājakumāro ito manussalokato
cuto tusitaṃ gantvā āvasissati tattha viharissati. Tattha accharāhi purakkhato
parivārito tusitabhavanasampattiṃ anubhossatīti sambandho.
@Footnote: 1 Sī. pīṭhe ṭhapetabbaṃ uttamaṃ.  2 pāḷi. pīti.  3 pāḷi. upagañchiṃ.
     [651] Catuttiṃsakkhattunti tusitabhavanato cavitvā tāvatiṃsabhavane uppanno
catuttiṃsavāre devindo devarajjaṃ karissatīti sambandho. Balādhipo aṭṭhasatanti
tāvatiṃsabhavanato cuto manussaloke uppanno balādhipo caturaṅginiyā senāya
adhipo padhāno aṭṭhasatajātīsu padesarājā hutvā vasudhaṃ anekaratanavaraṃ paṭhaviṃ
āvasissati puthabyaṃ viharissatīti attho.
     [652] Aṭṭhapaññāsakkhattunti aṭṭhapaññāsajātīsu cakkavattī rājā
bhavissatīti attho. Mahiyā sakalajambudīpapaṭhaviyā vipulaṃ asaṅkhyeyyaṃ padesarajjaṃ
kārayissati.
     [654] Sakyānaṃ kulaketussāti sakyarājūnaṃ kulassa dhajabhūtassa buddhassa
ñātako bhavissatīti attho.
     [655] Ātāpīti vīriyavā. Nipakoti nepakkasaṅkhātāya paññāya
samannāgato. Bāhusaccesu bahussutabhāvesu piṭakattayadhāraṇesu kovido cheko.
Nivātavutti anavaññattiko 1- athaddho kāyapāgabbiyādithaddhabhāvavirahito sabbapāṭhī
sakalapiṭakattayadhārī bhavissatīti sambandho.
     [656] Padhānapahitatto soti so ānandatthero vīriyakaraṇāya
pesitacitto. Upasanto nirūpadhīti rāgūpadhidosūpadhimohūpadhīhi virahito,
sotāpattimaggena pahātabbakilesānaṃ pahīnattā upasanto santakāyacitto.
     [657] Santi āraññakāti araññe bhavā mahāvane jātā. Saṭṭhihāyanāti
saṭṭhivassakāle hāyanabalā. Tidhā pabhinnāti 2- akkhikaṇṇakosasaṅkhātehi tīhi
ṭhānehi bhinnamadhā. Mātaṅgāti mātaṅgahatthikule jātā. Īsādantāti
rathīsāsadisadantā. 3- Uruḷhavā rājavāhanā. Kuñjarasaṅkhātā nāgā hatthirājāno
santi saṃvijjanti yathā, tathā satasahassasaṅkhā khīṇāsavasaṅkhātā paṇḍitā
@Footnote: 1 Sī. aññena viññattiko.  2 pāḷi. tidhappabhinnā.  3 Sī. ramhasadisadantā.
Mahiddhikā arahantanāgā santi, sabbe te arahantanāgā buddhanāgarājassa.
Na honti paṇidhimhi teti te paṇidhimhi tādisā na honti, kiṃ sabbe
te bhayabhītā sakabhāvena saṇṭhātuṃ asamatthāti attho. Sesaṃ vuttanayattā
uttānatthamevāti.
                   Ānandattherāpadānavaṇṇanā niṭṭhitā.
                Ettāvatā paṭhamā buddhavaggavaṇṇanā samattā.
                        Paṭhamo bhāgo niṭṭhito.


             The Pali Atthakatha in Roman Book 49 page 370-378. http://84000.org/tipitaka/atthapali/read_rm.php?B=49&A=9262              อรรถกถาบาลีอักษรไทย :- http://84000.org/tipitaka/atthapali/read_th.php?B=49&A=9262              อ่านอรรถกถาแปลไทย :- http://84000.org/tipitaka/attha/attha.php?b=32&i=12              เนื้อความพระไตรปิฎกฉบับหลวง :- http://84000.org/tipitaka/read/r.php?B=32&A=1165              พระไตรปิฎกฉบับบาลีอักษรไทย :- http://84000.org/tipitaka/read/pali_read.php?B=32&A=1561              The Pali Tipitaka in Roman Character :- http://84000.org/tipitaka/read/roman_read.php?B=32&A=1561              Contents of The Tipitaka Volume 32 http://84000.org/tipitaka/read/?index_32

first pageprevious pagedispage pageNumbernext book chage to ENGLISH letter

บันทึก ๖ กุมภาพันธ์ พ.ศ. ๒๕๖๑. การแสดงผลนี้อ้างอิงข้อมูลจากอรรถกถาฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]